< 로마서 15 >

1 우리 강한 자가 마땅히 연약한 자의 약점을 담당하고 자기를 기쁘게 하지 아니할 것이라
balavadbhirasmaabhi rdurbbalaanaa. m daurbbalya. m so. dhavya. m na ca sve. saam i. s.taacaara aacaritavya. h|
2 우리 각 사람이 이웃을 기쁘게 하되 선을 이루고 덕을 세우도록 할지니라
asmaakam ekaiko jana. h svasamiipavaasino hitaartha. m ni. s.thaartha nca tasyaive. s.taacaaram aacaratu|
3 그리스도께서 자기를 기쁘게 하지 아니하셨나니 기록된 바 주를 비방하는 자들의 비방이 내게 미쳤나이다 함과 같으니라
yata. h khrii. s.to. api nije. s.taacaara. m naacaritavaan, yathaa likhitam aaste, tvannindakaga. nasyaiva nindaabhi rnindito. asmyaha. m|
4 무엇이든지 전에 기록한 바는 우리의 교훈을 위하여 기록된 것이니 우리로 하여금 인내로 또는 성경의 안위로 소망을 가지게 함이니라
apara nca vaya. m yat sahi. s.nutaasaantvanayo rjanakena "saastre. na pratyaa"saa. m labhemahi tannimitta. m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|
5 이제 인내와 안위의 하나님이 너희로 그리스도 예수를 본받아 서로 뜻이 같게 하여 주사
sahi. s.nutaasaantvanayoraakaro ya ii"svara. h sa eva. m karotu yat prabhu ryii"sukhrii. s.ta iva yu. smaakam ekajano. anyajanena saarddha. m manasa aikyam aacaret;
6 한 마음과 한 입으로 하나님 곧 우리 주 예수 그리스도의 아버지께 영광을 돌리게 하려 하노라
yuuya nca sarvva ekacittaa bhuutvaa mukhaikenevaasmatprabhuyii"sukhrii. s.tasya piturii"svarasya gu. naan kiirttayeta|
7 이러므로 그리스도께서 우리를 받아 하나님께 영광을 돌리심과 같이 너희도 서로 받으라
aparam ii"svarasya mahimna. h prakaa"saartha. m khrii. s.to yathaa yu. smaan pratyag. rhlaat tathaa yu. smaakamapyeko jano. anyajana. m pratig. rhlaatu|
8 내가 말하노니 그리스도께서 하나님의 진실하심을 위하여 할례의 수종자가 되셨으니 이는 조상들에게 주신 약속들을 견고케 하시고
yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara||
9 이방인으로 그 긍휼하심을 인하여 하나님께 영광을 돌리게 하려 하심이라 기록된 바 이러므로 내가 열방 중에서 주께 감사하고 주의 이름을 찬송하리로다 함과 같으니라
tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu. naan kiirttayeyustadartha. m yii"su. h khrii. s.tastvakchedaniyamasya nighno. abhavad ityaha. m vadaami| yathaa likhitam aaste, ato. aha. m sammukhe ti. s.than bhinnade"sanivaasinaa. m| stuva. mstvaa. m parigaasyaami tava naamni pare"svara||
10 또 가로되 열방들아 주의 백성과 함께 즐거워하라 하였으며
aparamapi likhitam aaste, he anyajaatayo yuuya. m sama. m nandata tajjanai. h|
11 또 모든 열방들아 주를 찬양하며 모든 백성들아 저를 찬송하라 하였으며
puna"sca likhitam aaste, he sarvvade"sino yuuya. m dhanya. m bruuta pare"svara. m| he tadiiyanaraa yuuya. m kurudhva. m tatpra"sa. msana. m||
12 또 이사야가 가로되 이새의 뿌리 곧 열방을 다스리기 위하여 일어나시는 이가 있으리니 열방이 그에게 소망을 두리라 하였느니라
