< ပြေရိတား 10 >

1 ကဲသရိယာနဂရ ဣတာလိယာချသဲနျာန္တရ္ဂတး ကရ္ဏီလိယနာမာ သေနာပတိရာသီတ္
kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā senāpatirāsīt
2 သ သပရိဝါရော ဘက္တ ဤၑွရပရာယဏၑ္စာသီတ်; လောကေဘျော ဗဟူနိ ဒါနာဒီနိ ဒတွာ နိရန္တရမ် ဤၑွရေ ပြာရ္ထယာဉ္စကြေ၊
sa saparivāro bhakta īśvaraparāyaṇaścāsīt; lokebhyo bahūni dānādīni datvā nirantaram īśvare prārthayāñcakre|
3 ဧကဒါ တၖတီယပြဟရဝေလာယာံ သ ဒၖၐ္ဋဝါန် ဤၑွရသျဲကော ဒူတး သပြကာၑံ တတ္သမီပမ် အာဂတျ ကထိတဝါန်, ဟေ ကရ္ဏီလိယ၊
ekadā tṛtīyapraharavelāyāṁ sa dṛṣṭavān īśvarasyaiko dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, he karṇīliya|
4 ကိန္တု သ တံ ဒၖၐ္ဋွာ ဘီတော'ကထယတ်, ဟေ ပြဘော ကိံ? တဒါ တမဝဒတ် တဝ ပြာရ္ထနာ ဒါနာဒိ စ သာက္ၐိသွရူပံ ဘူတွေၑွရသျ ဂေါစရမဘဝတ်၊
kintu sa taṁ dṛṣṭvā bhīto'kathayat, he prabho kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtveśvarasya gocaramabhavat|
5 ဣဒါနီံ ယာဖောနဂရံ ပြတိ လောကာန် ပြေၐျ သမုဒြတီရေ ၑိမောန္နာမ္နၑ္စရ္မ္မကာရသျ ဂၖဟေ ပြဝါသကာရီ ပိတရနာမ္နာ ဝိချာတော ယး ၑိမောန် တမ် အာဟွာယယ;
idānīṁ yāphonagaraṁ prati lokān preṣya samudratīre śimonnāmnaścarmmakārasya gṛhe pravāsakārī pitaranāmnā vikhyāto yaḥ śimon tam āhvāyaya;
6 တသ္မာတ် တွယာ ယဒျတ် ကရ္တ္တဝျံ တတ္တတ် သ ဝဒိၐျတိ၊
tasmāt tvayā yadyat karttavyaṁ tattat sa vadiṣyati|
7 ဣတျုပဒိၑျ ဒူတေ ပြသ္ထိတေ သတိ ကရ္ဏီလိယး သွဂၖဟသ္ထာနာံ ဒါသာနာံ ဒွေါ် ဇနော် နိတျံ သွသင်္ဂိနာံ သဲနျာနာမ် ဧကာံ ဘက္တသေနာဉ္စာဟူယ
ityupadiśya dūte prasthite sati karṇīliyaḥ svagṛhasthānāṁ dāsānāṁ dvau janau nityaṁ svasaṅgināṁ sainyānām ekāṁ bhaktasenāñcāhūya
8 သကလမေတံ ဝၖတ္တာန္တံ ဝိဇ္ဉာပျ ယာဖောနဂရံ တာန် ပြာဟိဏောတ်၊
sakalametaṁ vṛttāntaṁ vijñāpya yāphonagaraṁ tān prāhiṇot|
9 ပရသ္မိန် ဒိနေ တေ ယာတြာံ ကၖတွာ ယဒါ နဂရသျ သမီပ ဥပါတိၐ္ဌန်, တဒါ ပိတရော ဒွိတီယပြဟရဝေလာယာံ ပြာရ္ထယိတုံ ဂၖဟပၖၐ္ဌမ် အာရောဟတ်၊
parasmin dine te yātrāṁ kṛtvā yadā nagarasya samīpa upātiṣṭhan, tadā pitaro dvitīyapraharavelāyāṁ prārthayituṁ gṛhapṛṣṭham ārohat|
