< mathiH 2 >

1 anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
anantara. m herod sa. mj nake raaj ni raajya. m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda. h puurvvasyaa di"so yiruu"saalamnagara. m sametya kathayamaasu. h,
2 yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum agamAma|
yo yihuudiiyaanaa. m raajaa jaatavaan, sa kutraaste? vaya. m puurvvasyaa. m di"si ti. s.thantastadiiyaa. m taarakaam apa"syaama tasmaat ta. m pra. nantum agamaama|
3 tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya
tadaa herod raajaa kathaametaa. m ni"samya yiruu"saalamnagarasthitai. h sarvvamaanavai. h saarddham udvijya
4 sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIya papraccha, khrISTaH kutra janiSyatE?
sarvvaan pradhaanayaajakaan adhyaapakaa. m"sca samaahuuyaaniiya papraccha, khrii. s.ta. h kutra jani. syate?
5 tadA tE kathayAmAsuH, yihUdIyadEzasya baitlEhami nagarE, yatO bhaviSyadvAdinA itthaM likhitamAstE,
tadaa te kathayaamaasu. h, yihuudiiyade"sasya baitlehami nagare, yato bhavi. syadvaadinaa ittha. m likhitamaaste,
6 sarvvAbhyO rAjadhAnIbhyO yihUdIyasya nIvRtaH| hE yIhUdIyadEzasyE baitlEham tvaM na cAvarA|isrAyElIyalOkAn mE yatO yaH pAlayiSyati| tAdRgEkO mahArAjastvanmadhya udbhaviSyatI||
sarvvaabhyo raajadhaaniibhyo yihuudiiyasya niiv. rta. h| he yiihuudiiyade"sasye baitleham tva. m na caavaraa|israayeliiyalokaan me yato ya. h paalayi. syati| taad. rgeko mahaaraajastvanmadhya udbhavi. syatii||
7 tadAnIM hErOd rAjA tAn jyOtirvvidO gOpanam AhUya sA tArakA kadA dRSTAbhavat, tad vinizcayAmAsa|
tadaanii. m herod raajaa taan jyotirvvido gopanam aahuuya saa taarakaa kadaa d. r.s. taabhavat, tad vini"scayaamaasa|
8 aparaM tAn baitlEhamaM prahItya gaditavAn, yUyaM yAta, yatnAt taM zizum anviSya taduddEzE prAptE mahyaM vArttAM dAsyatha, tatO mayApi gatvA sa praNaMsyatE|
apara. m taan baitlehama. m prahiitya gaditavaan, yuuya. m yaata, yatnaat ta. m "si"sum anvi. sya tadudde"se praapte mahya. m vaarttaa. m daasyatha, tato mayaapi gatvaa sa pra. na. msyate|
9 tadAnIM rAjnja EtAdRzIm AjnjAM prApya tE pratasthirE, tataH pUrvvarsyAM dizi sthitaistai ryA tArakA dRSTA sA tArakA tESAmagrE gatvA yatra sthAnE zizUrAstE, tasya sthAnasyOpari sthagitA tasyau|
tadaanii. m raaj na etaad. r"siim aaj naa. m praapya te pratasthire, tata. h puurvvarsyaa. m di"si sthitaistai ryaa taarakaa d. r.s. taa saa taarakaa te. saamagre gatvaa yatra sthaane "si"suuraaste, tasya sthaanasyopari sthagitaa tasyau|
10 tad dRSTvA tE mahAnanditA babhUvuH,
tad d. r.s. tvaa te mahaananditaa babhuuvu. h,
11 tatO gEhamadhya pravizya tasya mAtrA mariyamA sAddhaM taM zizuM nirIkSaya daNPavad bhUtvA praNEmuH, aparaM svESAM ghanasampattiM mOcayitvA suvarNaM kunduruM gandharamanjca tasmai darzanIyaM dattavantaH|
tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha. m ta. m "si"su. m niriik. saya da. n.davad bhuutvaa pra. nemu. h, apara. m sve. saa. m ghanasampatti. m mocayitvaa suvar. na. m kunduru. m gandharama nca tasmai dar"saniiya. m dattavanta. h|
12 pazcAd hErOd rAjasya samIpaM punarapi gantuM svapna IzvarENa niSiddhAH santO 'nyEna pathA tE nijadEzaM prati pratasthirE|
pa"scaad herod raajasya samiipa. m punarapi gantu. m svapna ii"svare. na ni. siddhaa. h santo. anyena pathaa te nijade"sa. m prati pratasthire|
13 anantaraM tESu gatavatmu paramEzvarasya dUtO yUSaphE svapnE darzanaM datvA jagAda, tvam utthAya zizuM tanmAtaranjca gRhItvA misardEzaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiSyAmi, tAvat tatraiva nivasa, yatO rAjA hErOd zizuM nAzayituM mRgayiSyatE|
