< इब्रिणः 7 >

1 शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्,
It was this Melchizedek, king of Salem and priest of the Most High God, who met Abraham returning from the slaughter of the kings, and gave him his blessing;
2 यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।
and it was to him that Abraham allotted a tithe of all the spoil. The meaning of his name is ‘king of righteousness,’ and besides that, he was also king of Salem, which means ‘king of peace.’
3 अपरं तस्य पिता माता वंशस्य निर्णय आयुष आरम्भो जीवनस्य शेषश्चैतेषाम् अभावो भवति, इत्थं स ईश्वरपुत्रस्य सदृशीकृतः, स त्वनन्तकालं यावद् याजकस्तिष्ठति।
There is no record of his father, or mother, or lineage, nor again of any beginning of his days, or end of his life. In this he resembles the Son of God, and stands before us as a priest whose priesthood is continuous.
4 अतएवास्माकं पूर्व्वपुरुष इब्राहीम् यस्मै लुठितद्रव्याणां दशमांशं दत्तवान् स कीदृक् महान् तद् आलोचयत।
Consider, then the importance of this Melchizedek, to whom even the patriarch Abraham himself gave a tithe of the choicest spoils.
5 याजकत्वप्राप्ता लेवेः सन्ताना व्यवस्थानुसारेण लोकेभ्योऽर्थत इब्राहीमो जातेभ्यः स्वीयभ्रातृभ्यो दशमांशग्रहणस्यादेशं लब्धवन्तः।
Those descendants of Levi, who are from time to time appointed to the priesthood, are directed to collect tithes from the people in accordance with the Law – that is from their own kindred, although they also are descended from Abraham.
6 किन्त्वसौ यद्यपि तेषां वंशात् नोत्पन्नस्तथापीब्राहीमो दशमांशं गृहीतवान् प्रतिज्ञानाम् अधिकारिणम् आशिषं गदितवांश्च।
But Melchizedek, although not of this lineage, received tithes from Abraham, and gave his blessing to the man who had God’s promises.
7 अपरं यः श्रेयान् स क्षुद्रतरायाशिषं ददातीत्यत्र कोऽपि सन्देहो नास्ति।
Now no one can dispute that it is the superior who blesses the inferior.
8 अपरम् इदानीं ये दशमांशं गृह्लन्ति ते मृत्योरधीना मानवाः किन्तु तदानीं यो गृहीतवान् स जीवतीतिप्रमाणप्राप्तः।
In the one case the tithes are received by people who are mortal; in the other case by one about whom there is the statement that his life still continues.
9 अपरं दशमांशग्राही लेविरपीब्राहीम्द्वारा दशमांशं दत्तवान् एतदपि कथयितुं शक्यते।
Moreover, in a sense, even Levi, who is the receiver of the tithes, has, through Abraham, paid tithes;
10 यतो यदा मल्कीषेदक् तस्य पितरं साक्षात् कृतवान् तदानीं स लेविः पितुरुरस्यासीत्।
for Levi was still in the body of his ancestor when Melchizedek met Abraham.
11 अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?
If, then, perfection had been attainable through the Levitical priesthood – and it was under this priesthood that the people received the Law – why was it still necessary that a priest of a different order should appear, a priest of the order of Melchizedek and not of the order of Aaron?
12 यतो याजकवर्गस्य विनिमयेन सुतरां व्यवस्थाया अपि विनिमयो जायते।
With the change of the priesthood a change of the Law became a necessity.
13 अपरञ्च तद् वाक्यं यस्योद्देश्यं सोऽपरेण वंशेन संयुक्ताऽस्ति तस्य वंशस्य च कोऽपि कदापि वेद्याः कर्म्म न कृतवान्।
And he of whom all this is said belonged to quite a different tribe, no member of which has ever served at the altar.
14 वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।
For it is plain that our Lord had sprung from the tribe of Judah, though of that tribe Moses said nothing about their being priests.
15 तस्य स्पष्टतरम् अपरं प्रमाणमिदं यत् मल्कीषेदकः सादृश्यवतापरेण तादृशेन याजकेनोदेतव्यं,
All this becomes even yet plainer when we remember that a new priest has appeared, resembling Melchizedek,
16 यस्य निरूपणं शरीरसम्बन्धीयविधियुक्तया व्यवस्थाया न भवति किन्त्वक्षयजीवनयुक्तया शक्त्या भवति।
and that he was appointed, not under a Law regulating only earthly matters, but by virtue of a life beyond the reach of death;
17 यत ईश्वर इदं साक्ष्यं दत्तवान्, यथा, "त्वं मक्लीषेदकः श्रेण्यां याजकोऽसि सदातनः।" (aiōn g165)
for that is the meaning of the declaration – ‘You are for all time a priest of the order of Melchizedek.’ (aiōn g165)
18 अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति।
On the one hand, we have the abolition of a previous regulation as being both inefficient and useless
19 यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।
(for the Law never brought anything to perfection); and, on the other hand, we have the introduction of a better hope, which enables us to draw near to God.
20 अपरं यीशुः शपथं विना न नियुक्तस्तस्मादपि स श्रेष्ठनियमस्य मध्यस्थो जातः।
Then again, the appointment of this new priest was ratified by an oath, which is not so with the Levitical priests,
21 यतस्ते शपथं विना याजका जाताः किन्त्वसौ शपथेन जातः यतः स इदमुक्तः, यथा,
but his appointment was ratified by an oath, when God said to him – ‘The Lord has sworn, and will not change, “You are a priest for all time.”’ (aiōn g165)
22 "परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।" (aiōn g165)
And the oath shows the corresponding superiority of the covenant of which Jesus is appointed the surety.
23 ते च बहवो याजका अभवन् यतस्ते मृत्युना नित्यस्थायित्वात् निवारिताः,
Again, new Levitical priests are continually being appointed, because death prevents their remaining in office;
24 किन्त्वसावनन्तकालं यावत् तिष्ठति तस्मात् तस्य याजकत्वं न परिवर्त्तनीयं। (aiōn g165)
but Jesus remains for all time, and therefore the priesthood that he holds will never pass to another. (aiōn g165)
25 ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।
And that is why he is able to save perfectly those who come to God through him, living for ever, as he does, to intercede of their behalf.
26 अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।
This was the high priest that we needed – holy, innocent, spotless, withdrawn from sinners, exalted above the highest heaven,
27 अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।
one who has no need to offer sacrifices daily as those high priests have, first for their own sins, and then for those of the people. For this he did once and for all, when he offered himself as the sacrifice.
28 यतो व्यवस्थया ये महायाजका निरूप्यन्ते ते दौर्ब्बल्ययुक्ता मानवाः किन्तु व्यवस्थातः परं शपथयुक्तेन वाक्येन यो महायाजको निरूपितः सो ऽनन्तकालार्थं सिद्धः पुत्र एव। (aiōn g165)
The Law appoints as high priests men who are weak, but the words of God’s oath, which was later than the Law, name the Son as, for all time, the perfect priest. (aiōn g165)

< इब्रिणः 7 >