< ၁ တီမထိယး 1 >

1 အသ္မာကံ တြာဏကရ္တ္တုရီၑွရသျာသ္မာကံ ပြတျာၑာဘူမေး ပြဘော ရျီၑုခြီၐ္ဋသျ စာဇ္ဉာနုသာရတော ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လး သွကီယံ သတျံ ဓရ္မ္မပုတြံ တီမထိယံ ပြတိ ပတြံ လိခတိ၊
asmākaṁ trāṇakartturīśvarasyāsmākaṁ pratyāśābhūmēḥ prabhō ryīśukhrīṣṭasya cājñānusāratō yīśukhrīṣṭasya prēritaḥ paulaḥ svakīyaṁ satyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhati|
2 အသ္မာကံ တာတ ဤၑွရော'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋၑ္စ တွယိ အနုဂြဟံ ဒယာံ ၑာန္တိဉ္စ ကုရျျာသ္တာံ၊
asmākaṁ tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|
3 မာကိဒနိယာဒေၑေ မမ ဂမနကာလေ တွမ် ဣဖိၐနဂရေ တိၐ္ဌန် ဣတရၑိက္ၐာ န ဂြဟီတဝျာ, အနန္တေၐူပါချာနေၐု ဝံၑာဝလိၐု စ ယုၐ္မာဘိ ရ္မနော န နိဝေၑိတဝျမ္
mākidaniyādēśē mama gamanakālē tvam iphiṣanagarē tiṣṭhan itaraśikṣā na grahītavyā, anantēṣūpākhyānēṣu vaṁśāvaliṣu ca yuṣmābhi rmanō na nivēśitavyam
4 ဣတိ ကာံၑ္စိတ် လောကာန် ယဒ် ဥပဒိၑေရေတတ် မယာဒိၐ္ဋော'ဘဝး, ယတး သရွွဲရေတဲ ရွိၑွာသယုက္တေၑွရီယနိၐ္ဌာ န ဇာယတေ ကိန္တု ဝိဝါဒေါ ဇာယတေ၊
iti kāṁścit lōkān yad upadiśērētat mayādiṣṭō'bhavaḥ, yataḥ sarvvairētai rviśvāsayuktēśvarīyaniṣṭhā na jāyatē kintu vivādō jāyatē|
5 ဥပဒေၑသျ တွဘိပြေတံ ဖလံ နိရ္မ္မလာန္တးကရဏေန သတ္သံဝေဒေန နိၐ္ကပဋဝိၑွာသေန စ ယုက္တံ ပြေမ၊
upadēśasya tvabhiprētaṁ phalaṁ nirmmalāntaḥkaraṇēna satsaṁvēdēna niṣkapaṭaviśvāsēna ca yuktaṁ prēma|
6 ကေစိတ် ဇနာၑ္စ သရွွာဏျေတာနိ ဝိဟာယ နိရရ္ထကကထာနာမ် အနုဂမနေန ဝိပထဂါမိနော'ဘဝန်,
kēcit janāśca sarvvāṇyētāni vihāya nirarthakakathānām anugamanēna vipathagāminō'bhavan,
7 ယဒ် ဘာၐန္တေ ယစ္စ နိၑ္စိနွန္တိ တန္န ဗုဓျမာနာ ဝျဝသ္ထောပဒေၐ္ဋာရော ဘဝိတုမ် ဣစ္ဆန္တိ၊
yad bhāṣantē yacca niścinvanti tanna budhyamānā vyavasthōpadēṣṭārō bhavitum icchanti|
8 သာ ဝျဝသ္ထာ ယဒိ ယောဂျရူပေဏ ဂၖဟျတေ တရှျုတ္တမာ ဘဝတီတိ ဝယံ ဇာနီမး၊
sā vyavasthā yadi yōgyarūpēṇa gr̥hyatē tarhyuttamā bhavatīti vayaṁ jānīmaḥ|
9 အပရံ သာ ဝျဝသ္ထာ ဓာရ္မ္မိကသျ ဝိရုဒ္ဓါ န ဘဝတိ ကိန္တွဓာရ္မ္မိကော 'ဝါဓျော ဒုၐ္ဋး ပါပိၐ္ဌော 'ပဝိတြော 'ၑုစိး ပိတၖဟန္တာ မာတၖဟန္တာ နရဟန္တာ
aparaṁ sā vyavasthā dhārmmikasya viruddhā na bhavati kintvadhārmmikō 'vādhyō duṣṭaḥ pāpiṣṭhō 'pavitrō 'śuciḥ pitr̥hantā mātr̥hantā narahantā
10 ဝေၑျာဂါမီ ပုံမဲထုနီ မနုၐျဝိကြေတာ မိထျာဝါဒီ မိထျာၑပထကာရီ စ သရွွေၐာမေတေၐာံ ဝိရုဒ္ဓါ,
vēśyāgāmī puṁmaithunī manuṣyavikrētā mithyāvādī mithyāśapathakārī ca sarvvēṣāmētēṣāṁ viruddhā,
11 တထာ သစ္စိဒါနန္ဒေၑွရသျ ယော ဝိဘဝယုက္တး သုသံဝါဒေါ မယိ သမရ္ပိတသ္တဒနုယာယိဟိတောပဒေၑသျ ဝိပရီတံ ယတ် ကိဉ္စိဒ် ဘဝတိ တဒွိရုဒ္ဓါ သာ ဝျဝသ္ထေတိ တဒ္ဂြာဟိဏာ ဇ္ဉာတဝျံ၊