apara yii"saayiyo. api lilekha, yii"sayasya tu yat muula. m tat prakaa"si. syate tadaa| sarvvajaatiiyan. r.naa nca "saasaka. h samude. syati| tatraanyade"silokai"sca pratyaa"saa prakari. syate||
13 소망의 하나님이 모든 기쁨과 평강을 믿음 안에서 너희에게 충만케 하사 성령의 능력으로 소망이 넘치게 하시기를 원하노라
ataeva yuuya. m pavitrasyaatmana. h prabhaavaad yat sampuur. naa. m pratyaa"saa. m lapsyadhve tadartha. m tatpratyaa"saajanaka ii"svara. h pratyayena yu. smaan "saantyaanandaabhyaa. m sampuur. naan karotu|
14 내 형제들아 너희가 스스로 선함이 가득하고 모든 지식이 차서 능히 서로 권하는 자임을 나도 확신하노라
he bhraataro yuuya. m sadbhaavayuktaa. h sarvvaprakaare. na j naanena ca sampuur. naa. h parasparopade"se ca tatparaa ityaha. m ni"scita. m jaanaami,
15 그러나 내가 너희로 다시 생각나게 하려고 하나님께서 내게 주신 은혜로 인하여 더욱 담대히 대강 너희에게 썼노니
tathaapyaha. m yat pragalbhataro bhavan yu. smaan prabodhayaami tasyaika. m kaara. namida. m|
16 이 은혜는 곧 나로 이방인을 위하여 그리스도 예수의 일꾼이 되어 하나님의 복음의 제사장 직무를 하게 하사 이방인을 제물로 드리는 그것이 성령 안에서 거룩하게 되어 받으심직하게 하려 하심이라
bhinnajaatiiyaa. h pavitre. naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa. mvaada. m pracaarayitu. m bhinnajaatiiyaanaa. m madhye yii"sukhrii. s.tasya sevakatva. m daana. m ii"svaraat labdhavaanasmi|
17 그러므로 내가 그리스도 예수 안에서 하나님의 일에 대하여 자랑하는 것이 있거니와
ii"svara. m prati yii"sukhrii. s.tena mama "slaaghaakara. nasya kaara. nam aaste|
18 그리스도께서 이방인들을 순종케 하기 위하여 나로 말미암아 말과 일이며 표적과 기사의 능력이며 성령의 능력으로 역사하신 것 외에는 내가 감히 말하지 아니하노라
bhinnade"sina aaj naagraahi. na. h karttu. m khrii. s.to vaakyena kriyayaa ca, aa"scaryyalak. sa. nai"scitrakriyaabhi. h pavitrasyaatmana. h prabhaavena ca yaani karmmaa. ni mayaa saadhitavaan,
19 이 일로 인하여 내가 예루살렘으로부터 두루 행하여 일루리곤까지 그리스도의 복음을 편만하게 전하였노라
kevala. m taanyeva vinaanyasya kasyacit karmma. no var. nanaa. m karttu. m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika. m yaavat sarvvatra khrii. s.tasya susa. mvaada. m praacaaraya. m|
20 또 내가 그리스도의 이름을 부르는 곳에는 복음을 전하지 않기로 힘썼노니 이는 남의 터 위에 건축하지 아니하려 함이라
anyena nicitaayaa. m bhittaavaha. m yanna nicinomi tannimitta. m yatra yatra sthaane khrii. s.tasya naama kadaapi kenaapi na j naapita. m tatra tatra susa. mvaada. m pracaarayitum aha. m yate|
21 기록된 바 주의 소식을 받지 못한 자들이 볼 것이요 듣지 못한 자들이 깨달으리라 함과 같으니라
yaad. r"sa. m likhitam aaste, yai rvaarttaa tasya na praaptaa dar"sana. m taistu lapsyate| yai"sca naiva "sruta. m ki ncit boddhu. m "sak. syanti te janaa. h||
22 그러므로 또한 내가 너희에게 가려 하던 것이 여러 번 막혔더니
tasmaad yu. smatsamiipagamanaad aha. m muhurmuhu rnivaarito. abhava. m|
