< ၁ ပိတရး 1 >

1 ပန္တ-ဂါလာတိယာ-ကပ္ပဒကိယာ-အာၑိယာ-ဗိထုနိယာဒေၑေၐု ပြဝါသိနော ယေ ဝိကီရ္ဏလောကား
panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādeśeṣu pravāsino ye vikīrṇalokāḥ
2 ပိတုရီၑွရသျ ပူရွွနိရ္ဏယာဒ် အာတ္မနး ပါဝနေန ယီၑုခြီၐ္ဋသျာဇ္ဉာဂြဟဏာယ ၑောဏိတပြောက္ၐဏာယ စာဘိရုစိတာသ္တာန် ပြတိ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပိတရး ပတြံ လိခတိ၊ ယုၐ္မာန် ပြတိ ဗာဟုလျေန ၑာန္တိရနုဂြဟၑ္စ ဘူယာသ္တာံ၊
piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|
3 အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ တာတ ဤၑွရော ဓနျး, ယတး သ သွကီယဗဟုကၖပါတော မၖတဂဏမဓျာဒ် ယီၑုခြီၐ္ဋသျောတ္ထာနေန ဇီဝနပြတျာၑာရ္ထမ် အရ္ထတော
asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato
4 'က္ၐယနိၐ္ကလင်္ကာမ္လာနသမ္ပတ္တိပြာပ္တျရ္ထမ် အသ္မာန် ပုန ရ္ဇနယာမာသ၊ သာ သမ္ပတ္တိး သွရ္ဂေ 'သ္မာကံ ကၖတေ သဉ္စိတာ တိၐ္ဌတိ,
'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svarge 'smākaṁ kṛte sañcitā tiṣṭhati,
5 ယူယဉ္စေၑွရသျ ၑက္တိတး ၑေၐကာလေ ပြကာၑျပရိတြာဏာရ္ထံ ဝိၑွာသေန ရက္ၐျဓွေ၊
yūyañceśvarasya śaktitaḥ śeṣakāle prakāśyaparitrāṇārthaṁ viśvāsena rakṣyadhve|
6 တသ္မာဒ် ယူယံ ယဒျပျာနန္ဒေန ပြဖုလ္လာ ဘဝထ တထာပိ သာမ္ပြတံ ပြယောဇနဟေတေား ကိယတ္ကာလပရျျန္တံ နာနာဝိဓပရီက္ၐာဘိး က္လိၑျဓွေ၊
tasmād yūyaṁ yadyapyānandena praphullā bhavatha tathāpi sāmprataṁ prayojanahetoḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhve|
7 ယတော ဝဟ္နိနာ ယသျ ပရီက္ၐာ ဘဝတိ တသ္မာတ် နၑွရသုဝရ္ဏာဒပိ ဗဟုမူလျံ ယုၐ္မာကံ ဝိၑွာသရူပံ ယတ် ပရီက္ၐိတံ သွရ္ဏံ တေန ယီၑုခြီၐ္ဋသျာဂမနသမယေ ပြၑံသာယား သမာဒရသျ ဂေါ်ရဝသျ စ ယောဂျတာ ပြာပ္တဝျာ၊
yato vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tena yīśukhrīṣṭasyāgamanasamaye praśaṁsāyāḥ samādarasya gauravasya ca yogyatā prāptavyā|
8 ယူယံ တံ ခြီၐ္ဋမ် အဒၖၐ္ဋွာပိ တသ္မိန် ပြီယဓွေ သာမ္ပြတံ တံ န ပၑျန္တော'ပိ တသ္မိန် ဝိၑွသန္တော 'နိရွွစနီယေန ပြဘာဝယုက္တေန စာနန္ဒေန ပြဖုလ္လာ ဘဝထ,
yūyaṁ taṁ khrīṣṭam adṛṣṭvāpi tasmin prīyadhve sāmprataṁ taṁ na paśyanto'pi tasmin viśvasanto 'nirvvacanīyena prabhāvayuktena cānandena praphullā bhavatha,