anantara. m te. su gatavatmu parame"svarasya duuto yuu. saphe svapne dar"sana. m datvaa jagaada, tvam utthaaya "si"su. m tanmaatara nca g. rhiitvaa misarde"sa. m palaayasva, apara. m yaavadaha. m tubhya. m vaarttaa. m na kathayi. syaami, taavat tatraiva nivasa, yato raajaa herod "si"su. m naa"sayitu. m m. rgayi. syate|
14 tadAnIM yUSaph utthAya rajanyAM zizuM tanmAtaranjca gRhItvA misardEzaM prati pratasthE,
tadaanii. m yuu. saph utthaaya rajanyaa. m "si"su. m tanmaatara nca g. rhiitvaa misarde"sa. m prati pratasthe,
15 gatvA ca hErOdO nRpatE rmaraNaparyyantaM tatra dEzE nyuvAsa, tEna misardEzAdahaM putraM svakIyaM samupAhUyam| yadEtadvacanam IzvarENa bhaviSyadvAdinA kathitaM tat saphalamabhUt|
gatvaa ca herodo n. rpate rmara. naparyyanta. m tatra de"se nyuvaasa, tena misarde"saadaha. m putra. m svakiiya. m samupaahuuyam| yadetadvacanam ii"svare. na bhavi. syadvaadinaa kathita. m tat saphalamabhuut|
16 anantaraM hErOd jyOtirvidbhirAtmAnaM pravanjcitaM vijnjAya bhRzaM cukOpa; aparaM jyOtirvvidbhyastEna vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvantO bAlakA asmin baitlEhamnagarE tatsImamadhyE cAsan, lOkAn prahitya tAn sarvvAn ghAtayAmAsa|
anantara. m herod jyotirvidbhiraatmaana. m prava ncita. m vij naaya bh. r"sa. m cukopa; apara. m jyotirvvidbhyastena vini"scita. m yad dina. m taddinaad ga. nayitvaa dvitiiyavatsara. m pravi. s.taa yaavanto baalakaa asmin baitlehamnagare tatsiimamadhye caasan, lokaan prahitya taan sarvvaan ghaatayaamaasa|
17 ataH anEkasya vilApasya ninAda: krandanasya ca| zOkEna kRtazabdazca rAmAyAM saMnizamyatE| svabAlagaNahEtOrvai rAhEl nArI tu rOdinI| na manyatE prabOdhantu yatastE naiva manti hi||
ata. h anekasya vilaapasya ninaada: krandanasya ca| "sokena k. rta"sabda"sca raamaayaa. m sa. mni"samyate| svabaalaga. nahetorvai raahel naarii tu rodinii| na manyate prabodhantu yataste naiva manti hi||
18 yadEtad vacanaM yirImiyanAmakabhaviSyadvAdinA kathitaM tat tadAnIM saphalam abhUt|
yadetad vacana. m yiriimiyanaamakabhavi. syadvaadinaa kathita. m tat tadaanii. m saphalam abhuut|
19 tadanantaraM hErEdi rAjani mRtE paramEzvarasya dUtO misardEzE svapnE darzanaM dattvA yUSaphE kathitavAn
tadanantara. m heredi raajani m. rte parame"svarasya duuto misarde"se svapne dar"sana. m dattvaa yuu. saphe kathitavaan
20 tvam utthAya zizuM tanmAtaranjca gRhItvA punarapIsrAyElO dEzaM yAhI, yE janAH zizuM nAzayitum amRgayanta, tE mRtavantaH|
tvam utthaaya "si"su. m tanmaatara nca g. rhiitvaa punarapiisraayelo de"sa. m yaahii, ye janaa. h "si"su. m naa"sayitum am. rgayanta, te m. rtavanta. h|
21 tadAnIM sa utthAya zizuM tanmAtaranjca gRhlan isrAyEldEzam AjagAma|
tadaanii. m sa utthaaya "si"su. m tanmaatara nca g. rhlan israayelde"sam aajagaama|
22 kintu yihUdIyadEzE arkhilAyanAma rAjakumArO nijapitu rhErOdaH padaM prApya rAjatvaM karOtIti nizamya tat sthAnaM yAtuM zagkitavAn, pazcAt svapna IzvarAt prabOdhaM prApya gAlIldEzasya pradEzaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuSitavAn,
kintu yihuudiiyade"se arkhilaayanaama raajakumaaro nijapitu rheroda. h pada. m praapya raajatva. m karotiiti ni"samya tat sthaana. m yaatu. m "sa"nkitavaan, pa"scaat svapna ii"svaraat prabodha. m praapya gaaliilde"sasya prade"saika. m prasthaaya naasarannaama nagara. m gatvaa tatra nyu. sitavaan,
23 tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|
tena ta. m naasaratiiya. m kathayi. syanti, yadetadvaakya. m bhavi. syadvaadibhiruktta. m tat saphalamabhavat|

< mathiH 2 >