< रोमी 14 >
1 बहसहरूको बारेमा न्याय नगरीकनै विश्वासमा कमजोर हुनेलाई ग्रहण गर ।
yo jano. adR^iDhavishvAsastaM yuShmAkaM sa NginaM kuruta kintu sandehavichArArthaM nahi|
2 एक जनासँग कुनै पनि थोक खाने विश्वास हुन्छ, अर्को जो कमजोर छ, त्यसले सागसब्जी मात्र खान्छ ।
yato niShiddhaM kimapi khAdyadravyaM nAsti, kasyachijjanasya pratyaya etAdR^isho vidyate kintvadR^iDhavishvAsaH kashchidaparo janaH kevalaM shAkaM bhu NktaM|
3 सबै थोक खानेले सबै थोक नखानेलाई घृणा नगरोस् । अनि सबै थोक नखानेले सबै थोक खानेको न्याय नगरोस् । किनकि उसलाई परमेश्वरले ग्रहण गर्नुभएको छ ।
tarhi yo janaH sAdhAraNaM dravyaM bhu Nkte sa visheShadravyabhoktAraM nAvajAnIyAt tathA visheShadravyabhoktApi sAdhAraNadravyabhoktAraM doShiNaM na kuryyAt, yasmAd Ishvarastam agR^ihlAt|
4 अरूको नोकरको न्याय गर्ने तिमी को हौ? यो त्यसको मालिकको सामु नै खडा हुन्छ वा पतन हुन्छ । तर त्यसलाई खडा गराइनेछ, किनकि प्रभु त्यसलाई खडा गराउन सक्षम हुनुहुन्छ ।
he paradAsasya dUShayitastvaM kaH? nijaprabhoH samIpe tena padasthena padachyutena vA bhavitavyaM sa cha padastha eva bhaviShyati yata IshvarastaM padasthaM karttuM shaknoti|
5 एक जनाले कुनै दिनलाई अर्कोभन्दा मूल्यको मान्छ । अर्कोले हरेक दिनलाई समान रूपमा लिन्छ । हेरक आ-आफ्नै मनमा विश्वस्त होस् ।
apara ncha kashchijjano dinAd dinaM visheShaM manyate kashchittu sarvvANi dinAni samAnAni manyate, ekaiko janaH svIyamanasi vivichya nishchinotu|
6 जसले कुनै दिन पालन गर्छ, त्यसले प्रभुकै निम्ति पालन गर्छ, र जसले खान्छ, त्यसले प्रभुकै निम्ति खान्छ, किनकि त्यसले परमप्रभुलाई धन्यवाद दिन्छ । जसले खाँदैन, त्यसले प्रभुकै निम्ति खानबाट आफूलाई रोक्छ ।
yo janaH ki nchana dinaM visheShaM manyate sa prabhubhaktyA tan manyate, yashcha janaH kimapi dinaM visheShaM na manyate so. api prabhubhaktyA tanna manyate; apara ncha yaH sarvvANi bhakShyadravyANi bhu Nkte sa prabhubhaktayA tAni bhu Nkte yataH sa IshvaraM dhanyaM vakti, yashcha na bhu Nkte so. api prabhubhaktyaiva na bhu njAna IshvaraM dhanyaM brUte|
7 किनकि हामी कोही पनि आफ्नै लागि जिउँदैनौँ र कोही पनि आफ्नै निम्ति मर्दैनौँ ।
aparam asmAkaM kashchit nijanimittaM prANAn dhArayati nijanimittaM mriyate vA tanna;
8 किनकि यदि हामी जिउँछौँ भने, प्रभुकै निम्ति जिउँछौँ र यदि हामी मर्छौं भने, हामी प्रभुकै निम्ति मर्छौं । त्यसैले, हामी चाहे जिऔँ वा मरौँ, हामी प्रभुकै हौँ ।
kintu yadi vayaM prANAn dhArayAmastarhi prabhunimittaM dhArayAmaH, yadi cha prANAn tyajAmastarhyapi prabhunimittaM tyajAmaH, ataeva jIvane maraNe vA vayaM prabhorevAsmahe|
9 यही उद्देश्यको निम्ति ख्रीष्ट मर्नुभयो र फेरि जीवित हुनुभयो, ताकि उहाँ मरेका र जीवितहरू दुवैका प्रभु हुन सक्नुभएको होस् ।
yato jIvanto mR^itAshchetyubhayeShAM lokAnAM prabhutvaprAptyarthaM khrIShTo mR^ita utthitaH punarjIvitashcha|
10 तर तिमीहरू किन आफ्नो भाइको न्याय गर्छौ? अनि तिमी किन आफ्नो भाइलाई तुच्छ ठान्छौ? किनकि हामी सबै परमेश्वरको न्याय आसनको सामु खडा हुनेछौँ ।
kintu tvaM nijaM bhrAtaraM kuto dUShayasi? tathA tvaM nijaM bhrAtaraM kutastuchChaM jAnAsi? khrIShTasya vichArasiMhAsanasya sammukhe sarvvairasmAbhirupasthAtavyaM;
