< 1 karinthinaH 16 >

1 pavitralokAnAM kRte yo'rthasaMgrahastamadhi gAlAtIyadezasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|
Men hvad Indsamlingen til de hellige angaar, da gører ogsaa I, ligesom jeg forordnede for Menighederne i Galatien!
2 mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuSmAkamekaikena svasampadAnusArAt saJcayaM kRtvA saptAhasya prathamadivase svasamIpe kiJcit nikSipyatAM|
Hver første Dag i Ugen lægge enhver af eder hjemme hos sig selv noget til Side og samle, hvad han maatte have Lykke til, for at der ikke først skal ske Indsamlinger, naar jeg kommer.
3 tato mamAgamanasamaye yUyaM yAneva vizvAsyA iti vediSyatha tebhyo'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn preSayiSyAmi|
Men naar jeg kommer, vil jeg sende, hvem I maatte finde skikkede dertil, med Breve for at bringe eders Gave til Jerusalem.
4 kintu yadi tatra mamApi gamanam ucitaM bhavet tarhi te mayA saha yAsyanti|
Men dersom det er værd, at ogsaa jeg rejser med, da kunne de rejse med mig.
5 sAmprataM mAkidaniyAdezamahaM paryyaTAmi taM paryyaTya yuSmatsamIpam AgamiSyAmi|
Men jeg vil komme til eder, naar jeg er dragen igennem Makedonien; thi jeg drager igennem Makedonien;
6 anantaraM kiM jAnAmi yuSmatsannidhim avasthAsye zItakAlamapi yApayiSyAmi ca pazcAt mama yat sthAnaM gantavyaM tatraiva yuSmAbhirahaM prerayitavyaH|
men hos eder vil jeg maaske blive eller endog overvintre, for at I kunne befordre mig videre, hvor jeg saa rejser hen.
7 yato'haM yAtrAkAle kSaNamAtraM yuSmAn draSTuM necchAmi kintu prabhu ryadyanujAnIyAt tarhi kiJcid dIrghakAlaM yuSmatsamIpe pravastum icchAmi|
Thi nu vil jeg ikke se eder paa Gennemrejse; jeg haaber nemlig at forblive nogen Tid hos eder, om Herren vil tilstede det.
8 tathApi nistArotsavAt paraM paJcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|
Men i Efesus vil jeg forblive indtil Pinsen;
9 yasmAd atra kAryyasAdhanArthaM mamAntike bRhad dvAraM muktaM bahavo vipakSA api vidyante|
thi en Dør staar mig aaben, stor og virksom, og der er mange Modstandere.
10 timathi ryadi yuSmAkaM samIpam Agacchet tarhi yena nirbhayaM yuSmanmadhye vartteta tatra yuSmAbhi rmano nidhIyatAM yasmAd ahaM yAdRk so'pi tAdRk prabhoH karmmaNe yatate|
Men om Timotheus kommer, da ser til, at han kan færdes hos eder uden Frygt; thi han gør Herrens Gerning, saavel som jeg.
11 ko'pi taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM preSyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSe|
Derfor maa ingen ringeagte ham; befordrer ham videre i Fred, for at han kan komme til mig; thi jeg venter ham med Brødrene.
12 ApalluM bhrAtaramadhyahaM nivedayAmi bhrAtRbhiH sAkaM so'pi yad yuSmAkaM samIpaM vrajet tadarthaM mayA sa punaH punaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArocata, itaHparaM susamayaM prApya sa gamiSyati|
Men hvad Broderen Apollos angaar, da har jeg meget opfordret ham til at komme til eder med Brødrene; men det var i hvert Fald ikke hans Villie at komme nu, men han vil komme, naar han faar belejlig Tid.
13 yUyaM jAgRta vizvAse susthirA bhavata pauruSaM prakAzayata balavanto bhavata|
Vaager, staar faste i Troen, værer mandige, værer stærke!
14 yuSmAbhiH sarvvANi karmmANi premnA niSpAdyantAM|
Alt ske hos eder i Kærlighed!
15 he bhrAtaraH, ahaM yuSmAn idam abhiyAce stiphAnasya parijanA AkhAyAdezasya prathamajAtaphalasvarUpAH, pavitralokAnAM paricaryyAyai ca ta Atmano nyavedayan iti yuSmAbhi rjJAyate|
Men jeg formaner eder, Brødre — I kende Stefanas's Hus, at det er Akajas Førstegrøde, og de have hengivet sig selv til at tjene de hellige —
16 ato yUyamapi tAdRzalokAnAm asmatsahAyAnAM zramakAriNAJca sarvveSAM vazyA bhavata|
til at ogsaa I skulle underordne eder under saadanne og enhver, som arbejder med og har Besvær.
17 stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tenAham AnandAmi yato yuSmAbhiryat nyUnitaM tat taiH sampUritaM|
Men jeg glæder mig ved Stefanas's og Fortunatus's og Akaikus's Nærværelse, fordi disse have udfyldt Savnet af eder;
18 tai ryuSmAkaM mama ca manAMsyApyAyitAni| tasmAt tAdRzA lokA yuSmAbhiH sammantavyAH|
thi de have vederkvæget min Aand og eders. Skønner derfor paa saadanne!
19 yuSmabhyam AziyAdezasthasamAjAnAM namaskRtim AkkilapriskillayostanmaNDapasthasamitezca bahunamaskRtiM prajAnIta|
Menighederne i Asien hilse eder. Akvila og Priska hilse eder meget i Herren tillige med Menigheden i deres Hus.
20 sarvve bhrAtaro yuSmAn namaskurvvante| yUyaM pavitracumbanena mitho namata|
Alle Brødrene hilse eder. Hilser hverandre med et helligt Kys!
21 paulo'haM svakaralikhitaM namaskRtiM yuSmAn vedaye|
Hilsenen med min, Paulus's egen Haand.
22 yadi kazcid yIzukhrISTe na prIyate tarhi sa zApagrasto bhavet prabhurAyAti|
Dersom nogen ikke elsker Herren, han være en Forbandelse! Maran Atha.
23 asmAkaM prabho ryIzukhrISTasyAnugraho yuSmAn prati bhUyAt|
Den Herres Jesu Naade være med eder!
24 khrISTaM yIzum AzritAn yuSmAn prati mama prema tiSThatu| iti||
Min Kærlighed med eder alle i Kristus Jesus!

< 1 karinthinaH 16 >