< ပြေရိတား 16 >

1 ပေါ်လော ဒရ္ဗ္ဗီလုသ္တြာနဂရယောရုပသ္ထိတောဘဝတ် တတြ တီမထိယနာမာ ၑိၐျ ဧက အာသီတ်; သ ဝိၑွာသိနျာ ယိဟူဒီယာယာ ယောၐိတော ဂရ္ဗ္ဘဇာတး ကိန္တု တသျ ပိတာနျဒေၑီယလောကး၊
paulo darbbīlustrānagarayorupasthitobhavat tatra tīmathiyanāmā śiṣya eka āsīt; sa viśvāsinyā yihūdīyāyā yoṣito garbbhajātaḥ kintu tasya pitānyadeśīyalokaḥ|
2 သ ဇနော လုသ္တြာ-ဣကနိယနဂရသ္ထာနာံ ဘြာတၖဏာံ သမီပေပိ သုချာတိမာန် အာသီတ်၊
sa jano lustrā-ikaniyanagarasthānāṁ bhrātṛṇāṁ samīpepi sukhyātimān āsīt|
3 ပေါ်လသ္တံ သွသင်္ဂိနံ ကရ္တ္တုံ မတိံ ကၖတွာ တံ ဂၖဟီတွာ တဒ္ဒေၑနိဝါသိနာံ ယိဟူဒီယာနာမ် အနုရောဓာတ် တသျ တွက္ဆေဒံ ကၖတဝါန် ယတသ္တသျ ပိတာ ဘိန္နဒေၑီယလောက ဣတိ သရွွဲရဇ္ဉာယတ၊
paulastaṁ svasaṅginaṁ karttuṁ matiṁ kṛtvā taṁ gṛhītvā taddeśanivāsināṁ yihūdīyānām anurodhāt tasya tvakchedaṁ kṛtavān yatastasya pitā bhinnadeśīyaloka iti sarvvairajñāyata|
4 တတး ပရံ တေ နဂရေ နဂရေ ဘြမိတွာ ယိရူၑာလမသ္ထဲး ပြေရိတဲ ရ္လောကပြာစီနဲၑ္စ နိရူပိတံ ယဒ် ဝျဝသ္ထာပတြံ တဒနုသာရေဏာစရိတုံ လောကေဘျသ္တဒ် ဒတ္တဝန္တး၊
tataḥ paraṁ te nagare nagare bhramitvā yirūśālamasthaiḥ preritai rlokaprācīnaiśca nirūpitaṁ yad vyavasthāpatraṁ tadanusāreṇācarituṁ lokebhyastad dattavantaḥ|
5 တေနဲဝ သရွွေ ဓရ္မ္မသမာဇား ခြီၐ္ဋဓရ္မ္မေ သုသ္ထိရား သန္တး ပြတိဒိနံ ဝရ္ဒ္ဓိတာ အဘဝန်၊
tenaiva sarvve dharmmasamājāḥ khrīṣṭadharmme susthirāḥ santaḥ pratidinaṁ varddhitā abhavan|
6 တေၐု ဖြုဂိယာဂါလာတိယာဒေၑမဓျေန ဂတေၐု သတ္သု ပဝိတြ အာတ္မာ တာန် အာၑိယာဒေၑေ ကထာံ ပြကာၑယိတုံ ပြတိၐိဒ္ဓဝါန်၊
teṣu phrugiyāgālātiyādeśamadhyena gateṣu satsu pavitra ātmā tān āśiyādeśe kathāṁ prakāśayituṁ pratiṣiddhavān|
7 တထာ မုသိယာဒေၑ ဥပသ္ထာယ ဗိထုနိယာံ ဂန္တုံ တဲရုဒျောဂေ ကၖတေ အာတ္မာ တာန် နာနွမနျတ၊
tathā musiyādeśa upasthāya bithuniyāṁ gantuṁ tairudyoge kṛte ātmā tān nānvamanyata|
8 တသ္မာတ် တေ မုသိယာဒေၑံ ပရိတျဇျ တြောယာနဂရံ ဂတွာ သမုပသ္ထိတား၊
tasmāt te musiyādeśaṁ parityajya troyānagaraṁ gatvā samupasthitāḥ|