11 किनकि यस्तो लेखिएको छ, परमप्रभु भन्नुहुन्छ, “जस्तो म जीवित छु, मेरो निम्ति हरेक घुँडा टेक्नेछ र हरेक जिब्रोले परमप्रभुको प्रशंसा गर्नेछ ।”
yAdR^ishaM likhitam Aste, pareshaH shapathaM kurvvan vAkyametat purAvadat| sarvvo janaH samIpe me jAnupAtaM kariShyati| jihvaikaikA tatheshasya nighnatvaM svIkariShyati|
12 यसैले, हामी हरेकले परमेश्वर स्वयम्लाई लेखा दिनुपर्नेछ ।
ataeva IshvarasamIpe. asmAkam ekaikajanena nijA kathA kathayitavyA|
13 यसकारण, एक-अर्काको न्याय नगरौँ, तर बरु, यो अठोट गरौँ, कि हामी कसैले आफ्नो भाइको निम्ति ठेस लाग्ने थोक वा पासो राख्नेछैनौँ ।
itthaM sati vayam adyArabhya parasparaM na dUShayantaH svabhrAtu rvighno vyAghAto vA yanna jAyeta tAdR^ishImIhAM kurmmahe|
14 म यो जान्दछु र म प्रभु येशूमा विश्वास गर्दछु, कि कुनै पनि थोक आफैँ अशुद्ध हुँदैन । जसले कुनै थोकलाई अशुद्ध भनी ठान्छ, त्यसको निम्ति मात्र यो अशुद्ध हुनेछ ।
kimapi vastu svabhAvato nAshuchi bhavatItyahaM jAne tathA prabhunA yIshukhrIShTenApi nishchitaM jAne, kintu yo jano yad dravyam apavitraM jAnIte tasya kR^ite tad apavitram Aste|
15 यदि खानाले गर्दा तिम्रो भाइलाई चोट पुग्छ भने, तिमी प्रेममा चलिरहेका छैनौ । जसको निम्ति ख्रीष्ट मर्नुभयो त्यसलाई तिम्रो खानाले नष्ट नपार ।
ataeva tava bhakShyadravyeNa tava bhrAtA shokAnvito bhavati tarhi tvaM bhrAtaraM prati premnA nAcharasi| khrIShTo yasya kR^ite svaprANAn vyayitavAn tvaM nijena bhakShyadravyeNa taM na nAshaya|
16 यसैले, तिम्रा असल कार्यहरूले तिनीहरूलाई गिल्ला गर्ने नतुल्याओस् ।
aparaM yuShmAkam uttamaM karmma ninditaM na bhavatu|
17 किनकि परमेश्वरको राज्य खाने र पिउनेबारे होइन, तर पवित्र आत्मामा धार्मिकता, शान्ति र आनन्दबारे हो ।
bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|
18 किनकि यसरी ख्रीष्टको सेवा गर्ने व्यक्ति परमेश्वरको निम्ति ग्रहणयोग्य र मानिसहरूद्वारा समर्थन गरिएको हुन्छ ।
etai ryo janaH khrIShTaM sevate, sa eveshvarasya tuShTikaro manuShyaishcha sukhyAtaH|
19 यसैले, शान्तिका कुराहरूका र एक-अर्कालाई निर्माण गर्ने कुराहरूका पाछि लागौँ ।
ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|
20 खानाको कारणले परमेश्वरको कामलाई नष्ट नगर । वास्तवमा सबै थोक शुद्ध छन्, तर जसले खान्छ र त्यसलाई ठेस खान लगाउँछ, त्यसको निम्ति यो दुष्टता हो ।
bhakShyArtham Ishvarasya karmmaNo hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yo jano yad bhuktvA vighnaM labhate tadarthaM tad bhadraM nahi|
21 मासु नखानु, मद्यपान नगर्नु, र आफ्नो भाइलाई चोट पुर्याउने कुनै पनि कुरा नगर्नु असल हो ।
tava mAMsabhakShaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighno vA chA nchalyaM vA jAyate tarhi tadbhojanapAnayostyAgo bhadraH|
22 तिमीसँग यी विशेष विश्वासहरू छन्, तिनीहरूलाई आफू र परमेश्वरको बिचमा नै राख । आफैँ मञ्जुर भएको कुरामा आफैँलाई दोषी नतुल्याउने मानिस धन्यको हो ।
yadi tava pratyayastiShThati tarhIshvarasya gochare svAntare taM gopaya; yo janaH svamatena svaM doShiNaM na karoti sa eva dhanyaH|
23 जसले शङ्का गरेर खान्छ, यो विश्वासबाट नभएको हुनाले त्यो दोषी ठहरिन्छ । अनि जे विश्वासबाट आएको होइन, त्यो पाप हो ।
kintu yaH kashchit saMshayya bhu Nkte. arthAt na pratItya bhu Nkte, sa evAvashyaM daNDArho bhaviShyati, yato yat pratyayajaM nahi tadeva pApamayaM bhavati|