< 마태복음 27 >

1 새벽에 모든 대제사장과 백성의 장로들이 예수를 죽이려고 함께 의논하고
prabhaate jaate pradhaanayaajakalokapraaciinaa yii"su. m hantu. m tatpratikuula. m mantrayitvaa
2 결박하여 끌고 가서 총독 빌라도에게 넘겨 주니라
ta. m badvvaa niitvaa pantiiyapiilaataakhyaadhipe samarpayaamaasu. h|
3 때에 예수를 판 유다가 그의 정죄됨을 보고 스스로 뉘우쳐 그 은 삼십을 대제사장들과 장로들에게 도로 갖다 주며
tato yii"so. h parakarevvarpayitaa yihuudaastatpraa. naada. n.daaj naa. m viditvaa santaptamanaa. h pradhaanayaajakalokapraaciinaanaa. m samak. sa. m taastrii. m"sanmudraa. h pratidaayaavaadiit,
4 가로되 `내가 무죄한 피를 팔고 죄를 범하였도다' 하니 저희가 가로되 `그것이 우리에게 무슨 상관이 있느냐 네가 당하라' 하거늘
etanniraagonarapraa. naparakaraarpa. naat kalu. sa. m k. rtavaanaha. m| tadaa ta uditavanta. h, tenaasmaaka. m ki. m? tvayaa tad budhyataam|
5 유다가 은을 성소에 던져 넣고 물러가서 스스로 목매어 죽은지라
tato yihuudaa mandiramadhye taa mudraa nik. sipya prasthitavaan itvaa ca svayamaatmaanamudbabandha|
6 대제사장들이 그 은을 거두며 가로되 `이것은 피 값이라 성전고에 넣어둠이 옳지 않다' 하고
pa"scaat pradhaanayaajakaastaa mudraa aadaaya kathitavanta. h, etaa mudraa. h "so. nitamuulya. m tasmaad bhaa. n.daagaare na nidhaatavyaa. h|
7 의논한 후 이것으로 토기장이의 밭을 사서 나그네의 묘지를 삼았으니
anantara. m te mantrayitvaa vide"sinaa. m "sma"saanasthaanaaya taabhi. h kulaalasya k. setramakrii. nan|
8 그러므로 오늘날까지 그 밭을 피밭이라 일컫느니라
ato. adyaapi tatsthaana. m raktak. setra. m vadanti|
9 이에 선지자 예레미야로 하신 말씀이 이루었나니 일렀으되 저희가 그 정가된 자 곧 이스라엘 자손 중에서 정가한 자의 가격 곧 은 삼십을 가지고
ittha. m sati israayeliiyasantaanai ryasya muulya. m nirupita. m, tasya tri. m"sanmudraamaana. m muulya. m
10 토기장이의 밭 값으로 주었으니 이는 주께서 내게 명하신 바와 같으니라 하였더라
maa. m prati parame"svarasyaade"saat tebhya aadiiyata, tena ca kulaalasya k. setra. m kriitamiti yadvacana. m yirimiyabhavi. syadvaadinaa prokta. m tat tadaasidhyat|
11 예수께서 총독 앞에 섰으매 총독이 물어 가로되 `네가 유대인의 왕이냐?' 예수께서 대답하시되 `네 말이 옳도다' 하시고
anantara. m yii"sau tadadhipate. h sammukha upati. s.thati sa ta. m papraccha, tva. m ki. m yihuudiiyaanaa. m raajaa? tadaa yii"sustamavadat, tva. m satyamuktavaan|
12 대제사장들과 장로들에게 고소를 당하되 아무 대답도 아니하시는지라
kintu pradhaanayaajakapraaciinairabhiyuktena tena kimapi na pratyavaadi|
13 이에 빌라도가 이르되 `저희가 너를 쳐서 얼마나 많은 것으로 증거하는지 듣지 못하느냐?' 하되
tata. h piilaatena sa udita. h, ime tvatpratikuulata. h kati kati saak. sya. m dadati, tat tva. m na "s. r.no. si?