10 ဧတသ္မိန် သမယေ က္ၐုဓာရ္တ္တး သန် ကိဉ္စိဒ် ဘောက္တုမ် အဲစ္ဆတ် ကိန္တု တေၐာမ် အန္နာသာဒနသမယေ သ မူရ္စ္ဆိတး သန္နပတတ်၊
etasmin samaye kṣudhārttaḥ san kiñcid bhoktum aicchat kintu teṣām annāsādanasamaye sa mūrcchitaḥ sannapatat|
11 တတော မေဃဒွါရံ မုက္တံ စတုရ္ဘိး ကောဏဲ ရ္လမ္ဗိတံ ဗၖဟဒွသ္တြမိဝ ကိဉ္စန ဘာဇနမ် အာကာၑာတ် ပၖထိဝီမ် အဝါရောဟတီတိ ဒၖၐ္ဋဝါန်၊
tato meghadvāraṁ muktaṁ caturbhiḥ koṇai rlambitaṁ bṛhadvastramiva kiñcana bhājanam ākāśāt pṛthivīm avārohatīti dṛṣṭavān|
12 တန္မဓျေ နာနပြကာရာ ဂြာမျဝနျပၑဝး ခေစရောရောဂါမိပြဘၖတယော ဇန္တဝၑ္စာသန်၊
tanmadhye nānaprakārā grāmyavanyapaśavaḥ khecarorogāmiprabhṛtayo jantavaścāsan|
13 အနန္တရံ ဟေ ပိတရ ဥတ္ထာယ ဟတွာ ဘုံက္ၐွ တမ္ပြတီယံ ဂဂဏီယာ ဝါဏီ ဇာတာ၊
anantaraṁ he pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|
14 တဒါ ပိတရး ပြတျဝဒတ်, ဟေ ပြဘော ဤဒၖၑံ မာ ဘဝတု, အဟမ် ဧတတ် ကာလံ ယာဝတ် နိၐိဒ္ဓမ် အၑုစိ ဝါ ဒြဝျံ ကိဉ္စိဒပိ န ဘုက္တဝါန်၊
tadā pitaraḥ pratyavadat, he prabho īdṛśaṁ mā bhavatu, aham etat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|
15 တတး ပုနရပိ တာဒၖၑီ ဝိဟယသီယာ ဝါဏီ ဇာတာ ယဒ် ဤၑွရး ၑုစိ ကၖတဝါန် တတ် တွံ နိၐိဒ္ဓံ န ဇာနီဟိ၊
tataḥ punarapi tādṛśī vihayasīyā vāṇī jātā yad īśvaraḥ śuci kṛtavān tat tvaṁ niṣiddhaṁ na jānīhi|
16 ဣတ္ထံ တြိး သတိ တတ် ပါတြံ ပုနရာကၖၐ္ဋံ အာကာၑမ် အဂစ္ဆတ်၊
itthaṁ triḥ sati tat pātraṁ punarākṛṣṭaṁ ākāśam agacchat|
17 တတး ပရံ ယဒ် ဒရ္ၑနံ ပြာပ္တဝါန် တသျ ကော ဘာဝ ဣတျတြ ပိတရော မနသာ သန္ဒေဂ္ဓိ, ဧတသ္မိန် သမယေ ကရ္ဏီလိယသျ တေ ပြေၐိတာ မနုၐျာ ဒွါရသျ သန္နိဓာဝုပသ္ထာယ,
tataḥ paraṁ yad darśanaṁ prāptavān tasya ko bhāva ityatra pitaro manasā sandegdhi, etasmin samaye karṇīliyasya te preṣitā manuṣyā dvārasya sannidhāvupasthāya,
18 ၑိမောနော ဂၖဟမနွိစ္ဆန္တး သမ္ပၖဆျာဟူယ ကထိတဝန္တး ပိတရနာမ္နာ ဝိချာတော ယး ၑိမောန် သ ကိမတြ ပြဝသတိ?
śimono gṛhamanvicchantaḥ sampṛchyāhūya kathitavantaḥ pitaranāmnā vikhyāto yaḥ śimon sa kimatra pravasati?