9 ရာတြော် ပေါ်လး သွပ္နေ ဒၖၐ္ဋဝါန် ဧကော မာကိဒနိယလောကသ္တိၐ္ဌန် ဝိနယံ ကၖတွာ တသ္မဲ ကထယတိ, မာကိဒနိယာဒေၑမ် အာဂတျာသ္မာန် ဥပကုရွွိတိ၊
rātrau paulaḥ svapne dṛṣṭavān eko mākidaniyalokastiṣṭhan vinayaṁ kṛtvā tasmai kathayati, mākidaniyādeśam āgatyāsmān upakurvviti|
10 တသျေတ္ထံ သွပ္နဒရ္ၑနာတ် ပြဘုသ္တဒ္ဒေၑီယလောကာန် ပြတိ သုသံဝါဒံ ပြစာရယိတုမ် အသ္မာန် အာဟူယတီတိ နိၑ္စိတံ ဗုဒ္ဓွာ ဝယံ တူရ္ဏံ မာကိဒနိယာဒေၑံ ဂန္တုမ် ဥဒျောဂမ် အကုရ္မ္မ၊
tasyetthaṁ svapnadarśanāt prabhustaddeśīyalokān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādeśaṁ gantum udyogam akurmma|
11 တတး ပရံ ဝယံ တြောယာနဂရာဒ် ပြသ္ထာယ ၒဇုမာရ္ဂေဏ သာမထြာကိယောပဒွီပေန ဂတွာ ပရေ'ဟနိ နိယာပလိနဂရ ဥပသ္ထိတား၊
tataḥ paraṁ vayaṁ troyānagarād prasthāya ṛjumārgeṇa sāmathrākiyopadvīpena gatvā pare'hani niyāpalinagara upasthitāḥ|
12 တသ္မာဒ် ဂတွာ မာကိဒနိယာန္တရွွရ္တ္တိ ရောမီယဝသတိသ္ထာနံ ယတ် ဖိလိပီနာမပြဓာနနဂရံ တတြောပသ္ထာယ ကတိပယဒိနာနိ တတြ သ္ထိတဝန္တး၊
tasmād gatvā mākidaniyāntarvvartti romīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatropasthāya katipayadināni tatra sthitavantaḥ|
13 ဝိၑြာမဝါရေ နဂရာဒ် ဗဟိ ရ္ဂတွာ နဒီတဋေ ယတြ ပြာရ္ထနာစာရ အာသီတ် တတြောပဝိၑျ သမာဂတာ နာရီး ပြတိ ကထာံ ပြာစာရယာမ၊
viśrāmavāre nagarād bahi rgatvā nadītaṭe yatra prārthanācāra āsīt tatropaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|
14 တတး ထုယာတီရာနဂရီယာ ဓူၐရာမ္ဗရဝိကြာယိဏီ လုဒိယာနာမိကာ ယာ ဤၑွရသေဝိကာ ယောၐိတ် ၑြောတြီဏာံ မဓျ အာသီတ် တယာ ပေါ်လောက္တဝါကျာနိ ယဒ် ဂၖဟျန္တေ တဒရ္ထံ ပြဘုသ္တသျာ မနောဒွါရံ မုက္တဝါန်၊
tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasevikā yoṣit śrotrīṇāṁ madhya āsīt tayā pauloktavākyāni yad gṛhyante tadarthaṁ prabhustasyā manodvāraṁ muktavān|
15 အတး သာ ယောၐိတ် သပရိဝါရာ မဇ္ဇိတာ သတီ ဝိနယံ ကၖတွာ ကထိတဝတီ, ယုၐ္မာကံ ဝိစာရာဒ် ယဒိ ပြဘော် ဝိၑွာသိနီ ဇာတာဟံ တရှိ မမ ဂၖဟမ် အာဂတျ တိၐ္ဌတ၊ ဣတ္ထံ သာ ယတ္နေနာသ္မာန် အသ္ထာပယတ်၊