23 이제는 이 지방에 일할 곳이 없고 여러 해 전부터 언제든지 서바나로 갈 때에 너희에게 가려는 원이 있었으니
kintvidaaniim atra prade"se. su mayaa na gata. m sthaana. m kimapi naava"si. syate yu. smatsamiipa. m gantu. m bahuvatsaraanaarabhya maamakiinaakaa"nk. saa ca vidyata iti heto. h
24 이는 지나가는 길에 너희를 보고 먼저 너희와 교제하여 약간 만족을 받은 후에 너희의 그리로 보내줌을 바람이라
spaaniyaade"sagamanakaale. aha. m yu. smanmadhyena gacchan yu. smaan aaloki. sye, tata. h para. m yu. smatsambhaa. sa. nena t. rpti. m parilabhya tadde"sagamanaartha. m yu. smaabhi rvisarjayi. sye, iid. r"sii madiiyaa pratyaa"saa vidyate|
25 그러나 이제는 내가 성도를 섬기는 일로 예루살렘에 가노니
kintu saamprata. m pavitralokaanaa. m sevanaaya yiruu"saalamnagara. m vrajaami|
26 이는 마게도냐와 아가야 사람들이 예루살렘 성도 중 가난한 자들을 위하여 기쁘게 얼마를 동정하였음이라
yato yiruu"saalamasthapavitralokaanaa. m madhye ye daridraa arthavi"sraa. nanena taanupakarttu. m maakidaniyaade"siiyaa aakhaayaade"siiyaa"sca lokaa aicchan|
27 저희가 기뻐서 하였거니와 또한 저희는 그들에게 빚진 자니 만일 이방인들이 그들의 신령한 것을 나눠 가졌으면 육신의 것으로 그들을 섬기는 것이 마땅하니라
e. saa te. saa. m sadicchaa yataste te. saam. r.nina. h santi yato heto rbhinnajaatiiyaa ye. saa. m paramaarthasyaa. m"sino jaataa aihikavi. saye te. saamupakaarastai. h karttavya. h|
28 그러므로 내가 이 일을 마치고 이 열매를 저희에게 확증한 후에 너희에게를 지나 서바나로 가리라
ato mayaa tat karmma saadhayitvaa tasmin phale tebhya. h samarpite yu. smanmadhyena spaaniyaade"so gami. syate|
29 내가 너희에게 나갈 때에 그리스도의 충만한 축복을 가지고 갈 줄을 아노라
yu. smatsamiipe mamaagamanasamaye khrii. s.tasya susa. mvaadasya puur. navare. na sambalita. h san aham aagami. syaami iti mayaa j naayate|
30 형제들아 내가 우리 주 예수 그리스도로 말미암고 성령의 사랑으로 말미암아 너희를 권하노니 너희 기도에 나와 힘을 같이하여 나를 위하여 하나님께 빌어
he bhraat. rga. na prabho ryii"sukhrii. s.tasya naamnaa pavitrasyaatmaana. h premnaa ca vinaye. aha. m
31 나로 유대에 순종치 아니하는 자들에게서 구원을 받게 하고 또 예루살렘에 대한 나의 섬기는 일을 성도들이 받음직하게 하고
yihuudaade"sasthaanaam avi"svaasilokaanaa. m karebhyo yadaha. m rak. saa. m labheya madiiyaitena sevanakarmma. naa ca yad yiruu"saalamasthaa. h pavitralokaastu. syeyu. h,
32 나로 하나님의 뜻을 좇아 기쁨으로 너희에게 나아가 너희와 함께 편히 쉬게 하라
tadartha. m yuuya. m matk. rta ii"svaraaya praarthayamaa. naa yatadhva. m tenaaham ii"svarecchayaa saananda. m yu. smatsamiipa. m gatvaa yu. smaabhi. h sahita. h praa. naan aapyaayitu. m paarayi. syaami|
33 평강의 하나님께서 너희 모든 사람과 함께 계실지어다 아멘
"saantidaayaka ii"svaro yu. smaaka. m sarvve. saa. m sa"ngii bhuuyaat| iti|

< 로마서 15 >