14 한 마디도 대답지 아니하시니 총독이 심히 기이히 여기더라
tathaapi sa te. saamekasyaapi vacasa uttara. m noditavaan; tena so. adhipati rmahaacitra. m vidaamaasa|
15 명절을 당하면 총독이 무리의 소원대로 죄수 하나를 놓아 주는 전례가 있더니
anyacca tanmahakaale. adhipateretaad. r"sii raatiraasiit, prajaa ya. m ka ncana bandhina. m yaacante, tameva sa mocayatiiti|
16 그 때에 바라바라 하는 유명한 죄수가 있는데
tadaanii. m barabbaanaamaa ka"scit khyaatabandhyaasiit|
17 저희가 모였을 때에 빌라도가 물어 가로되 `너희는 내가 누구를 너희에게 놓아 주기를 원하느냐? 바라바냐? 그리스도라 하는 예수냐?' 하니
tata. h piilaatastatra militaan lokaan ap. rcchat, e. sa barabbaa bandhii khrii. s.tavikhyaato yii"su"scaitayo. h ka. m mocayi. syaami? yu. smaaka. m kimiipsita. m?
18 이는 저가 그들의 시기로 예수를 넘겨준 줄 앎이러라
tairiir. syayaa sa samarpita iti sa j naatavaan|
19 총독이 재판 자리에 앉았을때에 그 아내가 사람을 보내어 가로되 `저 옳은 사람에게 아무 상관도 하지 마옵소서 오늘 꿈에 내가 그 사람을 인하여 애를 많이 썼나이다' 하더라
apara. m vicaaraasanopave"sanakaale piilaatasya patnii bh. rtya. m prahitya tasmai kathayaamaasa, ta. m dhaarmmikamanuja. m prati tvayaa kimapi na karttavya. m; yasmaat tatk. rte. adyaaha. m svapne prabhuutaka. s.tamalabhe|
20 대제사장들과 장로들이 무리를 권하여 바라바를 달라 하게 하고 예수를 멸하자 하게 하였더니
anantara. m pradhaanayaajakapraaciinaa barabbaa. m yaacitvaadaatu. m yii"su nca hantu. m sakalalokaan praavarttayan|
21 총독이 대답하여 가로되 `둘 중에 누구를 너희에게 놓아 주기를 원하느냐?' 가로되 `바라바로소이다'
tato. adhipatistaan p. r.s. tavaan, etayo. h kamaha. m mocayi. syaami? yu. smaaka. m kecchaa? te procu rbarabbaa. m|
22 빌라도가 가로되 `그러면 그리스도라하는 예수를 내가 어떻게 하랴' 저희가 다 가로되 `십자가에 못 박혀야 하겠나이다'
tadaa piilaata. h papraccha, tarhi ya. m khrii. s.ta. m vadanti, ta. m yii"su. m ki. m kari. syaami? sarvve kathayaamaasu. h, sa kru"sena vidhyataa. m|
23 빌라도가 가로되 `어찜이뇨 무슨 악한 일을 하였느냐' 저희가 더욱 소리질러 가로되 `십자가에 못 박혀야 하겠나이다' 하는지라
tato. adhipatiravaadiit, kuta. h? ki. m tenaaparaaddha. m? kintu te punarucai rjagadu. h, sa kru"sena vidhyataa. m|
24 빌라도가 아무 효험도 없이 도리어 민란이 나려는 것을 보고 물을 가져다가 무리 앞에서 손을 씻으며 가로되 `이 사람의 피에 대하여 나는 무죄하니 너희가 당하라'
tadaa nijavaakyamagraahyamabhuut, kalaha"scaapyabhuut, piilaata iti vilokya lokaanaa. m samak. sa. m toyamaadaaya karau prak. saalyaavocat, etasya dhaarmmikamanu. syasya "so. nitapaate nirdo. so. aha. m, yu. smaabhireva tad budhyataa. m|
25 백성이 다 대답하여 가로되 `그 피를 우리와 우리 자손에게 돌릴지어다' 하거늘
