< 마태복음 26 >

1 예수께서 이 말씀을 다 마치시고 제자들에게 이르시되
yii"suretaan prastaavaan samaapya "si. syaanuuce,
2 너희의 아는 바와 같이 이틀을 지나면 유월절이라 인자가 십자가에 못 박히기 위하여 팔리우리라 하시더라
yu. smaabhi rj naata. m dinadvayaat para. m nistaaramaha upasthaasyati, tatra manujasuta. h kru"sena hantu. m parakare. su samarpi. syate|
3 그 때에 대제사장들과 백성의 장로들이 가야바라 하는 대제사장의 아문에 모여
tata. h para. m pradhaanayaajakaadhyaapakapraa nca. h kiyaphaanaamno mahaayaajakasyaa. t.taalikaayaa. m militvaa
4 예수를 궤계로 잡아 죽이려고 의논하되
kenopaayena yii"su. m dh. rtvaa hantu. m "saknuyuriti mantrayaa ncakru. h|
5 말하기를 `민요가 날까 하노니 명절에는 말자' 하더라
kintu tairukta. m mahakaale na dharttavya. h, dh. rte prajaanaa. m kalahena bhavitu. m "sakyate|
6 예수께서 베다니 문둥이 시몬의 집에 계실 때에
tato baithaniyaapure "simonaakhyasya ku. s.thino ve"smani yii"sau ti. s.thati
7 한 여자가 매우 귀한 향유 한 옥합을 가지고 나아와서 식사하시는 예수의 머리에 부으니
kaacana yo. saa "svetopalabhaajanena mahaarghya. m sugandhi tailamaaniiya bhojanaayopavi"satastasya "sirobhya. secat|
8 제자들이 보고 분하여 가로되 `무슨 의사로 이것을 허비하느뇨?
kintu tadaalokya tacchi. syai. h kupitairukta. m, kuta itthamapavyayate?
9 이것을 많은 값에 팔아 가난한 자들에게 줄 수 있었겠도다' 하거늘
cedida. m vyakre. syata, tarhi bhuurimuulya. m praapya daridrebhyo vyataari. syata|
10 예수께서 아시고 저희에게 이르시되 너희가 어찌하여 이 여자를 괴롭게 하느냐 저가 내게 좋은 일을 하였느니라
yii"sunaa tadavagatya te samuditaa. h, yo. saamenaa. m kuto du. hkhinii. m kurutha, saa maa. m prati saadhu karmmaakaar. siit|
11 가난한 자들은 항상 너희와 함께 있거니와 나는 항상 함께 있지 아니하리라
yu. smaakama. m samiipe daridraa. h satatamevaasate, kintu yu. smaakamantikeha. m naase satata. m|
12 이 여자가 내 몸에 이 향유를 부은 것은 내 장사를 위하여 함이니라
saa mama kaayopari sugandhitaila. m siktvaa mama "sma"saanadaanakarmmaakaar. siit|
13 내가 진실로 너희에게 이르노니 온 천하에 어디서든지 이 복음이 전파되는 곳에는 이 여자의 행한 일도 말하여 저를 기념하리라 하시니라
atoha. m yu. smaan tathya. m vadaami sarvvasmin jagati yatra yatrai. sa susamaacaara. h pracaari. syate, tatra tatraitasyaa naaryyaa. h smara. naartham karmmeda. m pracaari. syate|
14 그 때에 열 둘 중에 하나인 가룟 유다라 하는 자가 대제사장들에게 가서 말하되
tato dvaada"sa"si. syaa. naam ii. skariyotiiyayihuudaanaamaka eka. h "si. sya. h pradhaanayaajakaanaamantika. m gatvaa kathitavaan,
15 `내가 예수를 너희에게 넘겨 주리니 얼마나 주려느냐?' 하니 그들이 은 삼십을 달아 주거늘
yadi yu. smaaka. m kare. su yii"su. m samarpayaami, tarhi ki. m daasyatha? tadaanii. m te tasmai tri. m"sanmudraa daatu. m sthiriik. rtavanta. h|
16 저가 그 때부터 예수를 넘겨줄 기회를 찾더라
sa tadaarabhya ta. m parakare. su samarpayitu. m suyoga. m ce. s.titavaan|
17 무교절의 첫 날에 제자들이 예수께 나아와서 가로되 `유월절 잡수실 것을 우리가 어디서 예비하기를 원하시나이까?'
anantara. m ki. nva"suunyapuupaparvva. na. h prathamehni "si. syaa yii"sum upagatya papracchu. h bhavatk. rte kutra vaya. m nistaaramahabhojyam aayojayi. syaama. h? bhavata. h kecchaa?
18 가라사대 성 안 아무에게 가서 이르되 선생님 말씀이 내 때가 가까왔으니 내 제자들과 함께 유월절을 네 집에서 지키겠다 하시더라 하라 하신대
tadaa sa gaditavaan, madhyenagaramamukapu. msa. h samiipa. m vrajitvaa vadata, guru rgaditavaan, matkaala. h savidha. h, saha "si. syaistvadaalaye nistaaramahabhojya. m bhok. sye|
19 제자들이 예수의 시키신대로 하여 유월절을 예비하였더라
tadaa "si. syaa yii"sostaad. r"sanide"saanuruupakarmma vidhaaya tatra nistaaramahabhojyamaasaadayaamaasu. h|
20 저물 때에 예수께서 열 두 제자와 함께 앉으셨더니
tata. h sandhyaayaa. m satyaa. m dvaada"sabhi. h "si. syai. h saaka. m sa nyavi"sat|
21 저희가 먹을 때에 이르시되 내가 진실로 너희에게 이르노니 너희 중에 한사람이 나를 팔리라 하시니
apara. m bhu njaana uktavaan yu. smaan tathya. m vadaami, yu. smaakameko maa. m parakare. su samarpayi. syati|
22 저희가 심히 근심하여 각각 여짜오되 `주여 내니이까?'
tadaa te. atiiva du. hkhitaa ekaika"so vaktumaarebhire, he prabho, sa kimaha. m?
