< João 12 >
1 Foi pois Jesus seis dias antes da paschoa a Bethania, onde estava Lazaro, o que fallecera, e a quem resuscitara dos mortos.
nistArotsavAt pUrvvaM dinaShaTke sthite yIshu ryaM pramItam iliyAsaraM shmashAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam AgachChat|
2 Fizeram-lhe pois ali uma ceia, e Martha servia, e Lazaro era um dos que estavam á mesa com elle.
tatra tadarthaM rajanyAM bhojye kR^ite marthA paryyaveShayad iliyAsar cha tasya sa NgibhiH sArddhaM bhojanAsana upAvishat|
3 Então Maria, tomando um arratel de unguento de nardo puro, de muito preço, ungiu os pés de Jesus, e enxugou-lhe os pés com os seus cabellos; e encheu-se a casa do cheiro do unguento.
tadA mariyam arddhaseTakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIshoshcharaNayo rmarddayitvA nijakesha rmArShTum Arabhata; tadA tailasya parimalena gR^iham Amoditam abhavat|
4 Então um dos seus discipulos, Judas Iscariotes, filho de Simão, o que havia de trahil-o, disse:
yaH shimonaH putra riShkariyotIyo yihUdAnAmA yIshuM parakareShu samarpayiShyati sa shiShyastadA kathitavAn,
5 Porque não se vendeu este unguento por trezentos dinheiros e não se deu aos pobres?
etattailaM tribhiH shatai rmudrApadai rvikrItaM sad daridrebhyaH kuto nAdIyata?
6 Ora elle disse isto, não pelo cuidado que tivesse dos pobres, mas porque era ladrão, e tinha a bolsa, e trazia o que n'ella se lançava.
sa daridralokArtham achintayad iti na, kintu sa chaura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiShThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|
7 Disse pois Jesus: Deixae-a; para o dia da minha sepultura guardou isto;
tadA yIshurakathayad enAM mA vAraya sA mama shmashAnasthApanadinArthaM tadarakShayat|
8 Porque os pobres sempre os tendes comvosco; porém a mim nem sempre me tendes.
daridrA yuShmAkaM sannidhau sarvvadA tiShThanti kintvahaM sarvvadA yuShmAkaM sannidhau na tiShThAmi|
9 E muita gente dos judeos soube que elle estava ali; e foram, não só por causa de Jesus, mas tambem para vêr a Lazaro, a quem resuscitara dos mortos.
tataH paraM yIshustatrAstIti vArttAM shrutvA bahavo yihUdIyAstaM shmashAnAdutthApitam iliyAsara ncha draShTuM tat sthAnam AgachChana|
10 E os principaes dos sacerdotes consultaram matar tambem a Lazaro;
tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan;
11 Porque muitos dos judeos, por causa d'elle, iam, e criam em Jesus.
yatastena bahavo yihUdIyA gatvA yIshau vyashvasan|
12 No dia seguinte, ouvindo uma grande multidão, que viera á festa, que Jesus ia de Jerusalem,
anantaraM yIshu ryirUshAlam nagaram AgachChatIti vArttAM shrutvA pare. ahani utsavAgatA bahavo lokAH
13 Tomaram ramos de palmeiras, e sairam-lhe ao encontro, e clamavam: Hosanna: Bemdito o rei d'Israel que vem em nome do Senhor.
kharjjUrapatrAdyAnIya taM sAkShAt karttuM bahirAgatya jaya jayeti vAchaM prochchai rvaktum Arabhanta, isrAyelo yo rAjA parameshvarasya nAmnAgachChati sa dhanyaH|
14 E achou Jesus um jumentinho, e assentou-se sobre elle, como está escripto:
tadA "he siyonaH kanye mA bhaiShIH pashyAyaM tava rAjA garddabhashAvakam AruhyAgachChati"
15 Não temas, ó filha de Sião; eis que o teu Rei vem assentado sobre o filho de uma jumenta.
iti shAstrIyavachanAnusAreNa yIshurekaM yuvagarddabhaM prApya taduparyyArohat|
16 Os seus discipulos, porém, não entenderam isto no principio; mas, quando Jesus foi glorificado, então se lembraram de que isto estava escripto d'elle, e que isto lhe fizeram.
asyAH ghaTanAyAstAtparyyaM shiShyAH prathamaM nAbudhyanta, kintu yIshau mahimAnaM prApte sati vAkyamidaM tasmina akathyata lokAshcha tampratIttham akurvvan iti te smR^itavantaH|
17 A multidão, pois, que estava com elle quando Lazaro foi chamado da sepultura, testificava que elle o resuscitara dos mortos.