tadaa sarvvaa. h prajaa. h pratyavocan, tasya "so. nitapaataaparaadho. asmaakam asmatsantaanaanaa ncopari bhavatu|
26 이에 바라바는 저희에게 놓아주고 예수는 채찍질하고 십자가에 못박히게 넘겨 주니라
tata. h sa te. saa. m samiipe barabbaa. m mocayaamaasa yii"suntu ka. saabhiraahatya kru"sena vedhitu. m samarpayaamaasa|
27 이에 총독의 군병들이 예수를 데리고 관정 안으로 들어가서 온 군대를 그에게로 모으고
anantaram adhipate. h senaa adhipate rg. rha. m yii"sumaaniiya tasya samiipe senaasamuuha. m sa. mjag. rhu. h|
28 그의 옷을 벗기고 홍포를 입히며
tataste tasya vasana. m mocayitvaa k. r.s. nalohitavar. navasana. m paridhaapayaamaasu. h
29 가시 면류관을 엮어 그 머리에 씌우고 갈대를 그 오른손에 들리고 그 앞에서 무릎을 꿇고 희롱하여 가로되 `유대인의 왕이여 평안 할지어다' 하며
ka. n.takaanaa. m muku. ta. m nirmmaaya tacchirasi dadu. h, tasya dak. si. nakare vetrameka. m dattvaa tasya sammukhe jaanuuni paatayitvaa, he yihuudiiyaanaa. m raajan, tubhya. m nama ityuktvaa ta. m tira"scakru. h,
30 그에게 침 뱉고 갈대를 빼앗아 그의 머리를 치더라
tatastasya gaatre ni. s.thiiva. m datvaa tena vetre. na "sira aajaghnu. h|
31 희롱을 다한 후 홍포를 벗기고 도로 그의 옷을 입혀 십자가에 못 박으려고 끌고 나가니라
ittha. m ta. m tirask. rtya tad vasana. m mocayitvaa punarnijavasana. m paridhaapayaa ncakru. h, ta. m kru"sena vedhitu. m niitavanta. h|
32 나가다가 시몬이란 구레네 사람을 만나매 그를 억지로 같이 가게 하여 예수의 십자가를 지웠더라
pa"scaatte bahirbhuuya kurii. niiya. m "simonnaamakameka. m vilokya kru"sa. m vo. dhu. m tamaadadire|
33 골고다 즉 해골의 곳이라는 곳에 이르러
anantara. m gulgaltaam arthaat "siraskapaalanaamakasthaanamu pasthaaya te yii"save pittami"sritaamlarasa. m paatu. m dadu. h,
34 쓸개 탄 포도주를 예수께 주어 마시게 하려 하였더니 예수께서 맛보시고 마시고자 아니하시더라
kintu sa tamaasvaadya na papau|
35 저희가 예수를 십자가에 못 박은 후에 그 옷을 제비 뽑아 나누고
tadaanii. m te ta. m kru"sena sa. mvidhya tasya vasanaani gu. tikaapaatena vibhajya jag. rhu. h, tasmaat, vibhajante. adhariiya. m me te manu. syaa. h paraspara. m| maduttariiyavastraartha. m gu. tikaa. m paatayanti ca||yadetadvacana. m bhavi. syadvaadibhiruktamaasiit, tadaa tad asidhyat,
36 거기 앉아 지키더라
pa"scaat te tatropavi"sya tadrak. sa. nakarvva. ni niyuktaastasthu. h|
37 그 머리 위에 이는 유대인의 왕 예수라 쓴 죄패를 붙였더라
aparam e. sa yihuudiiyaanaa. m raajaa yii"surityapavaadalipipatra. m tacchirasa uurdvve yojayaamaasu. h|
38 이 때에 예수와 함께 강도 둘이 십자가에 못 박히니 하나는 우편에 하나는 좌편에 있더라
tatastasya vaame dak. si. ne ca dvau cairau tena saaka. m kru"sena vividhu. h|
39 지나가는 자들은 자기 머리를 흔들며 예수를 모욕하여
