< ၂ တီမထိယး 1 >

1 ခြီၐ္ဋေန ယီၑုနာ ယာ ဇီဝနသျ ပြတိဇ္ဉာ တာမဓီၑွရသျေစ္ဆယာ ယီၑေား ခြီၐ္ဋသျဲကး ပြေရိတး ပေါ်လော'ဟံ သွကီယံ ပြိယံ ဓရ္မ္မပုတြံ တီမထိယံ ပြတိ ပတြံ လိခါမိ၊
khrīṣṭena yīśunā yā jīvanasya pratijñā tāmadhīśvarasyecchayā yīśoḥ khrīṣṭasyaikaḥ preritaḥ paulo'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 တာတ ဤၑွရော'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋၑ္စ တွယိ ပြသာဒံ ဒယာံ ၑာန္တိဉ္စ ကြိယာသ္တာံ၊
tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 အဟမ် အာ ပူရွွပုရုၐာတ် ယမ် ဤၑွရံ ပဝိတြမနသာ သေဝေ တံ ဓနျံ ဝဒနံ ကထယာမိ, အဟမ် အဟောရာတြံ ပြာရ္ထနာသမယေ တွာံ နိရန္တရံ သ္မရာမိ၊
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā seve taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahorātraṁ prārthanāsamaye tvāṁ nirantaraṁ smarāmi|
4 ယၑ္စ ဝိၑွာသး ပြထမေ လောယီနာမိကာယာံ တဝ မာတာမဟျာမ် ဥနီကီနာမိကာယာံ မာတရိ စာတိၐ္ဌတ် တဝါန္တရေ'ပိ တိၐ္ဌတီတိ မနျေ
yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye
5 တဝ တံ နိၐ္ကပဋံ ဝိၑွာသံ မနသိ ကုရွွန် တဝါၑြုပါတံ သ္မရန် ယထာနန္ဒေန ပြဖလ္လော ဘဝေယံ တဒရ္ထံ တဝ ဒရ္ၑနမ် အာကာင်္က္ၐေ၊
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandena praphallo bhaveyaṁ tadarthaṁ tava darśanam ākāṅkṣe|
6 အတော ဟေတော ရ္မမ ဟသ္တာရ္ပဏေန လဗ္ဓော ယ ဤၑွရသျ ဝရသ္တွယိ ဝိဒျတေ တမ် ဥဇ္ဇွာလယိတုံ တွာံ သ္မာရယာမိ၊
ato heto rmama hastārpaṇena labdho ya īśvarasya varastvayi vidyate tam ujjvālayituṁ tvāṁ smārayāmi|
7 ယတ ဤၑွရော'သ္မဘျံ ဘယဇနကမ် အာတ္မာနမ် အဒတ္တွာ ၑက္တိပြေမသတရ္ကတာနာမ် အာကရမ် အာတ္မာနံ ဒတ္တဝါန်၊
yata īśvaro'smabhyaṁ bhayajanakam ātmānam adattvā śaktipremasatarkatānām ākaram ātmānaṁ dattavān|
8 အတဧဝါသ္မာကံ ပြဘုမဓိ တသျ ဝန္ဒိဒါသံ မာမဓိ စ ပြမာဏံ ဒါတုံ န တြပသွ ကိန္တွီၑွရီယၑက္တျာ သုသံဝါဒသျ ကၖတေ ဒုးခသျ သဟဘာဂီ ဘဝ၊
ataevāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kṛte duḥkhasya sahabhāgī bhava|