9 သွဝိၑွာသသျ ပရိဏာမရူပမ် အာတ္မနာံ ပရိတြာဏံ လဘဓွေ စ၊
svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhve ca|
10 ယုၐ္မာသု ယော 'နုဂြဟော ဝရ္တ္တတေ တဒွိၐယေ ယ ဤၑွရီယဝါကျံ ကထိတဝန္တသ္တေ ဘဝိၐျဒွါဒိနသ္တသျ ပရိတြာဏသျာနွေၐဏမ် အနုသန္ဓာနဉ္စ ကၖတဝန္တး၊
yuṣmāsu yo 'nugraho varttate tadviṣaye ya īśvarīyavākyaṁ kathitavantaste bhaviṣyadvādinastasya paritrāṇasyānveṣaṇam anusandhānañca kṛtavantaḥ|
11 ဝိၑေၐတသ္တေၐာမန္တရွွာသီ ယး ခြီၐ္ဋသျာတ္မာ ခြီၐ္ဋေ ဝရ္တ္တိၐျမာဏာနိ ဒုးခါနိ တဒနုဂါမိပြဘာဝဉ္စ ပူရွွံ ပြာကာၑယတ် တေန ကး ကီဒၖၑော ဝါ သမယော နိရဒိၑျတဲတသျာနုသန္ဓာနံ ကၖတဝန္တး၊
viśeṣatasteṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭe varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tena kaḥ kīdṛśo vā samayo niradiśyataitasyānusandhānaṁ kṛtavantaḥ|
12 တတသ္တဲ ရွိၐယဲသ္တေ ယန္န သွာန် ကိန္တွသ္မာန် ဥပကုရွွန္တျေတတ် တေၐာံ နိကဋေ ပြာကာၑျတ၊ ယာံၑ္စ တာန် ဝိၐယာန် ဒိဝျဒူတာ အပျဝနတၑိရသော နိရီက္ၐိတုမ် အဘိလၐန္တိ တေ ဝိၐယား သာမ္ပြတံ သွရ္ဂာတ် ပြေၐိတသျ ပဝိတြသျာတ္မနး သဟာယျာဒ် ယုၐ္မတ္သမီပေ သုသံဝါဒပြစာရယိတၖဘိး ပြာကာၑျန္တ၊
tatastai rviṣayaiste yanna svān kintvasmān upakurvvantyetat teṣāṁ nikaṭe prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśiraso nirīkṣitum abhilaṣanti te viṣayāḥ sāmprataṁ svargāt preṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpe susaṁvādapracārayitṛbhiḥ prākāśyanta|
13 အတဧဝ ယူယံ မနးကဋိဗန္ဓနံ ကၖတွာ ပြဗုဒ္ဓါး သန္တော ယီၑုခြီၐ္ဋသျ ပြကာၑသမယေ ယုၐ္မာသု ဝရ္တ္တိၐျမာနသျာနုဂြဟသျ သမ္ပူရ္ဏာံ ပြတျာၑာံ ကုရုတ၊
ataeva yūyaṁ manaḥkaṭibandhanaṁ kṛtvā prabuddhāḥ santo yīśukhrīṣṭasya prakāśasamaye yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
14 အပရံ ပူရွွီယာဇ္ဉာနတာဝသ္ထာယား ကုတ္သိတာဘိလာၐာဏာံ ယောဂျမ် အာစာရံ န ကုရွွန္တော ယုၐ္မဒါဟွာနကာရီ ယထာ ပဝိတြော 'သ္တိ
aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yogyam ācāraṁ na kurvvanto yuṣmadāhvānakārī yathā pavitro 'sti
15 ယူယမပျာဇ္ဉာဂြာဟိသန္တာနာ ဣဝ သရွွသ္မိန် အာစာရေ တာဒၖက် ပဝိတြာ ဘဝတ၊
yūyamapyājñāgrāhisantānā iva sarvvasmin ācāre tādṛk pavitrā bhavata|
16 ယတော လိခိတမ် အာသ္တေ, ယူယံ ပဝိတြာသ္တိၐ္ဌတ ယသ္မာဒဟံ ပဝိတြး၊