19 ယဒါ ပိတရသ္တဒ္ဒရ္ၑနသျ ဘာဝံ မနသာန္ဒောလယတိ တဒါတ္မာ တမဝဒတ်, ပၑျ တြယော ဇနာသ္တွာံ မၖဂယန္တေ၊
yadā pitarastaddarśanasya bhāvaṁ manasāndolayati tadātmā tamavadat, paśya trayo janāstvāṁ mṛgayante|
20 တွမ် ဥတ္ထာယာဝရုဟျ နိးသန္ဒေဟံ တဲး သဟ ဂစ္ဆ မယဲဝ တေ ပြေၐိတား၊
tvam utthāyāvaruhya niḥsandehaṁ taiḥ saha gaccha mayaiva te preṣitāḥ|
21 တသ္မာတ် ပိတရော'ဝရုဟျ ကရ္ဏီလိယပြေရိတလောကာနာံ နိကဋမာဂတျ ကထိတဝါန် ပၑျတ ယူယံ ယံ မၖဂယဓွေ သ ဇနောဟံ, ယူယံ ကိန္နိမိတ္တမ် အာဂတား?
tasmāt pitaro'varuhya karṇīliyapreritalokānāṁ nikaṭamāgatya kathitavān paśyata yūyaṁ yaṁ mṛgayadhve sa janohaṁ, yūyaṁ kinnimittam āgatāḥ?
22 တတသ္တေ ပြတျဝဒန် ကရ္ဏီလိယနာမာ ၑုဒ္ဓသတ္တွ ဤၑွရပရာယဏော ယိဟူဒီယဒေၑသ္ထာနာံ သရွွေၐာံ သန္နိဓော် သုချာတျာပန္န ဧကး သေနာပတိ ရ္နိဇဂၖဟံ တွာမာဟူယ နေတုံ တွတ္တး ကထာ ၑြောတုဉ္စ ပဝိတြဒူတေန သမာဒိၐ္ဋး၊
tataste pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇo yihūdīyadeśasthānāṁ sarvveṣāṁ sannidhau sukhyātyāpanna ekaḥ senāpati rnijagṛhaṁ tvāmāhūya netuṁ tvattaḥ kathā śrotuñca pavitradūtena samādiṣṭaḥ|
23 တဒါ ပိတရသ္တာနဘျန္တရံ နီတွာ တေၐာမာတိထျံ ကၖတဝါန်, ပရေ'ဟနိ တဲး သာရ္ဒ္ဓံ ယာတြာမကရောတ်, ယာဖောနိဝါသိနာံ ဘြာတၖဏာံ ကိယန္တော ဇနာၑ္စ တေန သဟ ဂတား၊
tadā pitarastānabhyantaraṁ nītvā teṣāmātithyaṁ kṛtavān, pare'hani taiḥ sārddhaṁ yātrāmakarot, yāphonivāsināṁ bhrātṛṇāṁ kiyanto janāśca tena saha gatāḥ|
24 ပရသ္မိန် ဒိဝသေ ကဲသရိယာနဂရမဓျပြဝေၑသမယေ ကရ္ဏီလိယော ဇ္ဉာတိဗန္ဓူန် အာဟူယာနီယ တာန် အပေက္ၐျ သ္ထိတး၊
parasmin divase kaisariyānagaramadhyapraveśasamaye karṇīliyo jñātibandhūn āhūyānīya tān apekṣya sthitaḥ|
25 ပိတရေ ဂၖဟ ဥပသ္ထိတေ ကရ္ဏီလိယသ္တံ သာက္ၐာတ္ကၖတျ စရဏယေား ပတိတွာ ပြာဏမတ်၊
pitare gṛha upasthite karṇīliyastaṁ sākṣātkṛtya caraṇayoḥ patitvā prāṇamat|
26 ပိတရသ္တမုတ္ထာပျ ကထိတဝါန်, ဥတ္တိၐ္ဌာဟမပိ မာနုၐး၊
pitarastamutthāpya kathitavān, uttiṣṭhāhamapi mānuṣaḥ|
27 တဒါ ကရ္ဏီလိယေန သာကမ် အာလပန် ဂၖဟံ ပြာဝိၑတ် တန္မဓျေ စ ဗဟုလောကာနာံ သမာဂမံ ဒၖၐ္ဋွာ တာန် အဝဒတ်,