tadaa paanthaa nija"siro laa. dayitvaa ta. m nindanto jagadu. h,
40 가로되 `성전을 헐고 사흘에 짓는 자여 네가 만일 하나님의 아들이어든 자기를 구원하고 십자가에서 내려오라' 하며
he ii"svaramandirabha njaka dinatraye tannirmmaata. h sva. m rak. sa, cettvamii"svarasutastarhi kru"saadavaroha|
41 그와 같이 대제사장들과 서기관들과 장로들과 함께 희롱하여 가로되
pradhaanayaajakaadhyaapakapraaciinaa"sca tathaa tirask. rtya jagadu. h,
42 `저가 남은 구원하였으되 자기는 구원할 수 없도다 저가 이스라엘의 왕이로다 지금 십자가에서 내려올지어다 그러면 우리가 믿겠노라
so. anyajanaanaavat, kintu svamavitu. m na "saknoti| yadiisraayelo raajaa bhavet, tarhiidaaniimeva kru"saadavarohatu, tena ta. m vaya. m pratye. syaama. h|
43 저가 하나님을 신뢰하니 하나님이 저를 기뻐하시면 이제 구원하실지라 제 말이 나는 하나님의 아들이라 하였도다' 하며
sa ii"svare pratyaa"saamakarot, yadii"svarastasmin santu. s.tastarhiidaaniimeva tamavet, yata. h sa uktavaan ahamii"svarasuta. h|
44 함께 십자가에 못 박힌 강도들도 이와 같이 욕하더라
yau stenau saaka. m tena kru"sena viddhau tau tadvadeva ta. m ninindatu. h|
45 제 육시로부터 온 땅에 어두움이 임하여 제 구시까지 계속하더니
tadaa dvitiiyayaamaat t. rtiiyayaama. m yaavat sarvvade"se tamira. m babhuuva,
46 제 구시 즈음에 예수께서 크게 소리질러 가라사대 엘리 엘리 라마 사박다니! 하시니 이는 곧 `나의 하나님, 나의 하나님, 어찌하여 나를 버리셨나이까?' 하는 뜻이라
t. rtiiyayaame "elii elii laamaa "sivaktanii", arthaat madii"svara madii"svara kuto maamatyaak. sii. h? yii"suruccairiti jagaada|
47 거기 섰던 자 중 어떤 이들이 듣고 가로되 `이 사람이 엘리야를 부른다' 하고
tadaa tatra sthitaa. h kecit tat "srutvaa babhaa. sire, ayam eliyamaahuuyati|
48 그 중에 한사람이 곧 달려가서 해융을 가지고 신 포도주를 머금게 하여 갈대에 꿰어 마시우거늘
te. saa. m madhyaad eka. h "siighra. m gatvaa spa nja. m g. rhiitvaa tatraamlarasa. m dattvaa nalena paatu. m tasmai dadau|
49 그 남은 사람들이 가로되 `가만 두어라 엘리야가 와서 저를 구원하나 보자' 하더라
itare. akathayan ti. s.thata, ta. m rak. situm eliya aayaati naveti pa"syaama. h|
50 예수께서 다시 크게 소리 지르시고 영혼이 떠나시다
yii"su. h punarucairaahuuya praa. naan jahau|
51 이에 성소 휘장이 위로부터 아래까지 찢어져 둘이 되고 땅이 진동하며 바위가 터지고
tato mandirasya vicchedavasanam uurdvvaadadho yaavat chidyamaana. m dvidhaabhavat,
52 무덤들이 열리며 자던 성도의 몸이 많이 일어나되
bhuumi"scakampe bhuudharovyadiiryyata ca| "sma"saane mukte bhuuripu. nyavataa. m suptadehaa udati. s.than,
53 예수의 부활 후에 저희가 무덤에서 나와서 거룩한 성에 들어가 많은 사람에게 보이니라
"sma"saanaad vahirbhuuya tadutthaanaat para. m pu. nyapura. m gatvaa bahujanaan dar"sayaamaasu. h|
54 백부장과 및 함께 예수를 지키던 자들이 지진과 그 되는 일들을 보고 심히 두려워하여 가로되 `이는 진실로 하나님의 아들이었도다' 하더라