9 သော'သ္မာန် ပရိတြာဏပါတြာဏိ ကၖတဝါန် ပဝိတြေဏာဟွာနေနာဟူတဝါံၑ္စ; အသ္မတ္ကရ္မ္မဟေတုနေတိ နဟိ သွီယနိရူပါဏသျ ပြသာဒသျ စ ကၖတေ တတ် ကၖတဝါန်၊ သ ပြသာဒး သၖၐ္ဋေး ပူရွွကာလေ ခြီၐ္ဋေန ယီၑုနာသ္မဘျမ် အဒါယိ, (aiōnios g166)
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios g166)
10 ကိန္တွဓုနာသ္မာကံ ပရိတြာတု ရျီၑေား ခြီၐ္ဋသျာဂမနေန ပြာကာၑတ၊ ခြီၐ္ဋော မၖတျုံ ပရာဇိတဝါန် သုသံဝါဒေန စ ဇီဝနမ် အမရတာဉ္စ ပြကာၑိတဝါန်၊
kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|
11 တသျ ဃောၐယိတာ ဒူတၑ္စာနျဇာတီယာနာံ ၑိက္ၐကၑ္စာဟံ နိယုက္တော'သ္မိ၊
tasya ghoṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyukto'smi|
12 တသ္မာတ် ကာရဏာတ် မမာယံ က္လေၑော ဘဝတိ တေန မမ လဇ္ဇာ န ဇာယတေ ယတော'ဟံ ယသ္မိန် ဝိၑွသိတဝါန် တမဝဂတော'သ္မိ မဟာဒိနံ ယာဝတ် မမောပနိဓေ ရ္ဂောပနသျ ၑက္တိသ္တသျ ဝိဒျတ ဣတိ နိၑ္စိတံ ဇာနာမိ၊
tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 ဟိတဒါယကာနာံ ဝါကျာနာမ် အာဒရ္ၑရူပေဏ မတ္တး ၑြုတား ခြီၐ္ဋေ ယီၑော် ဝိၑွာသပြေမ္နေား ကထာ ဓာရယ၊
hitadāyakānāṁ vākyānām ādarśarūpeṇa mattaḥ śrutāḥ khrīṣṭe yīśau viśvāsapremnoḥ kathā dhāraya|
14 အပရမ် အသ္မဒန္တရွာသိနာ ပဝိတြေဏာတ္မနာ တာမုတ္တမာမ် ဥပနိဓိံ ဂေါပယ၊
aparam asmadantarvāsinā pavitreṇātmanā tāmuttamām upanidhiṁ gopaya|
15 အာၑိယာဒေၑီယား သရွွေ မာံ တျက္တဝန္တ ဣတိ တွံ ဇာနာသိ တေၐာံ မဓျေ ဖူဂိလ္လော ဟရ္မ္မဂိနိၑ္စ ဝိဒျေတေ၊
āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|
16 ပြဘုရနီၐိဖရသျ ပရိဝါရာန် ပြတိ ကၖပါံ ဝိဒဓာတု ယတး သ ပုနး ပုန ရ္မာမ် အာပျာယိတဝါန္
prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 မမ ၑၖင်္ခလေန န တြပိတွာ ရောမာနဂရေ ဥပသ္ထိတိသမယေ ယတ္နေန မာံ မၖဂယိတွာ မမောဒ္ဒေၑံ ပြာပ္တဝါန်၊
mama śṛṅkhalena na trapitvā romānagare upasthitisamaye yatnena māṁ mṛgayitvā mamoddeśaṁ prāptavān|
18 အတော ဝိစာရဒိနေ သ ယထာ ပြဘေား ကၖပါဘာဇနံ ဘဝေတ် တာဒၖၑံ ဝရံ ပြဘုသ္တသ္မဲ ဒေယာတ်၊ ဣဖိၐနဂရေ'ပိ သ ကတိ ပြကာရဲ ရ္မာမ် ဥပကၖတဝါန် တတ် တွံ သမျဂ် ဝေတ္သိ၊
ato vicāradine sa yathā prabhoḥ kṛpābhājanaṁ bhavet tādṛśaṁ varaṁ prabhustasmai deyāt| iphiṣanagare'pi sa kati prakārai rmām upakṛtavān tat tvaṁ samyag vetsi|

< ၂ တီမထိယး 1 >