< တီတး 3 >

1 တေ ယထာ ဒေၑာဓိပါနာံ ၑာသကာနာဉ္စ နိဃ္နာ အာဇ္ဉာဂြာဟိဏ္ၑ္စ သရွွသ္မဲ သတ္ကရ္မ္မဏေ သုသဇ္ဇာၑ္စ ဘဝေယုး
te yathā deśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇe susajjāśca bhaveyuḥ
2 ကမပိ န နိန္ဒေယု ရ္နိဝွိရောဓိနး က္ၐာန္တာၑ္စ ဘဝေယုး သရွွာန် ပြတိ စ ပူရ္ဏံ မၖဒုတွံ ပြကာၑယေယုၑ္စေတိ တာန် အာဒိၑ၊
kamapi na nindeyu rnivvirodhinaḥ kṣāntāśca bhaveyuḥ sarvvān prati ca pūrṇaṁ mṛdutvaṁ prakāśayeyuśceti tān ādiśa|
3 ယတး ပူရွွံ ဝယမပိ နိရ္ဗ္ဗောဓာ အနာဇ္ဉာဂြာဟိဏော ဘြာန္တာ နာနာဘိလာၐာဏာံ သုခါနာဉ္စ ဒါသေယာ ဒုၐ္ဋတွေရ္ၐျာစာရိဏော ဃၖဏိတား ပရသ္ပရံ ဒွေၐိဏၑ္စာဘဝါမး၊
yataḥ pūrvvaṁ vayamapi nirbbodhā anājñāgrāhiṇo bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāseyā duṣṭatverṣyācāriṇo ghṛṇitāḥ parasparaṁ dveṣiṇaścābhavāmaḥ|
4 ကိန္တွသ္မာကံ တြာတုရီၑွရသျ ယာ ဒယာ မရ္တ္တျာနာံ ပြတိ စ ယာ ပြီတိသ္တသျား ပြာဒုရ္ဘာဝေ ဇာတေ
kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāve jāte
5 ဝယမ် အာတ္မကၖတေဘျော ဓရ္မ္မကရ္မ္မဘျသ္တန္နဟိ ကိန္တု တသျ ကၖပါတး ပုနရ္ဇန္မရူပေဏ ပြက္ၐာလနေန ပြဝိတြသျာတ္မနော နူတနီကရဏေန စ တသ္မာတ် ပရိတြာဏာံ ပြာပ္တား
vayam ātmakṛtebhyo dharmmakarmmabhyastannahi kintu tasya kṛpātaḥ punarjanmarūpeṇa prakṣālanena pravitrasyātmano nūtanīkaraṇena ca tasmāt paritrāṇāṁ prāptāḥ
6 သ စာသ္မာကံ တြာတြာ ယီၑုခြီၐ္ဋေနာသ္မဒုပရိ တမ် အာတ္မာနံ ပြစုရတွေန ဝၖၐ္ဋဝါန်၊
sa cāsmākaṁ trātrā yīśukhrīṣṭenāsmadupari tam ātmānaṁ pracuratvena vṛṣṭavān|
7 ဣတ္ထံ ဝယံ တသျာနုဂြဟေဏ သပုဏျီဘူယ ပြတျာၑယာနန္တဇီဝနသျာဓိကာရိဏော ဇာတား၊ (aiōnios g166)
itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ| (aiōnios g166)
8 ဝါကျမေတဒ် ဝိၑွသနီယမ် အတော ဟေတောရီၑွရေ ယေ ဝိၑွသိတဝန္တသ္တေ ယထာ သတ္ကရ္မ္မာဏျနုတိၐ္ဌေယုသ္တထာ တာန် ဒၖဎမ် အာဇ္ဉာပယေတိ မမာဘိမတံ၊ တာနျေဝေါတ္တမာနိ မာနဝေဘျး ဖလဒါနိ စ ဘဝန္တိ၊
vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|
9 မူဎေဘျး ပြၑ္နဝံၑာဝလိဝိဝါဒေဘျော ဝျဝသ္ထာယာ ဝိတဏ္ဍာဘျၑ္စ နိဝရ္တ္တသွ ယတသ္တာ နိၐ္ဖလာ အနရ္ထကာၑ္စ ဘဝန္တိ၊
mūḍhebhyaḥ praśnavaṁśāvalivivādebhyo vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|
10 ယော ဇနော ဗိဘိတ္သုသ္တမ် ဧကဝါရံ ဒွိရွွာ ပြဗောဓျ ဒူရီကုရု,
yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,
11 ယတသ္တာဒၖၑော ဇနော ဝိပထဂါမီ ပါပိၐ္ဌ အာတ္မဒေါၐကၑ္စ ဘဝတီတိ တွယာ ဇ္ဉာယတာံ၊
yatastādṛśo jano vipathagāmī pāpiṣṭha ātmadoṣakaśca bhavatīti tvayā jñāyatāṁ|
12 ယဒါဟမ် အာရ္တ္တိမာံ တုခိကံ ဝါ တဝ သမီပံ ပြေၐယိၐျာမိ တဒါ တွံ နီကပလော် မမ သမီပမ် အာဂန္တုံ ယတသွ ယတသ္တတြဲဝါဟံ ၑီတကာလံ ယာပယိတုံ မတိမ် အကာရ္ၐံ၊
yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ preṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|
13 ဝျဝသ္ထာပကး သီနာ အာပလ္လုၑ္စဲတယေား ကသျာပျဘာဝေါ ယန္န ဘဝေတ် တဒရ္ထံ တော် ယတ္နေန တွယာ ဝိသၖဇျေတာံ၊
vyavasthāpakaḥ sīnā āpalluścaitayoḥ kasyāpyabhāvo yanna bhavet tadarthaṁ tau yatnena tvayā visṛjyetāṁ|
14 အပရမ် အသ္မဒီယလောကာ ယန္နိၐ္ဖလာ န ဘဝေယုသ္တဒရ္ထံ ပြယောဇနီယောပကာရာယာ သတ္ကရ္မ္မာဏျနုၐ္ဌာတုံ ၑိက္ၐန္တာံ၊
aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|
15 မမ သင်္ဂိနး သဝွေ တွာံ နမသ္ကုရွွတေ၊ ယေ ဝိၑွာသာဒ် အသ္မာသု ပြီယန္တေ တာန် နမသ္ကုရု; သရွွေၐု ယုၐ္မာသွနုဂြဟော ဘူယာတ်၊ အာမေန်၊
mama saṅginaḥ savve tvāṁ namaskurvvate| ye viśvāsād asmāsu prīyante tān namaskuru; sarvveṣu yuṣmāsvanugraho bhūyāt| āmen|

< တီတး 3 >