yii"surak. sa. naaya niyukta. h "satasenaapatistatsa"ngina"sca taad. r"sii. m bhuukampaadigha. tanaa. m d. r.s. tvaa bhiitaa avadan, e. sa ii"svaraputro bhavati|
55 예수를 섬기며 갈릴리에서부터 좇아 온 많은 여자가 거기 있어 멀리서 바라보고 있으니
yaa bahuyo. sito yii"su. m sevamaanaa gaaliilastatpa"scaadaagataastaasaa. m madhye
56 그 중에 막달라 마리아와 또 야고보와 요셉의 어머니 마리아와 또 세베대의 아들들의 어머니도 있더라
magdaliinii mariyam yaakuubyo"syo rmaataa yaa mariyam sibadiyaputrayo rmaataa ca yo. sita etaa duure ti. s.thantyo dad. r"su. h|
57 저물었을 때에 아리마대 부자 요셉이라 하는 사람이 왔으니 그도 예수의 제자라
sandhyaayaa. m satyam arimathiyaanagarasya yuu. saphnaamaa dhanii manujo yii"so. h "si. syatvaat
58 빌라도에게 가서 예수의 시체를 달라 하니 이에 빌라도가 내어 주라 분부하거늘
piilaatasya samiipa. m gatvaa yii"so. h kaaya. m yayaace, tena piilaata. h kaaya. m daatum aadide"sa|
59 요셉이 시체를 가져다가 정한 세마포로 싸서
yuu. saph tatkaaya. m niitvaa "sucivastre. naacchaadya
60 바위 속에 판 자기 새 무덤에 넣어두고 큰 돌을 굴려 무덤 문에 놓고 가니
svaartha. m "saile yat "sma"saana. m cakhaana, tanmadhye tatkaaya. m nidhaaya tasya dvaari v. rhatpaa. saa. na. m dadau|
61 거기 막달라 마리아와 다른 마리아가 무덤을 향하여 앉았더라
kintu magdaliinii mariyam anyamariyam ete striyau tatra "sma"saanasammukha upavivi"satu. h|
62 그 이튿날은 예비일 다음날이라 대제사장들과 바리새인들이 함께 빌라도에게 모여 가로되
tadanantara. m nistaarotsavasyaayojanadinaat pare. ahani pradhaanayaajakaa. h phiruu"sina"sca militvaa piilaatamupaagatyaakathayan,
63 `주여 저 유혹하던 자가 살았을 때에 말하되 내가 사흘 후에 다시 살아나리라 한 것을 우리가 기억하노니
he maheccha sa prataarako jiivana akathayat, dinatrayaat para. m "sma"saanaadutthaasyaami tadvaakya. m smaraamo vaya. m;
64 그러므로 분부하여 그 무덤을 사흘까지 굳게 지키게 하소서 그의 제자들이 와서 시체를 도적질하여 가고 백성에게 말하되 그가 죽은 자 가운데서 살아났다 하면 후의 유혹이 전보다 더 될까 하나이다' 하니
tasmaat t. rtiiyadina. m yaavat tat "sma"saana. m rak. situmaadi"satu, nocet tacchi. syaa yaaminyaamaagatya ta. m h. rtvaa lokaan vadi. syanti, sa "sma"saanaadudati. s.that, tathaa sati prathamabhraante. h "se. siiyabhraanti rmahatii bhavi. syati|
65 빌라도가 가로되 너희에게 파숫군이 있으니 가서 힘대로 굳게 하라 하거늘
tadaa piilaata avaadiit, yu. smaaka. m samiipe rak. siga. na aaste, yuuya. m gatvaa yathaa saadhya. m rak. sayata|
66 저희가 파숫군과 함께 가서 돌을 인봉하고 무덤을 굳게 하니라
tataste gatvaa tadduurapaa. saa. na. m mudraa"nkita. m k. rtvaa rak. siga. na. m niyojya "sma"saana. m rak. sayaamaasu. h|

< 마태복음 27 >