< Pāvila Vēstule Galatiešiem 5 >
1 Tad nu pastāviet tai svabadībā, uz ko Kristus mūs ir atsvabinājis, un neliekaties atkal gūstīties kalpošanas jūgā.
khrIShTo. asmabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiShThata dAsatvayugena puna rna nibadhyadhvaM|
2 Redzi, es Pāvils jums saku: ja jūs topat apgraizīti, tad Kristus jums nederēs nenieka.
pashyatAhaM paulo yuShmAn vadAmi yadi Chinnatvacho bhavatha tarhi khrIShTena kimapi nopakAriShyadhve|
3 Un atkal es apliecināju ikvienam cilvēkam, kas top apgraizīts, ka tam visa bauslība jātur.
aparaM yaH kashchit Chinnatvag bhavati sa kR^itsnavyavasthAyAH pAlanam IshvarAya dhArayatIti pramANaM dadAmi|
4 Jūs esat atkāpušies no Kristus, jūs, kas caur bauslību gribat tapt taisnoti; jūs žēlastību esat pazaudējuši:
yuShmAkaM yAvanto lokA vyavasthayA sapuNyIbhavituM cheShTante te sarvve khrIShTAd bhraShTA anugrahAt patitAshcha|
5 Jo no ticības mēs garā gaidām taisnības cerību.
yato vayam AtmanA vishvAsAt puNyalAbhAshAsiddhaM pratIkShAmahe|
6 Jo iekš Kristus Jēzus nedz apgraizīšana ko spēj, nedz priekšāda, bet ticība, kas caur mīlestību spēcīga parādās.
khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|
7 Jūs gan labi tecējāt; kas jūs ir aizkavējis, ka jūs patiesībai nepaklausāt?
pUrvvaM yUyaM sundaram adhAvata kintvidAnIM kena bAdhAM prApya satyatAM na gR^ihlItha?
8 Tā pierunāšana nav no Tā, kas jūs aicina.
yuShmAkaM sA mati ryuShmadAhvAnakAriNa IshvarAnna jAtA|
9 Maz rauga saraudzē visu mīklu.
vikAraH kR^itsnashaktUnAM svalpakiNvena jasayate|
10 Es droši uz jums paļaujos iekš Tā Kunga, ka jūs citu prātu neturēsiet; bet kas jūs sajauc, tas nesīs to sodu, lai būtu, kas būdams.
yuShmAkaM mati rvikAraM na gamiShyatItyahaM yuShmAnadhi prabhunAshaMse; kintu yo yuShmAn vichAralayati sa yaH kashchid bhavet samuchitaM daNDaM prApsyati|
11 Bet, brāļi, ja es vēl apgraizīšanu sludināju, kam tad vēl topu vajāts? Tad tā piedauzīšanās pie krusta jau būtu mitējusies.
parantu he bhrAtaraH, yadyaham idAnIm api tvakChedaM prachArayeyaM tarhi kuta upadravaM bhu njiya? tatkR^ite krushaM nirbbAdham abhaviShyat|
12 Kaut jel arī tie taptu graizīti, kas jūs musina!
ye janA yuShmAkaM chA nchalyaM janayanti teShAM Chedanameva mayAbhilaShyate|
13 Jo, brāļi, jūs uz svabadību esat aicināti; tikai ne uz tādu svabadību, ka miesai ir vaļa; bet kalpojiet cits citam mīlestībā.
he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|
14 Jo visa bauslība vienā vārdā top piepildīta, proti šinī; Tev būs savu tuvāko mīlēt kā sevi pašu.
yasmAt tvaM samIpavAsini svavat prema kuryyA ityekAj nA kR^itsnAyA vyavasthAyAH sArasaMgrahaH|
15 Bet ja jūs savā starpā kožaties un ēdaties, tad pielūkojiet, ka jūs cits no cita netiekat aprīti.
kintu yUyaM yadi parasparaM daMdashyadhve. ashAshyadhve cha tarhi yuShmAkam eko. anyena yanna grasyate tatra yuShmAbhiH sAvadhAnai rbhavitavyaM|
16 Bet es saku: staigājiet garā, tad jūs miesas kārību nepadarīsiet.
ahaM bravImi yUyam AtmikAchAraM kuruta shArIrikAbhilAShaM mA pUrayata|
17 Jo miesai gribās pret garu un garam pret miesu, un tie stāv viens otram pretī, ka jūs nedarāt, ko gribat.
yataH shArIrikAbhilASha Atmano viparItaH, AtmikAbhilAShashcha sharIrasya viparItaH, anayorubhayoH parasparaM virodho vidyate tena yuShmAbhi ryad abhilaShyate tanna karttavyaM|
18 Bet ja jūs no Gara topat vadīti, tad jūs neesat apakš bauslības.
yUyaM yadyAtmanA vinIyadhve tarhi vyavasthAyA adhInA na bhavatha|
19 Bet miesas darbi ir zināmi, ka laulības pārkāpšana, maucība, nešķīstība, bezkaunība,
aparaM paradAragamanaM veshyAgamanam ashuchitA kAmukatA pratimApUjanam
20 Elkadievība, burvība, ienaids, bāršanās, nīdēšanās, dusmības, ķildas, šķelšanās, viltīgas mācības,
indrajAlaM shatrutvaM vivAdo. antarjvalanaM krodhaH kalaho. anaikyaM
21 Skaudības, slepkavības, plītēšanas, rīšanas, un kas šiem līdzīgi; no tiem es jums papriekš saku, tā kā jau esmu sacījis, ka tie, kas tādas lietas dara, Dieva valstību neiemantos.
pArthakyam IrShyA vadho mattatvaM lampaTatvamityAdIni spaShTatvena shArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyate ye janA etAdR^ishAni karmmANyAcharanti tairIshvarasya rAjye. adhikAraH kadAcha na lapsyate|
22 Bet Tā Gara auglis ir: mīlestība, līksmība, miers, pacietība, laipnība, labprātība, ticība, lēnprātība, sātība.
ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA
23 Pret tādiem nav bauslība.
parimitabhojitvamityAdInyAtmanaH phalAni santi teShAM viruddhA kApi vyavasthA nahi|
24 Bet tie, kas Kristum pieder, savu miesu ir krustā situši ar tām kārībām un iekārošanām.
ye tu khrIShTasya lokAste ripubhirabhilAShaishcha sahitaM shArIrikabhAvaM krushe nihatavantaH|
25 Ja mēs garā dzīvojam, tad lai arī garā staigājam.
yadi vayam AtmanA jIvAmastarhyAtmikAchAro. asmAbhiH karttavyaH,
26 Lai nedzenamies pēc nīcīga goda, cits citu kaitinādami, cits citu skauzdami.
darpaH parasparaM nirbhartsanaM dveShashchAsmAbhi rna karttavyAni|