< mArkaH 1 >
1 Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|
ii"svaraputrasya yii"sukhrii. s.tasya susa. mvaadaarambha. h|
2 bhaviSyadvAdinAM granthESu lipiritthamAstE, pazya svakIyadUtantu tavAgrE prESayAmyaham| gatvA tvadIyapanthAnaM sa hi pariSkariSyati|
bhavi. syadvaadinaa. m granthe. su lipiritthamaaste, pa"sya svakiiyaduutantu tavaagre pre. sayaamyaham| gatvaa tvadiiyapanthaana. m sa hi pari. skari. syati|
3 "paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA|" ityEtat prAntarE vAkyaM vadataH kasyacidravaH||
"parame"sasya panthaana. m pari. skuruta sarvvata. h| tasya raajapatha ncaiva samaana. m kurutaadhunaa|" ityetat praantare vaakya. m vadata. h kasyacidrava. h||
4 saEva yOhan prAntarE majjitavAn tathA pApamArjananimittaM manOvyAvarttakamajjanasya kathAnjca pracAritavAn|
saeva yohan praantare majjitavaan tathaa paapamaarjananimitta. m manovyaavarttakamajjanasya kathaa nca pracaaritavaan|
5 tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|
tato yihuudaade"sayiruu"saalamnagaranivaasina. h sarvve lokaa bahi rbhuutvaa tasya samiipamaagatya svaani svaani paapaanya"ngiik. rtya yarddananadyaa. m tena majjitaa babhuuvu. h|
6 asya yOhanaH paridhEyAni kramElakalOmajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan|
asya yohana. h paridheyaani kramelakalomajaani, tasya ka. tibandhana. m carmmajaatam, tasya bhak. syaa. ni ca "suukakii. taa vanyamadhuuni caasan|
7 sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattO gurutara EkaH puruSO matpazcAdAgacchati|
sa pracaarayan kathayaa ncakre, aha. m namriibhuuya yasya paadukaabandhana. m mocayitumapi na yogyosmi, taad. r"so matto gurutara eka. h puru. so matpa"scaadaagacchati|
8 ahaM yuSmAn jalE majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati|
aha. m yu. smaan jale majjitavaan kintu sa pavitra aatmaani sa. mmajjayi. syati|
9 aparanjca tasminnEva kAlE gAlIlpradEzasya nAsaradgrAmAd yIzurAgatya yOhanA yarddananadyAM majjitO'bhUt|
apara nca tasminneva kaale gaaliilprade"sasya naasaradgraamaad yii"suraagatya yohanaa yarddananadyaa. m majjito. abhuut|
10 sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn|
sa jalaadutthitamaatro meghadvaara. m mukta. m kapotavat svasyopari avarohantamaatmaana nca d. r.s. tavaan|
11 tvaM mama priyaH putrastvayyEva mamamahAsantOSa iyamAkAzIyA vANI babhUva|
tva. m mama priya. h putrastvayyeva mamamahaasanto. sa iyamaakaa"siiyaa vaa. nii babhuuva|
12 tasmin kAlE AtmA taM prAntaramadhyaM ninAya|
tasmin kaale aatmaa ta. m praantaramadhya. m ninaaya|
13 atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE|
atha sa catvaari. m"saddinaani tasmin sthaane vanyapa"subhi. h saha ti. s.than "saitaanaa pariik. sita. h; pa"scaat svargiiyaduutaasta. m si. sevire|
14 anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,
anantara. m yohani bandhanaalaye baddhe sati yii"su rgaaliilprade"samaagatya ii"svararaajyasya susa. mvaada. m pracaarayan kathayaamaasa,
15 kAlaH sampUrNa IzvararAjyanjca samIpamAgataM; atOhEtO ryUyaM manAMsi vyAvarttayadhvaM susaMvAdE ca vizvAsita|
kaala. h sampuur. na ii"svararaajya nca samiipamaagata. m; atoheto ryuuya. m manaa. msi vyaavarttayadhva. m susa. mvaade ca vi"svaasita|