tadā karṇīliyena sākam ālapan gṛhaṁ prāviśat tanmadhye ca bahulokānāṁ samāgamaṁ dṛṣṭvā tān avadat,
28 အနျဇာတီယလောကဲး မဟာလပနံ ဝါ တေၐာံ ဂၖဟမဓျေ ပြဝေၑနံ ယိဟူဒီယာနာံ နိၐိဒ္ဓမ် အသ္တီတိ ယူယမ် အဝဂစ္ဆထ; ကိန္တု ကမပိ မာနုၐမ် အဝျဝဟာရျျမ် အၑုစိံ ဝါ ဇ္ဉာတုံ မမ နောစိတမ် ဣတိ ပရမေၑွရော မာံ ဇ္ဉာပိတဝါန်၊
anyajātīyalokaiḥ mahālapanaṁ vā teṣāṁ gṛhamadhye praveśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nocitam iti parameśvaro māṁ jñāpitavān|
29 ဣတိ ဟေတောရာဟွာနၑြဝဏမာတြာတ် ကာဉ္စနာပတ္တိမ် အကၖတွာ ယုၐ္မာကံ သမီပမ် အာဂတောသ္မိ; ပၖစ္ဆာမိ ယူယံ ကိန္နိမိတ္တံ မာမ် အာဟူယတ?
iti hetorāhvānaśravaṇamātrāt kāñcanāpattim akṛtvā yuṣmākaṁ samīpam āgatosmi; pṛcchāmi yūyaṁ kinnimittaṁ mām āhūyata?
30 တဒါ ကရ္ဏီလိယး ကထိတဝါန်, အဒျ စတွာရိ ဒိနာနိ ဇာတာနိ ဧတာဝဒွေလာံ ယာဝဒ် အဟမ် အနာဟာရ အာသန် တတသ္တၖတီယပြဟရေ သတိ ဂၖဟေ ပြာရ္ထနသမယေ တေဇောမယဝသ္တြဘၖဒ် ဧကော ဇနော မမ သမက္ၐံ တိၐ္ဌန် ဧတာံ ကထာမ် အကထယတ်,
tadā karṇīliyaḥ kathitavān, adya catvāri dināni jātāni etāvadvelāṁ yāvad aham anāhāra āsan tatastṛtīyaprahare sati gṛhe prārthanasamaye tejomayavastrabhṛd eko jano mama samakṣaṁ tiṣṭhan etāṁ kathām akathayat,
31 ဟေ ကရ္ဏီလိယ တွဒီယာ ပြာရ္ထနာ ဤၑွရသျ ကရ္ဏဂေါစရီဘူတာ တဝ ဒါနာဒိ စ သာက္ၐိသွရူပံ ဘူတွာ တသျ ဒၖၐ္ဋိဂေါစရမဘဝတ်၊
he karṇīliya tvadīyā prārthanā īśvarasya karṇagocarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dṛṣṭigocaramabhavat|
32 အတော ယာဖောနဂရံ ပြတိ လောကာန် ပြဟိတျ တတြ သမုဒြတီရေ ၑိမောန္နာမ္နး ကသျစိစ္စရ္မ္မကာရသျ ဂၖဟေ ပြဝါသကာရီ ပိတရနာမ္နာ ဝိချာတော ယး ၑိမောန် တမာဟူယယ; တတး သ အာဂတျ တွာမ် ဥပဒေက္ၐျတိ၊
ato yāphonagaraṁ prati lokān prahitya tatra samudratīre śimonnāmnaḥ kasyaciccarmmakārasya gṛhe pravāsakārī pitaranāmnā vikhyāto yaḥ śimon tamāhūyaya; tataḥ sa āgatya tvām upadekṣyati|
33 ဣတိ ကာရဏာတ် တတ္က္ၐဏာတ် တဝ နိကဋေ လောကာန် ပြေၐိတဝါန်, တွမာဂတဝါန် ဣတိ ဘဒြံ ကၖတဝါန်၊ ဤၑွရော ယာနျာချာနာနိ ကထယိတုမ် အာဒိၑတ် တာနိ ၑြောတုံ ဝယံ သရွွေ သာမ္ပြတမ် ဤၑွရသျ သာက္ၐာဒ် ဥပသ္ထိတား သ္မး၊