tathā saccidānandēśvarasya yō vibhavayuktaḥ susaṁvādō mayi samarpitastadanuyāyihitōpadēśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavasthēti tadgrāhiṇā jñātavyaṁ|
12 မဟျံ ၑက္တိဒါတာ ယော'သ္မာကံ ပြဘုး ခြီၐ္ဋယီၑုသ္တမဟံ ဓနျံ ဝဒါမိ၊
mahyaṁ śaktidātā yō'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|
13 ယတး ပုရာ နိန္ဒက ဥပဒြာဝီ ဟိံသကၑ္စ ဘူတွာပျဟံ တေန ဝိၑွာသျော 'မနျေ ပရိစာရကတွေ နျယုဇျေ စ၊ တဒ် အဝိၑွာသာစရဏမ် အဇ္ဉာနေန မယာ ကၖတမိတိ ဟေတောရဟံ တေနာနုကမ္ပိတော'ဘဝံ၊
yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ|
14 အပရံ ခြီၐ္ဋေ ယီၑော် ဝိၑွာသပြေမဘျာံ သဟိတော'သ္မတ္ပြဘောရနုဂြဟော 'တီဝ ပြစုရော'ဘတ်၊
aparaṁ khrīṣṭē yīśau viśvāsaprēmabhyāṁ sahitō'smatprabhōranugrahō 'tīva pracurō'bhat|
15 ပါပိနး ပရိတြာတုံ ခြီၐ္ဋော ယီၑု ရ္ဇဂတိ သမဝတီရ္ဏော'ဘဝတ်, ဧၐာ ကထာ ဝိၑွာသနီယာ သရွွဲ ဂြဟဏီယာ စ၊
pāpinaḥ paritrātuṁ khrīṣṭō yīśu rjagati samavatīrṇō'bhavat, ēṣā kathā viśvāsanīyā sarvvai grahaṇīyā ca|
16 တေၐာံ ပါပိနာံ မဓျေ'ဟံ ပြထမ အာသံ ကိန္တု ယေ မာနဝါ အနန္တဇီဝနပြာပ္တျရ္ထံ တသ္မိန် ဝိၑွသိၐျန္တိ တေၐာံ ဒၖၐ္ဋာန္တေ မယိ ပြထမေ ယီၑုနာ ခြီၐ္ဋေန သွကီယာ ကၖတ္သ္နာ စိရသဟိၐ္ဏုတာ ယတ် ပြကာၑျတေ တဒရ္ထမေဝါဟမ် အနုကမ္ပာံ ပြာပ္တဝါန်၊ (aiōnios g166)
tēṣāṁ pāpināṁ madhyē'haṁ prathama āsaṁ kintu yē mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti tēṣāṁ dr̥ṣṭāntē mayi prathamē yīśunā khrīṣṭēna svakīyā kr̥tsnā cirasahiṣṇutā yat prakāśyatē tadarthamēvāham anukampāṁ prāptavān| (aiōnios g166)
17 အနာဒိရက္ၐယော'ဒၖၑျော ရာဇာ ယော'ဒွိတီယး သရွွဇ္ဉ ဤၑွရသ္တသျ ဂေါ်ရဝံ မဟိမာ စာနန္တကာလံ ယာဝဒ် ဘူယာတ်၊ အာမေန်၊ (aiōn g165)
anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn| (aiōn g165)
18 ဟေ ပုတြ တီမထိယ တွယိ ယာနိ ဘဝိၐျဒွါကျာနိ ပုရာ ကထိတာနိ တဒနုသာရာဒ် အဟမ် ဧနမာဒေၑံ တွယိ သမရ္ပယာမိ, တသျာဘိပြာယော'ယံ ယတ္တွံ တဲ ရွာကျဲရုတ္တမယုဒ္ဓံ ကရောၐိ
hē putra tīmathiya tvayi yāni bhaviṣyadvākyāni purā kathitāni tadanusārād aham ēnamādēśaṁ tvayi samarpayāmi, tasyābhiprāyō'yaṁ yattvaṁ tai rvākyairuttamayuddhaṁ karōṣi
19 ဝိၑွာသံ သတ္သံဝေဒဉ္စ ဓာရယသိ စ၊ အနယေား ပရိတျာဂါတ် ကေၐာဉ္စိဒ် ဝိၑွာသတရီ ဘဂ္နာဘဝတ်၊
viśvāsaṁ satsaṁvēdañca dhārayasi ca| anayōḥ parityāgāt kēṣāñcid viśvāsatarī bhagnābhavat|
20 ဟုမိနာယသိကန္ဒရော် တေၐာံ ယော် ဒွေါ် ဇနော်, တော် ယဒ် ဓရ္မ္မနိန္ဒာံ ပုန ရ္န ကရ္တ္တုံ ၑိက္ၐေတေ တဒရ္ထံ မယာ ၑယတာနသျ ကရေ သမရ္ပိတော်၊
humināyasikandarau tēṣāṁ yau dvau janau, tau yad dharmmanindāṁ puna rna karttuṁ śikṣētē tadarthaṁ mayā śayatānasya karē samarpitau|

< ၁ တီမထိယး 1 >