< ၂ ထိၐလနီကိနး 1 >

1 ပေါ်လး သိလွာနသ္တီမထိယၑ္စေတိနာမာနော ဝယမ် အသ္မဒီယတာတမ် ဤၑွရံ ပြဘုံ ယီၑုခြီၐ္ဋဉ္စာၑြိတာံ ထိၐလနီကိနာံ သမိတိံ ပြတိ ပတြံ လိခါမး၊
paulaḥ silvānastīmathiyaścētināmānō vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
2 အသ္မာကံ တာတ ဤၑွရး ပြဘု ရျီၑုခြီၐ္ဋၑ္စ ယုၐ္မာသွနုဂြဟံ ၑာန္တိဉ္စ ကြိယာသ္တာံ၊
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
3 ဟေ ဘြာတရး, ယုၐ္မာကံ ကၖတေ သရွွဒါ ယထာယောဂျမ် ဤၑွရသျ ဓနျဝါဒေါ 'သ္မာဘိး ကရ္တ္တဝျး, ယတော ဟေတော ရျုၐ္မာကံ ဝိၑွာသ ဥတ္တရောတ္တရံ ဝရ္ဒ္ဓတေ ပရသ္ပရမ် ဧကဲကသျ ပြေမ စ ဗဟုဖလံ ဘဝတိ၊
hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|
4 တသ္မာဒ် ယုၐ္မာဘိ ရျာဝန္တ ဥပဒြဝက္လေၑား သဟျန္တေ တေၐု ယဒ် ဓေရျျံ ယၑ္စ ဝိၑွာသး ပြကာၑျတေ တတ္ကာရဏာဒ် ဝယမ် ဤၑွရီယသမိတိၐု ယုၐ္မာဘိး ၑ္လာဃာမဟေ၊
tasmād yuṣmābhi ryāvanta upadravaklēśāḥ sahyantē tēṣu yad dhēryyaṁ yaśca viśvāsaḥ prakāśyatē tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahē|
5 တစ္စေၑွရသျ နျာယဝိစာရသျ ပြမာဏံ ဘဝတိ ယတော ယူယံ ယသျ ကၖတေ ဒုးခံ သဟဓွံ တသျေၑွရီယရာဇျသျ ယောဂျာ ဘဝထ၊
taccēśvarasya nyāyavicārasya pramāṇaṁ bhavati yatō yūyaṁ yasya kr̥tē duḥkhaṁ sahadhvaṁ tasyēśvarīyarājyasya yōgyā bhavatha|
6 ယတး သွကီယသွရ္ဂဒူတာနာံ ဗလဲး သဟိတသျ ပြဘော ရျီၑေား သွရ္ဂာဒ် အာဂမနကာလေ ယုၐ္မာကံ က္လေၑကေဘျး က္လေၑေန ဖလဒါနံ သာရ္ဒ္ဓမသ္မာဘိၑ္စ
yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabhō ryīśōḥ svargād āgamanakālē yuṣmākaṁ klēśakēbhyaḥ klēśēna phaladānaṁ sārddhamasmābhiśca
7 က္လိၑျမာနေဘျော ယုၐ္မဘျံ ၑာန္တိဒါနမ် ဤၑွရေဏ နျာယျံ ဘောတ္သျတေ;
kliśyamānēbhyō yuṣmabhyaṁ śāntidānam īśvarēṇa nyāyyaṁ bhōtsyatē;
8 တဒါနီမ် ဤၑွရာနဘိဇ္ဉေဘျော 'သ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ သုသံဝါဒါဂြာဟကေဘျၑ္စ လောကေဘျော ဇာဇွလျမာနေန ဝဟ္နိနာ သမုစိတံ ဖလံ ယီၑုနာ ဒါသျတေ;
tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;
9 တေ စ ပြဘော ရွဒနာတ် ပရာကြမယုက္တဝိဘဝါစ္စ သဒါတနဝိနာၑရူပံ ဒဏ္ဍံ လပ္သျန္တေ, (aiōnios g166)
tē ca prabhō rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyantē, (aiōnios g166)
10 ကိန္တု တသ္မိန် ဒိနေ သွကီယပဝိတြလောကေၐု ဝိရာဇိတုံ ယုၐ္မာန် အပရာံၑ္စ သရွွာန် ဝိၑွာသိလောကာန် ဝိသ္မာပယိတုဉ္စ သ အာဂမိၐျတိ ယတော 'သ္မာကံ ပြမာဏေ ယုၐ္မာဘိ ရွိၑွာသော'ကာရိ၊
kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|
11 အတော'သ္မာကမ် ဤၑွရော ယုၐ္မာန် တသျာဟွာနသျ ယောဂျာန် ကရောတု သော်ဇနျသျ ၑုဘဖလံ ဝိၑွာသသျ ဂုဏဉ္စ ပရာကြမေဏ သာဓယတွိတိ ပြာရ္ထနာသ္မာဘိး သရွွဒါ ယုၐ္မန္နိမိတ္တံ ကြိယတေ,
atō'smākam īśvarō yuṣmān tasyāhvānasya yōgyān karōtu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākramēṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyatē,
12 ယတသ္တထာ သတျသ္မာကမ် ဤၑွရသျ ပြဘော ရျီၑုခြီၐ္ဋသျ စာနုဂြဟာဒ် အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နော ဂေါ်ရဝံ ယုၐ္မာသု ယုၐ္မာကမပိ ဂေါ်ရဝံ တသ္မိန် ပြကာၑိၐျတေ၊
yatastathā satyasmākam īśvarasya prabhō ryīśukhrīṣṭasya cānugrahād asmatprabhō ryīśukhrīṣṭasya nāmnō gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyatē|

< ၂ ထိၐလနီကိနး 1 >