iti kāraṇāt tatkṣaṇāt tava nikaṭe lokān preṣitavān, tvamāgatavān iti bhadraṁ kṛtavān| īśvaro yānyākhyānāni kathayitum ādiśat tāni śrotuṁ vayaṁ sarvve sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|
34 တဒါ ပိတရ ဣမာံ ကထာံ ကထယိတုမ် အာရဗ္ဓဝါန်, ဤၑွရော မနုၐျာဏာမ် အပက္ၐပါတီ သန္
tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvaro manuṣyāṇām apakṣapātī san
35 ယသျ ကသျစိဒ် ဒေၑသျ ယော လောကာသ္တသ္မာဒ္ဘီတွာ သတ္ကရ္မ္မ ကရောတိ သ တသျ ဂြာဟျော ဘဝတိ, ဧတသျ နိၑ္စယမ် ဥပလဗ္ဓဝါနဟမ်၊
yasya kasyacid deśasya yo lokāstasmādbhītvā satkarmma karoti sa tasya grāhyo bhavati, etasya niścayam upalabdhavānaham|
36 သရွွေၐာံ ပြဘု ရျော ယီၑုခြီၐ္ဋသ္တေန ဤၑွရ ဣသြာယေလွံၑာနာံ နိကဋေ သုသံဝါဒံ ပြေၐျ သမ္မေလနသျ ယံ သံဝါဒံ ပြာစာရယတ် တံ သံဝါဒံ ယူယံ ၑြုတဝန္တး၊
sarvveṣāṁ prabhu ryo yīśukhrīṣṭastena īśvara isrāyelvaṁśānāṁ nikaṭe susaṁvādaṁ preṣya sammelanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|
37 ယတော ယောဟနာ မဇ္ဇနေ ပြစာရိတေ သတိ သ ဂါလီလဒေၑမာရဘျ သမသ္တယိဟူဒီယဒေၑံ ဝျာပ္နောတ်;
yato yohanā majjane pracārite sati sa gālīladeśamārabhya samastayihūdīyadeśaṁ vyāpnot;
38 ဖလတ ဤၑွရေဏ ပဝိတြေဏာတ္မနာ ၑက္တျာ စာဘိၐိက္တော နာသရတီယယီၑုး သ္ထာနေ သ္ထာနေ ဘြမန် သုကြိယာံ ကုရွွန် ၑဲတာနာ က္လိၐ္ဋာန် သရွွလောကာန် သွသ္ထာန် အကရောတ်, ယတ ဤၑွရသ္တသျ သဟာယ အာသီတ်;
phalata īśvareṇa pavitreṇātmanā śaktyā cābhiṣikto nāsaratīyayīśuḥ sthāne sthāne bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalokān svasthān akarot, yata īśvarastasya sahāya āsīt;
39 ဝယဉ္စ ယိဟူဒီယဒေၑေ ယိရူၑာလမ္နဂရေ စ တေန ကၖတာနာံ သရွွေၐာံ ကရ္မ္မဏာံ သာက္ၐိဏော ဘဝါမး၊ လောကာသ္တံ ကြုၑေ ဝိဒ္ဓွာ ဟတဝန္တး,
vayañca yihūdīyadeśe yirūśālamnagare ca tena kṛtānāṁ sarvveṣāṁ karmmaṇāṁ sākṣiṇo bhavāmaḥ| lokāstaṁ kruśe viddhvā hatavantaḥ,
40 ကိန္တု တၖတီယဒိဝသေ ဤၑွရသ္တမုတ္ထာပျ သပြကာၑမ် အဒရ္ၑယတ်၊
kintu tṛtīyadivase īśvarastamutthāpya saprakāśam adarśayat|