ataḥ sā yoṣit saparivārā majjitā satī vinayaṁ kṛtvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gṛham āgatya tiṣṭhata| itthaṁ sā yatnenāsmān asthāpayat|
16 ယသျာ ဂဏနယာ တဒဓိပတီနာံ ဗဟုဓနောပါရ္ဇနံ ဇာတံ တာဒၖၑီ ဂဏကဘူတဂြသ္တာ ကာစန ဒါသီ ပြာရ္ထနာသ္ထာနဂမနကာလ အာဂတျာသ္မာန် သာက္ၐာတ် ကၖတဝတီ၊
yasyā gaṇanayā tadadhipatīnāṁ bahudhanopārjanaṁ jātaṁ tādṛśī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kṛtavatī|
17 သာသ္မာကံ ပေါ်လသျ စ ပၑ္စာဒ် ဧတျ ပြောစ္စဲး ကထာမိမာံ ကထိတဝတီ, မနုၐျာ ဧတေ သရွွောပရိသ္ထသျေၑွရသျ သေဝကား သန္တော'သ္မာန် ပြတိ ပရိတြာဏသျ မာရ္ဂံ ပြကာၑယန္တိ၊
sāsmākaṁ paulasya ca paścād etya proccaiḥ kathāmimāṁ kathitavatī, manuṣyā ete sarvvoparisthasyeśvarasya sevakāḥ santo'smān prati paritrāṇasya mārgaṁ prakāśayanti|
18 သာ ကနျာ ဗဟုဒိနာနိ တာဒၖၑမ် အကရောတ် တသ္မာတ် ပေါ်လော ဒုးခိတး သန် မုခံ ပရာဝရ္တျ တံ ဘူတမဝဒဒ်, အဟံ ယီၑုခြီၐ္ဋသျ နာမ္နာ တွာမာဇ္ဉာပယာမိ တွမသျာ ဗဟိရ္ဂစ္ဆ; တေနဲဝ တတ္က္ၐဏာတ် သ ဘူတသ္တသျာ ဗဟိရ္ဂတး၊
sā kanyā bahudināni tādṛśam akarot tasmāt paulo duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tenaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|
19 တတး သွေၐာံ လာဘသျ ပြတျာၑာ ဝိဖလာ ဇာတေတိ ဝိလောကျ တသျား ပြဘဝး ပေါ်လံ သီလဉ္စ ဓၖတွာကၖၐျ ဝိစာရသ္ထာနေ'ဓိပတီနာံ သမီပမ် အာနယန်၊
tataḥ sveṣāṁ lābhasya pratyāśā viphalā jāteti vilokya tasyāḥ prabhavaḥ paulaṁ sīlañca dhṛtvākṛṣya vicārasthāne'dhipatīnāṁ samīpam ānayan|
20 တတး ၑာသကာနာံ နိကဋံ နီတွာ ရောမိလောကာ ဝယမ် အသ္မာကံ ယဒ် ဝျဝဟရဏံ ဂြဟီတုမ် အာစရိတုဉ္စ နိၐိဒ္ဓံ,
tataḥ śāsakānāṁ nikaṭaṁ nītvā romilokā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ,
21 ဣမေ ယိဟူဒီယလောကား သန္တောပိ တဒေဝ ၑိက္ၐယိတွာ နဂရေ'သ္မာကမ် အတီဝ ကလဟံ ကုရွွန္တိ,
ime yihūdīyalokāḥ santopi tadeva śikṣayitvā nagare'smākam atīva kalahaṁ kurvvanti,
22 ဣတိ ကထိတေ သတိ လောကနိဝဟသ္တယေား ပြာတိကူလျေနောဒတိၐ္ဌတ် တထာ ၑာသကာသ္တယော ရွသ္တြာဏိ ဆိတွာ ဝေတြာဃာတံ ကရ္တ္တုမ် အာဇ္ဉာပယန်၊
iti kathite sati lokanivahastayoḥ prātikūlyenodatiṣṭhat tathā śāsakāstayo rvastrāṇi chitvā vetrāghātaṁ karttum ājñāpayan|
