< Pāvila Vēstule Galatiešiem 2 >

1 Pēc tam, pēc četrpadsmit gadiem, es atkal nogāju uz Jeruzālemi ar Barnabu, arī Titu paņemdams līdz.
anantaraM chaturdashasu vatsareShu gateShvahaM barNabbA saha yirUshAlamanagaraM punaragachChaM, tadAnoM tItamapi svasa Nginam akaravaM|
2 Bet es turp nogāju caur kādu parādīšanu un tiem to evaņģēliju, ko es sludināju starp pagāniem, liku priekšā un sevišķi tiem jo cienīgiem, lai es velti neteku vai nebūtu skrējis.
tatkAle. aham IshvaradarshanAd yAtrAm akaravaM mayA yaH parishramo. akAri kAriShyate vA sa yanniShphalo na bhavet tadarthaM bhinnajAtIyAnAM madhye mayA ghoShyamANaH susaMvAdastatratyebhyo lokebhyo visheShato mAnyebhyo narebhyo mayA nyavedyata|
3 Bet arī Titus, kas bija ar mani, Grieķis būdams, netapa spiests apgraizīties;
tato mama sahacharastIto yadyapi yUnAnIya AsIt tathApi tasya tvakChedo. apyAvashyako na babhUva|
4 Bet to ielīdušo viltīgo brāļu dēļ, kas bija iezagušies, izlūkot mūsu brīvību, kas mums ir iekš Kristus Jēzus, ka tie mūs darītu par kalpiem, -
yatashChalenAgatA asmAn dAsAn karttum ichChavaH katipayA bhAktabhrAtaraH khrIShTena yIshunAsmabhyaM dattaM svAtantryam anusandhAtuM chArA iva samAjaM prAvishan|
5 Tiem mēs ne acumirkli neesam ceļu griezuši nedz paklausījuši, lai evaņģēlija patiesība pie jums paliktu.
ataH prakR^ite susaMvAde yuShmAkam adhikAro yat tiShThet tadarthaM vayaM daNDaikamapi yAvad Aj nAgrahaNena teShAM vashyA nAbhavAma|
6 Bet no tiem, kas bija jo cienīgi (kādi tie jebkad bijuši, tas man vienalga, Dievs neuzlūko cilvēka vaigu), šie jo cienīgie man neko nav uzlikuši klāt.
parantu ye lokA mAnyAste ye kechid bhaveyustAnahaM na gaNayAmi yata IshvaraH kasyApi mAnavasya pakShapAtaM na karoti, ye cha mAnyAste mAM kimapi navInaM nAj nApayan|
7 Bet turpretī, kad tie redzēja, ka evaņģēlijs man ir uzticēts pie tiem, kam ir priekšāda, tā kā Pēterim pie tiem, kas ir apgraizīti,
kintu ChinnatvachAM madhye susaMvAdaprachAraNasya bhAraH pitari yathA samarpitastathaivAchChinnatvachAM madhye susaMvAdaprachAraNasya bhAro mayi samarpita iti tai rbubudhe|
8 (Jo Tas, kas ar Pēteri bijis spēcīgs apustuļu amatā pie apgraizītiem, Tas arī bijis spēcīgs ar mani pie pagāniem) -
yatashChinnatvachAM madhye preritatvakarmmaNe yasya yA shaktiH pitaramAshritavatI tasyaiva sA shakti rbhinnajAtIyAnAM madhye tasmai karmmaNe mAmapyAshritavatI|
9 Un kad Jēkabs, Kefas un Jānis, ko turēja par pīlāriem, atzina to žēlastību, kas man bija dota; tad tie man un Barnabam roku deva uz biedrību, lai mēs mācītu pagānus un viņi (mācītu) apgraizītos;
ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,
10 Tikai lai mēs nabagus pieminētu, - un es arī esmu rūpējies to izdarīt.
kevalaM daridrA yuvAbhyAM smaraNIyA iti| atastadeva karttum ahaM yate sma|
11 Un kad Pēteris bija nācis uz Antioķiju, tad es tam acīs stājos pretī, jo viņš bija apsūdzams.
aparam AntiyakhiyAnagaraM pitara Agate. ahaM tasya doShitvAt samakShaM tam abhartsayaM|
12 Jo, pirms nekā no Jēkaba kādi bija atnākuši, viņš ēda kopā ar pagāniem; bet kad tie bija atnākuši, tad viņš atrāvās un nošķīrās, bīdamies tos no apgraizīšanas.
yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarot tataH paraM yAkUbaH samIpAt katipayajaneShvAgateShu sa Chinnatva NmanuShyebhyo bhayena nivR^itya pR^ithag abhavat|
13 Un līdz ar viņu arī tie citi Jūdi apgrēkojās ar liekulību, tā ka arī Barnaba līdz tapa nogriezts caur viņu liekulību.
tato. apare sarvve yihUdino. api tena sArddhaM kapaTAchAram akurvvan barNabbA api teShAM kApaTyena vipathagAmyabhavat|
14 Bet kad es redzēju, ka tie nestaigā pareizi pēc evaņģēlija patiesības, tad es Pēterim sacīju visiem dzirdot: Ja tu Jūds būdams dzīvo ka pagāns un nekā Jūds, ko tu spiedi pagānus, lai tie dzīvo kā Jūdi?
tataste prakR^itasusaMvAdarUpe saralapathe na charantIti dR^iShTvAhaM sarvveShAM sAkShAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcharasi tarhi yihUdimatAcharaNAya bhinnajAtIyAn kutaH pravarttayasi?
15 Mēs no dzimuma esam Jūdi un ne grēcinieki no pagāniem;
AvAM janmanA yihUdinau bhavAvo bhinnajAtIyau pApinau na bhavAvaH
16 Bet zinādami, ka cilvēks netop taisnots caur bauslības darbiem, bet caur Jēzus Kristus ticību, arī mēs esam ticējuši uz Kristu Jēzu, lai topam taisnoti caur Kristus ticību un ne caur bauslības darbiem: tāpēc ka caur bauslības darbiem neviena miesa netaps taisnota.
kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko. api mAnavaH puNyaM prAptuM na shaknoti|
17 Bet ja mēs, kas meklējam tapt taisnoti iekš Kristus, arī paši topam atrasti grēcinieki, - vai tad Kristus ir grēka kalps? Nemaz ne!
parantu yIshunA puNyaprAptaye yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrIShTaH pApasya parichAraka iti? tanna bhavatu|
18 Jo ja es to, ko esmu nolauzis, atkal uztaisu, tad pats kļūstu par pārkāpēju.
mayA yad bhagnaM tad yadi mayA punarnirmmIyate tarhi mayaivAtmadoShaH prakAshyate|
19 Jo es caur bauslību bauslībai esmu miris, lai dzīvotu Dievam.
ahaM yad IshvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|
20 Es ar Kristu esmu krustā sists, bet es dzīvoju, tomēr vairs ne es, bet iekš manis dzīvo Kristus, un ko es tagad dzīvoju miesā, to dzīvoju ticībā uz To Dieva Dēlu, kas mani mīlējis un Pats par mani nodevies.
khrIShTena sArddhaM krushe hato. asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|
21 Es nenicināju Dieva žēlastību; jo ja taisnība ir caur bauslību, tad Kristus velti miris.
ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|

< Pāvila Vēstule Galatiešiem 2 >