< ယာကူဗး 5 >

1 ဟေ ဓနဝန္တး, ယူယမ် ဣဒါနီံ ၑၖဏုတ ယုၐ္မာဘိရာဂမိၐျတ္က္လေၑဟေတေား ကြန္ဒျတာံ ဝိလပျတာဉ္စ၊
he dhanavantaḥ, yūyam idānīṁ śṛṇuta yuṣmābhirāgamiṣyatkleśahetoḥ krandyatāṁ vilapyatāñca|
2 ယုၐ္မာကံ ဒြဝိဏံ ဇီရ္ဏံ ကီဋဘုက္တား သုစေလကား၊
yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucelakāḥ|
3 ကနကံ ရဇတဉ္စာပိ ဝိကၖတိံ ပြဂမိၐျတိ, တတ္ကလင်္ကၑ္စ ယုၐ္မာကံ ပါပံ ပြမာဏယိၐျတိ, ဟုတာၑဝစ္စ ယုၐ္မာကံ ပိၑိတံ ခါဒယိၐျတိ၊ ဣတ္ထမ် အန္တိမဃသြေၐု ယုၐ္မာဘိး သဉ္စိတံ ဓနံ၊
kanakaṁ rajatañcāpi vikṛtiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasreṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|
4 ပၑျတ ယဲး ကၖၐီဝလဲ ရျုၐ္မာကံ ၑသျာနိ ဆိန္နာနိ တေဘျော ယုၐ္မာဘိ ရျဒ် ဝေတနံ ဆိန္နံ တဒ် ဥစ္စဲ ရ္ဓွနိံ ကရောတိ တေၐာံ ၑသျစ္ဆေဒကာနာမ် အာရ္တ္တရာဝး သေနာပတေး ပရမေၑွရသျ ကရ္ဏကုဟရံ ပြဝိၐ္ဋး၊
paśyata yaiḥ kṛṣīvalai ryuṣmākaṁ śasyāni chinnāni tebhyo yuṣmābhi ryad vetanaṁ chinnaṁ tad uccai rdhvaniṁ karoti teṣāṁ śasyacchedakānām ārttarāvaḥ senāpateḥ parameśvarasya karṇakuharaṁ praviṣṭaḥ|
5 ယူယံ ပၖထိဝျာံ သုခဘောဂံ ကာမုကတာဉ္စာရိတဝန္တး, မဟာဘောဇသျ ဒိန ဣဝ နိဇာန္တးကရဏာနိ ပရိတရ္ပိတဝန္တၑ္စ၊
yūyaṁ pṛthivyāṁ sukhabhogaṁ kāmukatāñcāritavantaḥ, mahābhojasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|
6 အပရဉ္စ ယုၐ္မာဘိ ရ္ဓာရ္မ္မိကသျ ဒဏ္ဍာဇ္ဉာ ဟတျာ စာကာရိ တထာပိ သ ယုၐ္မာန် န ပြတိရုဒ္ဓဝါန်၊
aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|
7 ဟေ ဘြာတရး, ယူယံ ပြဘောရာဂမနံ ယာဝဒ် ဓဲရျျမာလမ္ဗဓွံ၊ ပၑျတ ကၖၐိဝလော ဘူမေ ရ္ဗဟုမူလျံ ဖလံ ပြတီက္ၐမာဏော ယာဝတ် ပြထမမ် အန္တိမဉ္စ ဝၖၐ္ဋိဇလံ န ပြာပ္နောတိ တာဝဒ် ဓဲရျျမ် အာလမ္ဗတေ၊
he bhrātaraḥ, yūyaṁ prabhorāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kṛṣivalo bhūme rbahumūlyaṁ phalaṁ pratīkṣamāṇo yāvat prathamam antimañca vṛṣṭijalaṁ na prāpnoti tāvad dhairyyam ālambate|
8 ယူယမပိ ဓဲရျျမာလမ္ဗျ သွာန္တးကရဏာနိ သ္ထိရီကုရုတ, ယတး ပြဘောရုပသ္ထိတိး သမီပဝရ္တ္တိနျဘဝတ်၊
yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhorupasthitiḥ samīpavarttinyabhavat|
9 ဟေ ဘြာတရး, ယူယံ ယဒ် ဒဏ္ဍျာ န ဘဝေတ တဒရ္ထံ ပရသ္ပရံ န ဂ္လာယတ, ပၑျတ ဝိစာရယိတာ ဒွါရသမီပေ တိၐ္ဌတိ၊
he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|
10 ဟေ မမ ဘြာတရး, ယေ ဘဝိၐျဒွါဒိနး ပြဘော ရ္နာမ္နာ ဘာၐိတဝန္တသ္တာန် ယူယံ ဒုးခသဟနသျ ဓဲရျျသျ စ ဒၖၐ္ဋာန္တာန် ဇာနီတ၊
he mama bhrātaraḥ, ye bhaviṣyadvādinaḥ prabho rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dṛṣṭāntān jānīta|
11 ပၑျတ ဓဲရျျၑီလာ အသ္မာဘိ ရ္ဓနျာ ဥစျန္တေ၊ အာယူဗော ဓဲရျျံ ယုၐ္မာဘိရၑြာဝိ ပြဘေား ပရိဏာမၑ္စာဒရ္ၑိ ယတး ပြဘု ရ္ဗဟုကၖပး သကရုဏၑ္စာသ္တိ၊