23 အပရံ တေ တော် ဗဟု ပြဟာရျျ တွမေတော် ကာရာံ နီတွာ သာဝဓာနံ ရက္ၐယေတိ ကာရာရက္ၐကမ် အာဒိၑန်၊
aparaṁ te tau bahu prahāryya tvametau kārāṁ nītvā sāvadhānaṁ rakṣayeti kārārakṣakam ādiśan|
24 ဣတ္ထမ် အာဇ္ဉာံ ပြာပျ သ တာဝဘျန္တရသ္ထကာရာံ နီတွာ ပါဒေၐု ပါဒပါၑီဘိ ရ္ဗဒ္ဓွာ သ္ထာပိတာဝါန်၊
ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādeṣu pādapāśībhi rbaddhvā sthāpitāvān|
25 အထ နိၑီထသမယေ ပေါ်လသီလာဝီၑွရမုဒ္ဒိၑျ ပြာထနာံ ဂါနဉ္စ ကၖတဝန္တော်, ကာရာသ္ထိတာ လောကာၑ္စ တဒၑၖဏွန္
atha niśīthasamaye paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kṛtavantau, kārāsthitā lokāśca tadaśṛṇvan
26 တဒါကသ္မာတ် မဟာန် ဘူမိကမ္ပော'ဘဝတ် တေန ဘိတ္တိမူလေန သဟ ကာရာ ကမ္ပိတာဘူတ် တတ္က္ၐဏာတ် သရွွာဏိ ဒွါရာဏိ မုက္တာနိ ဇာတာနိ သရွွေၐာံ ဗန္ဓနာနိ စ မုက္တာနိ၊
tadākasmāt mahān bhūmikampo'bhavat tena bhittimūlena saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvveṣāṁ bandhanāni ca muktāni|
27 အတဧဝ ကာရာရက္ၐကော နိဒြာတော ဇာဂရိတွာ ကာရာယာ ဒွါရာဏိ မုက္တာနိ ဒၖၐ္ဋွာ ဗန္ဒိလောကား ပလာယိတာ ဣတျနုမာယ ကောၐာတ် ခင်္ဂံ ဗဟိး ကၖတွာတ္မဃာတံ ကရ္တ္တုမ် ဥဒျတး၊
ataeva kārārakṣako nidrāto jāgaritvā kārāyā dvārāṇi muktāni dṛṣṭvā bandilokāḥ palāyitā ityanumāya koṣāt khaṅgaṁ bahiḥ kṛtvātmaghātaṁ karttum udyataḥ|
28 ကိန္တု ပေါ်လး ပြောစ္စဲသ္တမာဟူယ ကထိတဝါန် ပၑျ ဝယံ သရွွေ'တြာသ္မဟေ, တွံ နိဇပြာဏဟိံသာံ မာကာရ္ၐီး၊
kintu paulaḥ proccaistamāhūya kathitavān paśya vayaṁ sarvve'trāsmahe, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|
29 တဒါ ပြဒီပမ် အာနေတုမ် ဥက္တွာ သ ကမ္ပမာနး သန် ဥလ္လမ္ပျာဘျန္တရမ် အာဂတျ ပေါ်လသီလယေား ပါဒေၐု ပတိတဝါန်၊
tadā pradīpam ānetum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayoḥ pādeṣu patitavān|
30 ပၑ္စာတ် သ တော် ဗဟိရာနီယ ပၖၐ္ဋဝါန် ဟေ မဟေစ္ဆော် ပရိတြာဏံ ပြာပ္တုံ မယာ ကိံ ကရ္တ္တဝျံ?
paścāt sa tau bahirānīya pṛṣṭavān he mahecchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?