16 tadanantaraM sa gAlIlIyasamudrasya tIrE gacchan zimOn tasya bhrAtA andriyanAmA ca imau dvau janau matsyadhAriNau sAgaramadhyE jAlaM prakSipantau dRSTvA tAvavadat,
tadanantara. m sa gaaliiliiyasamudrasya tiire gacchan "simon tasya bhraataa andriyanaamaa ca imau dvau janau matsyadhaari. nau saagaramadhye jaala. m prak. sipantau d. r.s. tvaa taavavadat,
17 yuvAM mama pazcAdAgacchataM, yuvAmahaM manuSyadhAriNau kariSyAmi|
yuvaa. m mama pa"scaadaagacchata. m, yuvaamaha. m manu. syadhaari. nau kari. syaami|
18 tatastau tatkSaNamEva jAlAni parityajya tasya pazcAt jagmatuH|
tatastau tatk. sa. nameva jaalaani parityajya tasya pa"scaat jagmatu. h|
19 tataH paraM tatsthAnAt kinjcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyOhan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat|
tata. h para. m tatsthaanaat ki ncid duura. m gatvaa sa sivadiiputrayaakuub tadbhraat. ryohan ca imau naukaayaa. m jaalaanaa. m jiir. namuddhaarayantau d. r.s. tvaa taavaahuuyat|
20 tatastau naukAyAM vEtanabhugbhiH sahitaM svapitaraM vihAya tatpazcAdIyatuH|
tatastau naukaayaa. m vetanabhugbhi. h sahita. m svapitara. m vihaaya tatpa"scaadiiyatu. h|
21 tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|
tata. h para. m kapharnaahuumnaamaka. m nagaramupasthaaya sa vi"sraamadivase bhajanagraha. m pravi"sya samupadide"sa|
22 tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza|
tasyopade"saallokaa aa"scaryya. m menire yata. h sodhyaapakaaiva nopadi"san prabhaavavaaniva propadide"sa|
23 aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE
apara nca tasmin bhajanag. rhe apavitrabhuutena grasta eko maanu. sa aasiit| sa ciit"sabda. m k. rtvaa kathayaa ncake
24 bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|
bho naasaratiiya yii"so tvamasmaan tyaja, tvayaa sahaasmaaka. m ka. h sambandha. h? tva. m kimasmaan naa"sayitu. m samaagata. h? tvamii"svarasya pavitraloka ityaha. m jaanaami|
25 tadA yIzustaM tarjayitvA jagAda tUSNIM bhava itO bahirbhava ca|
tadaa yii"susta. m tarjayitvaa jagaada tuu. s.nii. m bhava ito bahirbhava ca|
26 tataH sO'pavitrabhUtastaM sampIPya atyucaizcItkRtya nirjagAma|
tata. h so. apavitrabhuutasta. m sampii. dya atyucai"sciitk. rtya nirjagaama|
27 tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|
tenaiva sarvve camatk. rtya paraspara. m kathayaa ncakrire, aho kimida. m? kiid. r"so. aya. m navya upade"sa. h? anena prabhaavenaapavitrabhuute. svaaj naapite. su te tadaaj naanuvarttino bhavanti|
28 tadA tasya yazO gAlIlazcaturdiksthasarvvadEzAn vyApnOt|
tadaa tasya ya"so gaaliila"scaturdiksthasarvvade"saan vyaapnot|
29 aparanjca tE bhajanagRhAd bahi rbhUtvA yAkUbyOhanbhyAM saha zimOna Andriyasya ca nivEzanaM pravivizuH|
apara nca te bhajanag. rhaad bahi rbhuutvaa yaakuubyohanbhyaa. m saha "simona aandriyasya ca nive"sana. m pravivi"su. h|
30 tadA pitarasya zvazrUrjvarapIPitA zayyAyAmAsta iti tE taM jhaTiti vijnjApayAnjcakruH|
tadaa pitarasya "sva"sruurjvarapii. ditaa "sayyaayaamaasta iti te ta. m jha. titi vij naapayaa ncakru. h|
31 tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