sa iliyAsaraM shmashAnAd Agantum AhvatavAn shmashAnA ncha udasthApayad ye ye lokAstatkarmya sAkShAd apashyan te pramANaM dAtum Arabhanta|
18 Pelo que a multidão lhe saiu ao encontro, porque tinham ouvido que elle fizera este signal.
sa etAdR^isham adbhutaM karmmakarot tasya janashrute rlokAstaM sAkShAt karttum AgachChan|
19 Disseram pois os phariseos entre si: Vêdes que nada aproveitaes? eis que o mundo vae após elle.
tataH phirUshinaH parasparaM vaktum Arabhanta yuShmAkaM sarvvAshcheShTA vR^ithA jAtAH, iti kiM yUyaM na budhyadhve? pashyata sarvve lokAstasya pashchAdvarttinobhavan|
20 E havia alguns gregos, entre os que tinham subido a adorar no dia da festa.
bhajanaM karttum utsavAgatAnAM lokAnAM katipayA janA anyadeshIyA Asan,
21 Estes, pois, dirigiram-se a Philippe, que era de Bethsaida na Galilea, e rogaram-lhe, dizendo: Senhor, queriamos vêr a Jesus.
te gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan he mahechCha vayaM yIshuM draShTum ichChAmaH|
22 Philippe foi dizel-o a André, e então André e Philippe o disseram a Jesus.
tataH philipo gatvA Andriyam avadat pashchAd Andriyaphilipau yIshave vArttAm akathayatAM|
23 E Jesus lhes respondeu, dizendo: É chegada a hora em que o Filho do homem ha de ser glorificado.
tadA yIshuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|
24 Na verdade, na verdade vos digo que, se o grão de trigo, caindo na terra, não morrer, fica elle só; porém, se morrer, dá muito fructo.
ahaM yuShmAnatiyathArthaM vadAmi, dhAnyabIjaM mR^ittikAyAM patitvA yadi na mR^iyate tarhyekAkI tiShThati kintu yadi mR^iyate tarhi bahuguNaM phalaM phalati|
25 Quem ama a sua vida perdel-a-ha, e quem n'este mundo aborrece a sua vida guardal-a-ha para a vida eterna. (aiōnios )
yo jane nijaprANAn priyAn jAnAti sa tAn hArayiShyati kintu ye jana ihaloke nijaprANAn apriyAn jAnAti senantAyuH prAptuM tAn rakShiShyati| (aiōnios )
26 Se alguem me serve, siga-me, e, onde eu estiver, ali estará tambem o meu servo. E, se alguem me servir, meu Pae o honrará.
kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakepi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|
27 Agora a minha alma está turbada; e que direi eu? Pae, salva-me d'esta hora, mas para isto vim a esta hora.
sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSha, ityahaM kiM prArthayiShye? kintvaham etatsamayArtham avatIrNavAn|
28 Pae, glorifica o teu nome. Então veiu uma voz do céu, que dizia: Já o tenho glorificado, e outra vez o glorificarei.
he pita: svanAmno mahimAnaM prakAshaya; tanaiva svanAmno mahimAnam ahaM prAkAshayaM punarapi prakAshayiShyAmi, eShA gagaNIyA vANI tasmin samaye. ajAyata|
29 Ora a multidão que ali estava, e que a tinha ouvido, dizia que havia sido um trovão. Outros diziam: Um anjo lhe fallou.
tachshrutvA samIpasthalokAnAM kechid avadan megho. agarjIt, kechid avadan svargIyadUto. anena saha kathAmachakathat|
30 Respondeu Jesus, e disse: Não veiu esta voz por amor de mim, mas por amor de vós.
tadA yIshuH pratyavAdIt, madarthaM shabdoyaM nAbhUt yuShmadarthamevAbhUt|
31 Agora é o juizo d'este mundo: agora será expulso o principe d'este mundo.
adhunA jagatosya vichAra: sampatsyate, adhunAsya jagata: patI rAjyAt chyoShyati|
32 E eu, quando fôr levantado da terra, todos attrahirei a mim.
yadyaI pR^ithivyA Urdvve protthApitosmi tarhi sarvvAn mAnavAn svasamIpam AkarShiShyAmi|
33 E dizia isto, significando de que morte havia de morrer.
kathaM tasya mR^iti rbhaviShyati, etad bodhayituM sa imAM kathAm akathayat|
34 Respondeu-lhe a multidão: Nós temos ouvido da lei, que o Christo permanece para sempre; e como dizes tu que convem que o Filho do homem seja levantado? Quem é esse Filho do homem? (aiōn )
tadA lokA akathayan sobhiShiktaH sarvvadA tiShThatIti vyavasthAgranthe shrutam asmAbhiH, tarhi manuShyaputraH protthApito bhaviShyatIti vAkyaM kathaM vadasi? manuShyaputroyaM kaH? (aiōn )
35 Disse-lhes pois Jesus: A luz ainda está comvosco por um pouco de tempo; andae emquanto tendes luz, para que as trevas vos não apanhem. E quem anda nas trevas não sabe para onde vae.