paśyata dhairyyaśīlā asmābhi rdhanyā ucyante| āyūbo dhairyyaṁ yuṣmābhiraśrāvi prabhoḥ pariṇāmaścādarśi yataḥ prabhu rbahukṛpaḥ sakaruṇaścāsti|
12 ဟေ ဘြာတရး ဝိၑေၐတ ဣဒံ ဝဒါမိ သွရ္ဂသျ ဝါ ပၖထိဝျာ ဝါနျဝသ္တုနော နာမ ဂၖဟီတွာ ယုၐ္မာဘိး ကော'ပိ ၑပထော န ကြိယတာံ, ကိန္တု ယထာ ဒဏ္ဍျာ န ဘဝတ တဒရ္ထံ ယုၐ္မာကံ တထဲဝ တန္နဟိ စေတိဝါကျံ ယထေၐ္ဋံ ဘဝတု၊
he bhrātaraḥ viśeṣata idaṁ vadāmi svargasya vā pṛthivyā vānyavastuno nāma gṛhītvā yuṣmābhiḥ ko'pi śapatho na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cetivākyaṁ yatheṣṭaṁ bhavatu|
13 ယုၐ္မာကံ ကၑ္စိဒ် ဒုးခီ ဘဝတိ? သ ပြာရ္ထနာံ ကရောတု၊ ကၑ္စိဒ် ဝါနန္ဒိတော ဘဝတိ? သ ဂီတံ ဂါယတု၊
yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karotu| kaścid vānandito bhavati? sa gītaṁ gāyatu|
14 ယုၐ္မာကံ ကၑ္စိတ် ပီဍိတော 'သ္တိ? သ သမိတေး ပြာစီနာန် အာဟွာတု တေ စ ပဘော ရ္နာမ္နာ တံ တဲလေနာဘိၐိစျ တသျ ကၖတေ ပြာရ္ထနာံ ကုရွွန္တု၊
yuṣmākaṁ kaścit pīḍito 'sti? sa samiteḥ prācīnān āhvātu te ca pabho rnāmnā taṁ tailenābhiṣicya tasya kṛte prārthanāṁ kurvvantu|
15 တသ္မာဒ် ဝိၑွာသဇာတပြာရ္ထနယာ သ ရောဂီ ရက္ၐာံ ယာသျတိ ပြဘုၑ္စ တမ် ဥတ္ထာပယိၐျတိ ယဒိ စ ကၖတပါပေါ ဘဝေတ် တရှိ သ တံ က္ၐမိၐျတေ၊
tasmād viśvāsajātaprārthanayā sa rogī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kṛtapāpo bhavet tarhi sa taṁ kṣamiṣyate|
16 ယူယံ ပရသ္ပရမ် အပရာဓာန် အင်္ဂီကုရုဓွမ် အာရောဂျပြာပ္တျရ္ထဉ္စဲကဇနော 'နျသျ ကၖတေ ပြာရ္ထနာံ ကရောတု ဓာရ္မ္မိကသျ သယတ္နာ ပြာရ္ထနာ ဗဟုၑက္တိဝိၑိၐ္ဋာ ဘဝတိ၊
yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|
17 ယ ဧလိယော ဝယမိဝ သုခဒုးခဘောဂီ မရ္တ္တျ အာသီတ် သ ပြာရ္ထနယာနာဝၖၐ္ဋိံ ယာစိတဝါန် တေန ဒေၑေ သာရ္ဒ္ဓဝတ္သရတြယံ ယာဝဒ် ဝၖၐ္ဋိ ရ္န ဗဘူဝ၊
ya eliyo vayamiva sukhaduḥkhabhogī marttya āsīt sa prārthanayānāvṛṣṭiṁ yācitavān tena deśe sārddhavatsaratrayaṁ yāvad vṛṣṭi rna babhūva|
18 ပၑ္စာတ် တေန ပုနး ပြာရ္ထနာယာံ ကၖတာယာမ် အာကာၑသ္တောယာနျဝရ္ၐီတ် ပၖထိဝီ စ သွဖလာနိ ပြာရောဟယတ်၊
paścāt tena punaḥ prārthanāyāṁ kṛtāyām ākāśastoyānyavarṣīt pṛthivī ca svaphalāni prārohayat|
19 ဟေ ဘြာတရး, ယုၐ္မာကံ ကသ္မိံၑ္စိတ် သတျမတာဒ် ဘြၐ္ဋေ ယဒိ ကၑ္စိတ် တံ ပရာဝရ္တ္တယတိ
he bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭe yadi kaścit taṁ parāvarttayati
20 တရှိ ယော ဇနး ပါပိနံ ဝိပထဘြမဏာတ် ပရာဝရ္တ္တယတိ သ တသျာတ္မာနံ မၖတျုတ ဥဒ္ဓရိၐျတိ ဗဟုပါပါနျာဝရိၐျတိ စေတိ ဇာနာတု၊
tarhi yo janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mṛtyuta uddhariṣyati bahupāpānyāvariṣyati ceti jānātu|

< ယာကူဗး 5 >