tata. h sa aagatya tasyaa hasta. m dh. rtvaa taamudasthaapayat; tadaiva taa. m jvaro. atyaak. siit tata. h para. m saa taan si. seve|
32 athAstaM gatE ravau sandhyAkAlE sati lOkAstatsamIpaM sarvvAn rOgiNO bhUtadhRtAMzca samAninyuH|
athaasta. m gate ravau sandhyaakaale sati lokaastatsamiipa. m sarvvaan rogi. no bhuutadh. rtaa. m"sca samaaninyu. h|
33 sarvvE nAgarikA lOkA dvAri saMmilitAzca|
sarvve naagarikaa lokaa dvaari sa. mmilitaa"sca|
34 tataH sa nAnAvidharOgiNO bahUn manujAnarOgiNazcakAra tathA bahUn bhUtAn tyAjayAnjcakAra tAn bhUtAn kimapi vAkyaM vaktuM niSiSEdha ca yatOhEtOstE tamajAnan|
tata. h sa naanaavidharogi. no bahuun manujaanarogi. na"scakaara tathaa bahuun bhuutaan tyaajayaa ncakaara taan bhuutaan kimapi vaakya. m vaktu. m ni. si. sedha ca yatohetoste tamajaanan|
35 aparanjca sO'tipratyUSE vastutastu rAtrizESE samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAnjcakrE|
apara nca so. atipratyuu. se vastutastu raatri"se. se samutthaaya bahirbhuuya nirjana. m sthaana. m gatvaa tatra praarthayaa ncakre|
36 anantaraM zimOn tatsagginazca tasya pazcAd gatavantaH|
anantara. m "simon tatsa"ngina"sca tasya pa"scaad gatavanta. h|
37 taduddEzaM prApya tamavadan sarvvE lOkAstvAM mRgayantE|
tadudde"sa. m praapya tamavadan sarvve lokaastvaa. m m. rgayante|
38 tadA sO'kathayat Agacchata vayaM samIpasthAni nagarANi yAmaH, yatO'haM tatra kathAM pracArayituM bahirAgamam|
tadaa so. akathayat aagacchata vaya. m samiipasthaani nagaraa. ni yaama. h, yato. aha. m tatra kathaa. m pracaarayitu. m bahiraagamam|
39 atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|
atha sa te. saa. m gaaliilprade"sasya sarvve. su bhajanag. rhe. su kathaa. h pracaarayaa ncakre bhuutaanatyaajaya nca|
40 anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaM vinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknOti|
anantarameka. h ku. s.thii samaagatya tatsammukhe jaanupaata. m vinaya nca k. rtvaa kathitavaan yadi bhavaan icchati tarhi maa. m pari. skarttu. m "saknoti|
41 tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa
tata. h k. rpaalu ryii"su. h karau prasaaryya ta. m spa. s.tvaa kathayaamaasa
42 mamEcchA vidyatE tvaM pariSkRtO bhava| EtatkathAyAH kathanamAtrAt sa kuSThI rOgAnmuktaH pariSkRtO'bhavat|
mamecchaa vidyate tva. m pari. sk. rto bhava| etatkathaayaa. h kathanamaatraat sa ku. s.thii rogaanmukta. h pari. sk. rto. abhavat|
43 tadA sa taM visRjan gAPhamAdizya jagAda
tadaa sa ta. m vis. rjan gaa. dhamaadi"sya jagaada
44 sAvadhAnO bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lOkEbhyaH svapariSkRtEH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca|
saavadhaano bhava kathaamimaa. m kamapi maa vada; svaatmaana. m yaajaka. m dar"saya, lokebhya. h svapari. sk. rte. h pramaa. nadaanaaya muusaanir. niita. m yaddaana. m taduts. rjasva ca|
45 kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|
kintu sa gatvaa tat karmma ittha. m vistaaryya pracaarayitu. m praarebhe tenaiva yii"su. h puna. h saprakaa"sa. m nagara. m prave. s.tu. m naa"saknot tatohetorbahi. h kaananasthaane tasyau; tathaapi caturddigbhyo lokaastasya samiipamaayayu. h|