yato likhitam āste, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
17 အပရဉ္စ ယော ဝိနာပက္ၐပါတမ် ဧကဲကမာနုၐသျ ကရ္မ္မာနုသာရာဒ် ဝိစာရံ ကရောတိ သ ယဒိ ယုၐ္မာဘိသ္တာတ အာချာယတေ တရှိ သွပြဝါသသျ ကာလော ယုၐ္မာဘိ ရ္ဘီတျာ ယာပျတာံ၊
aparañca yo vināpakṣapātam ekaikamānuṣasya karmmānusārād vicāraṁ karoti sa yadi yuṣmābhistāta ākhyāyate tarhi svapravāsasya kālo yuṣmābhi rbhītyā yāpyatāṁ|
18 ယူယံ နိရရ္ထကာတ် ပဲတၖကာစာရာတ် က္ၐယဏီယဲ ရူပျသုဝရ္ဏာဒိဘိ ရ္မုက္တိံ န ပြာပျ
yūyaṁ nirarthakāt paitṛkācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
19 နိၐ္ကလင်္ကနိရ္မ္မလမေၐၑာဝကသျေဝ ခြီၐ္ဋသျ ဗဟုမူလျေန ရုဓိရေဏ မုက္တိံ ပြာပ္တဝန္တ ဣတိ ဇာနီထ၊
niṣkalaṅkanirmmalameṣaśāvakasyeva khrīṣṭasya bahumūlyena rudhireṇa muktiṁ prāptavanta iti jānītha|
20 သ ဇဂတော ဘိတ္တိမူလသ္ထာပနာတ် ပူရွွံ နိယုက္တး ကိန္တု စရမဒိနေၐု ယုၐ္မဒရ္ထံ ပြကာၑိတော 'ဘဝတ်၊
sa jagato bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadineṣu yuṣmadarthaṁ prakāśito 'bhavat|
21 ယတသ္တေနဲဝ မၖတဂဏာတ် တသျောတ္ထာပယိတရိ တသ္မဲ ဂေါ်ရဝဒါတရိ စေၑွရေ ဝိၑွသိထ တသ္မာဒ် ဤၑွရေ ယုၐ္မာကံ ဝိၑွာသး ပြတျာၑာ စာသ္တေ၊
yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|
22 ယူယမ် အာတ္မနာ သတျမတသျာဇ္ဉာဂြဟဏဒွါရာ နိၐ္ကပဋာယ ဘြာတၖပြေမ္နေ ပါဝိတမနသော ဘူတွာ နိရ္မ္မလာန္တးကရဏဲး ပရသ္ပရံ ဂါဎံ ပြေမ ကုရုတ၊
yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|
23 ယသ္မာဒ် ယူယံ က္ၐယဏီယဝီရျျာတ် နဟိ ကိန္တွက္ၐယဏီယဝီရျျာဒ် ဤၑွရသျ ဇီဝနဒါယကေန နိတျသ္ထာယိနာ ဝါကျေန ပုနရ္ဇန္မ ဂၖဟီတဝန္တး၊ (aiōn g165)
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakena nityasthāyinā vākyena punarjanma gṛhītavantaḥ| (aiōn g165)
24 သရွွပြာဏီ တၖဏဲသ္တုလျသ္တတ္တေဇသ္တၖဏပုၐ္ပဝတ်၊ တၖဏာနိ ပရိၑုၐျတိ ပုၐ္ပာဏိ နိပတန္တိ စ၊
sarvvaprāṇī tṛṇaistulyastattejastṛṇapuṣpavat| tṛṇāni pariśuṣyati puṣpāṇi nipatanti ca|
25 ကိန္တု ဝါကျံ ပရေၑသျာနန္တကာလံ ဝိတိၐ္ဌတေ၊ တဒေဝ စ ဝါကျံ သုသံဝါဒေန ယုၐ္မာကမ် အန္တိကေ ပြကာၑိတံ၊ (aiōn g165)
kintu vākyaṁ pareśasyānantakālaṁ vitiṣṭhate| tadeva ca vākyaṁ susaṁvādena yuṣmākam antike prakāśitaṁ| (aiōn g165)

< ၁ ပိတရး 1 >