31 ပၑ္စာတ် တော် သွဂၖဟမာနီယ တယေား သမ္မုခေ ခါဒျဒြဝျာဏိ သ္ထာပိတဝါန် တထာ သ သွယံ တဒီယား သရွွေ ပရိဝါရာၑ္စေၑွရေ ဝိၑွသန္တး သာနန္ဒိတာ အဘဝန်၊
paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
32 တသ္မဲ တသျ ဂၖဟသ္ထိတသရွွလောကေဘျၑ္စ ပြဘေား ကထာံ ကထိတဝန္တော်၊
tasmai tasya gṛhasthitasarvvalokebhyaśca prabhoḥ kathāṁ kathitavantau|
33 တထာ ရာတြေသ္တသ္မိန္နေဝ ဒဏ္ဍေ သ တော် ဂၖဟီတွာ တယေား ပြဟာရာဏာံ က္ၐတာနိ ပြက္ၐာလိတဝါန် တတး သ သွယံ တသျ သရွွေ ပရိဇနာၑ္စ မဇ္ဇိတာ အဘဝန်၊
tathā rātrestasminneva daṇḍe sa tau gṛhītvā tayoḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvve parijanāśca majjitā abhavan|
34 ပၑ္စာတ် တော် သွဂၖဟမာနီယ တယေား သမ္မုခေ ခါဒျဒြဝျာဏိ သ္ထာပိတဝါန် တထာ သ သွယံ တဒီယား သရွွေ ပရိဝါရာၑ္စေၑွရေ ဝိၑွသန္တး သာနန္ဒိတာ အဘဝန်၊
paścāt tau svagṛhamānīya tayoḥ sammukhe khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvve parivārāśceśvare viśvasantaḥ sānanditā abhavan|
35 ဒိန ဥပသ္ထိတေ တော် လောကော် မောစယေတိ ကထာံ ကထယိတုံ ၑာသကား ပဒါတိဂဏံ ပြေၐိတဝန္တး၊
dina upasthite tau lokau mocayeti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ preṣitavantaḥ|
36 တတး ကာရာရက္ၐကး ပေါ်လာယ တာံ ဝါရ္တ္တာံ ကထိတဝါန် ယုဝါံ တျာဇယိတုံ ၑာသကာ လောကာန ပြေၐိတဝန္တ ဣဒါနီံ ယုဝါံ ဗဟိ ရ္ဘူတွာ ကုၑလေန ပြတိၐ္ဌေတာံ၊
tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lokāna preṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalena pratiṣṭhetāṁ|
37 ကိန္တု ပေါ်လသ္တာန် အဝဒတ် ရောမိလောကယောရာဝယေား ကမပိ ဒေါၐမ် န နိၑ္စိတျ သရွွေၐာံ သမက္ၐမ် အာဝါံ ကၑယာ တာဍယိတွာ ကာရာယာံ ဗဒ္ဓဝန္တ ဣဒါနီံ ကိမာဝါံ ဂုပ္တံ ဝိသ္တြက္ၐျန္တိ? တန္န ဘဝိၐျတိ, သွယမာဂတျာဝါံ ဗဟိး ကၖတွာ နယန္တု၊
kintu paulastān avadat romilokayorāvayoḥ kamapi doṣam na niścitya sarvveṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kṛtvā nayantu|
38 တဒါ ပဒါတိဘိး ၑာသကေဘျ ဧတဒွါရ္တ္တာယာံ ကထိတာယာံ တော် ရောမိလောကာဝိတိ ကထာံ ၑြုတွာ တေ ဘီတား
tadā padātibhiḥ śāsakebhya etadvārttāyāṁ kathitāyāṁ tau romilokāviti kathāṁ śrutvā te bhītāḥ
39 သန္တသ္တယေား သန္နိဓိမာဂတျ ဝိနယမ် အကုရွွန် အပရံ ဗဟိး ကၖတွာ နဂရာတ် ပြသ္ထာတုံ ပြာရ္ထိတဝန္တး၊
santastayoḥ sannidhimāgatya vinayam akurvvan aparaṁ bahiḥ kṛtvā nagarāt prasthātuṁ prārthitavantaḥ|
40 တတသ္တော် ကာရာယာ နိရ္ဂတျ လုဒိယာယာ ဂၖဟံ ဂတဝန္တော် တတြ ဘြာတၖဂဏံ သာက္ၐာတ္ကၖတျ တာန် သာန္တွယိတွာ တသ္မာတ် သ္ထာနာတ် ပြသ္ထိတော်၊
tatastau kārāyā nirgatya ludiyāyā gṛhaṁ gatavantau tatra bhrātṛgaṇaṁ sākṣātkṛtya tān sāntvayitvā tasmāt sthānāt prasthitau|

< ပြေရိတား 16 >