tadA yIshurakathAyad yuShmAbhiH sArddham alpadinAni jyotirAste, yathA yuShmAn andhakAro nAchChAdayati tadarthaM yAvatkAlaM yuShmAbhiH sArddhaM jyotistiShThati tAvatkAlaM gachChata; yo jano. andhakAre gachChati sa kutra yAtIti na jAnAti|
36 Emquanto tendes luz, crêde na luz, para que sejaes filhos da luz. Estas coisas disse Jesus; e, retirando-se, escondeu-se d'elles.
ataeva yAvatkAlaM yuShmAkaM nikaTe jyotirAste tAvatkAlaM jyotIrUpasantAnA bhavituM jyotiShi vishvasita; imAM kathAM kathayitvA yIshuH prasthAya tebhyaH svaM guptavAn|
37 E, ainda que tinha feito tantos signaes diante d'elles, não criam n'elle;
yadyapi yIshusteShAM samakSham etAvadAshcharyyakarmmANi kR^itavAn tathApi te tasmin na vyashvasan|
38 Para que se cumprisse a palavra do propheta Isaias, que diz: Senhor, quem creu na nossa prégação? e a quem foi revelado o braço do Senhor?
ataeva kaH pratyeti susaMvAdaM pareshAsmat prachAritaM? prakAshate pareshasya hastaH kasya cha sannidhau? yishayiyabhaviShyadvAdinA yadetad vAkyamuktaM tat saphalam abhavat|
39 Por isso não podiam crêr, porquanto Isaias disse outra vez:
te pratyetuM nAshankuvan tasmin yishayiyabhaviShyadvAdi punaravAdId,
40 Cegou-lhes os olhos, e endureceu-lhes o coração, afim de que não vejam com os olhos, e não comprehendam com o coração, e se convertam, e eu os cure.
yadA, "te nayanai rna pashyanti buddhibhishcha na budhyante tai rmanaHsu parivarttiteShu cha tAnahaM yathA svasthAn na karomi tathA sa teShAM lochanAnyandhAni kR^itvA teShAmantaHkaraNAni gADhAni kariShyati|"
41 Isaias disse isto quando viu a sua gloria e fallou d'elle.
yishayiyo yadA yIsho rmahimAnaM vilokya tasmin kathAmakathayat tadA bhaviShyadvAkyam IdR^ishaM prakAshayat|
42 Comtudo, até muitos dos principaes crêram n'elle; mas não o confessavam por causa dos phariseos, para não serem expulsos da synagoga.
tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUshinastAn bhajanagR^ihAd dUrIkurvvantIti bhayAt te taM na svIkR^itavantaH|
43 Porque amavam mais a gloria dos homens do que a gloria de Deus.
yata Ishvarasya prashaMsAto mAnavAnAM prashaMsAyAM te. apriyanta|
44 E Jesus clamou, e disse: Quem crê em mim, crê, não em mim, mas n'aquelle que me enviou.
tadA yIshuruchchaiHkAram akathayad yo jano mayi vishvasiti sa kevale mayi vishvasitIti na, sa matprerake. api vishvasiti|
45 E quem me vê a mim, vê aquelle que me enviou.
yo jano mAM pashyati sa matprerakamapi pashyati|
46 Eu sou a luz que vim ao mundo, para que todo aquelle que crê em mim não permaneça nas trevas.
yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|
47 E, se alguem ouvir as minhas palavras, e não crêr, eu não o julgo: porque eu vim, não para julgar o mundo, mas para salvar o mundo.
mama kathAM shrutvA yadi kashchin na vishvasiti tarhi tamahaM doShiNaM na karomi, yato heto rjagato janAnAM doShAn nishchitAn karttuM nAgatya tAn parichAtum Agatosmi|
48 Quem me rejeitar a mim, e não receber as minhas palavras, já tem quem o julgue; a palavra que tenho fallado, essa o ha de julgar no ultimo dia.
yaH kashchin mAM na shraddhAya mama kathaM na gR^ihlAti, anyastaM doShiNaM kariShyati vastutastu yAM kathAmaham achakathaM sA kathA charame. anhi taM doShiNaM kariShyati|
49 Porque eu não tenho fallado de mim mesmo; porém o Pae, que me enviou, elle me deu mandamento sobre o que hei de dizer e sobre o que hei de fallar:
yato hetorahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadeShTavya ncha iti matprerayitA pitA mAmAj nApayat|
50 E sei que o seu mandamento é a vida eterna. Assim que, o que eu fallo, fallo-o como o Pae m'o tem dito. (aiōnios )
tasya sAj nA anantAyurityahaM jAnAmi, ataevAhaM yat kathayAmi tat pitA yathAj nApayat tathaiva kathayAmyaham| (aiōnios )