41 သရွွလောကာနာံ နိကဋ ဣတိ န ဟိ, ကိန္တု တသ္မိန် ၑ္မၑာနာဒုတ္ထိတေ သတိ တေန သာရ္ဒ္ဓံ ဘောဇနံ ပါနဉ္စ ကၖတဝန္တ ဧတာဒၖၑာ ဤၑွရသျ မနောနီတား သာက္ၐိဏော ယေ ဝယမ် အသ္မာကံ နိကဋေ တမဒရ္ၑယတ်၊
sarvvalokānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthite sati tena sārddhaṁ bhojanaṁ pānañca kṛtavanta etādṛśā īśvarasya manonītāḥ sākṣiṇo ye vayam asmākaṁ nikaṭe tamadarśayat|
42 ဇီဝိတမၖတောဘယလောကာနာံ ဝိစာရံ ကရ္တ္တုမ် ဤၑွရော ယံ နိယုက္တဝါန် သ ဧဝ သ ဇနး, ဣမာံ ကထာံ ပြစာရယိတုံ တသ္မိန် ပြမာဏံ ဒါတုဉ္စ သော'သ္မာန် အာဇ္ဉာပယတ်၊
jīvitamṛtobhayalokānāṁ vicāraṁ karttum īśvaro yaṁ niyuktavān sa eva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca so'smān ājñāpayat|
43 ယသ္တသ္မိန် ဝိၑွသိတိ သ တသျ နာမ္နာ ပါပါန္မုက္တော ဘဝိၐျတိ တသ္မိန် သရွွေ ဘဝိၐျဒွါဒိနောပိ ဧတာဒၖၑံ သာက္ၐျံ ဒဒတိ၊
yastasmin viśvasiti sa tasya nāmnā pāpānmukto bhaviṣyati tasmin sarvve bhaviṣyadvādinopi etādṛśaṁ sākṣyaṁ dadati|
44 ပိတရသျဲတတ္ကထာကထနကာလေ သရွွေၐာံ ၑြောတၖဏာမုပရိ ပဝိတြ အာတ္မာဝါရောဟတ်၊
pitarasyaitatkathākathanakāle sarvveṣāṁ śrotṛṇāmupari pavitra ātmāvārohat|
45 တတး ပိတရေဏ သာရ္ဒ္ဓမ် အာဂတာသ္တွက္ဆေဒိနော ဝိၑွာသိနော လောကာ အနျဒေၑီယေဘျး ပဝိတြ အာတ္မနိ ဒတ္တေ သတိ
tataḥ pitareṇa sārddham āgatāstvakchedino viśvāsino lokā anyadeśīyebhyaḥ pavitra ātmani datte sati
46 တေ နာနာဇာတီယဘာၐာဘိး ကထာံ ကထယန္တ ဤၑွရံ ပြၑံသန္တိ, ဣတိ ဒၖၐ္ဋွာ ၑြုတွာ စ ဝိသ္မယမ် အာပဒျန္တ၊
te nānājātīyabhāṣābhiḥ kathāṁ kathayanta īśvaraṁ praśaṁsanti, iti dṛṣṭvā śrutvā ca vismayam āpadyanta|
47 တဒါ ပိတရး ကထိတဝါန်, ဝယမိဝ ယေ ပဝိတြမ် အာတ္မာနံ ပြာပ္တာသ္တေၐာံ ဇလမဇ္ဇနံ ကိံ ကောပိ နိၐေဒ္ဓုံ ၑက္နောတိ?
tadā pitaraḥ kathitavān, vayamiva ye pavitram ātmānaṁ prāptāsteṣāṁ jalamajjanaṁ kiṁ kopi niṣeddhuṁ śaknoti?
48 တတး ပြဘော ရ္နာမ္နာ မဇ္ဇိတာ ဘဝတေတိ တာနာဇ္ဉာပယတ်၊ အနန္တရံ တေ သွဲး သာရ္ဒ္ဓံ ကတိပယဒိနာနိ သ္ထာတုံ ပြာရ္ထယန္တ၊
tataḥ prabho rnāmnā majjitā bhavateti tānājñāpayat| anantaraṁ te svaiḥ sārddhaṁ katipayadināni sthātuṁ prārthayanta|

< ပြေရိတား 10 >