23 대답하여 가라사대 나와 함께 그릇에 손을 넣는 그가 나를 팔리라
tata. h sa jagaada, mayaa saaka. m yo jano bhojanapaatre kara. m sa. mk. sipati, sa eva maa. m parakare. su samarpayi. syati|
24 인자는 자기에게 대하여 기록된대로 가거니와 인자를 파는 그 사람에게는 화가 있으리로다 그 사람은 차라리 나지 아니하였더면 제게 좋을 뻔하였느니라
manujasutamadhi yaad. r"sa. m likhitamaaste, tadanuruupaa tadgati rbhavi. syati; kintu yena pu. msaa sa parakare. su samarpayi. syate, haa haa cet sa naajani. syata, tadaa tasya k. semamabhavi. syat|
25 예수를 파는 유다가 대답하여 가로되 `랍비여 내니이까?' 대답하시되 네가 말하였도다 하시니라
tadaa yihuudaanaamaa yo janasta. m parakare. su samarpayi. syati, sa uktavaan, he guro, sa kimaha. m? tata. h sa pratyuktavaan, tvayaa satya. m gaditam|
26 저희가 먹을 때에 예수께서 떡을 가지사 축복하시고 떼어 제자들을 주시며 가라사대 받아 먹으라 이것이 내 몸이니라 하시고
anantara. m te. saama"sanakaale yii"su. h puupamaadaaye"svariiyagu. naananuudya bha. mktvaa "si. syebhya. h pradaaya jagaada, madvapu. hsvaruupamima. m g. rhiitvaa khaadata|
27 또 잔을 가지사 사례하시고 저희에게 주시며 가라사대 너희가 다 이것을 마시라
pa"scaat sa ka. msa. m g. rhlan ii"svariiyagu. naananuudya tebhya. h pradaaya kathitavaan, sarvvai ryu. smaabhiranena paatavya. m,
28 이것은 죄 사함을 얻게 하려고 많은 사람을 위하여 흘리는 바 나의 피 곧 언약의 피니라
yasmaadaneke. saa. m paapamar. sa. naaya paatita. m yanmannuutnaniyamaruupa"so. nita. m tadetat|
29 그러나 너희에게 이르노니 내가 포도나무에서 난 것을 이제부터 내 아버지의 나라에서 새 것으로 너희와 함께 마시는 날까지 마시지 아니하리라 하시니라
aparamaha. m nuutnagostaniirasa. m na paasyaami, taavat gostaniiphalarasa. m puna. h kadaapi na paasyaami|
30 이에 저희가 찬미하고 감람 산으로 나아가니라
pa"scaat te giitameka. m sa. mgiiya jaitunaakhyagiri. m gatavanta. h|
31 때에 예수께서 제자들에게 이르시되 오늘 밤에 너희가 다 나를 버리리라 기록된 바 내가 목자를 치리니 양의 떼가 흩어지리라 하였느니라
tadaanii. m yii"sustaanavocat, asyaa. m rajanyaamaha. m yu. smaaka. m sarvve. saa. m vighnaruupo bhavi. syaami, yato likhitamaaste, "me. saa. naa. m rak. sako yasta. m prahari. syaamyaha. m tata. h| me. saa. naa. m nivaho nuuna. m pravikiir. no bhavi. syati"||
32 그러나 내가 살아난 후에 너희보다 먼저 갈릴리로 가리라
kintu "sma"saanaat samutthaaya yu. smaakamagre. aha. m gaaliila. m gami. syaami|
33 베드로가 대답하여 가로되 `다 주를 버릴지라도 나는 언제든지 버리지 않겠나이다'
pitarasta. m provaaca, bhavaa. m"scet sarvve. saa. m vighnaruupo bhavati, tathaapi mama na bhavi. syati|
34 예수께서 가라사대 내가 진실로 네게 이르노니 오늘 밤 닭 울기 전에 네가 세 번 나를 부인하리라
tato yii"sunaa sa ukta. h, tubhyamaha. m tathya. m kathayaami, yaaminyaamasyaa. m cara. naayudhasya ravaat puurvva. m tva. m maa. m tri rnaa"ngiikari. syasi|
35 베드로가 가로되 `내가 주와 함께 죽을지언정 주를 부인하지 않겠나이다' 하고 모든 제자도 이와 같이 말하니라
tata. h pitara uditavaan, yadyapi tvayaa sama. m marttavya. m, tathaapi kadaapi tvaa. m na naa"ngiikari. syaami; tathaiva sarvve "si. syaa"scocu. h|
36 이에 예수께서 제자들과 함께 겟세마네라 하는 곳에 이르러 제자들에게 이르시되 내가 저기 가서 기도할 동안에 너희는 여기 앉아 있으라 하시고
anantara. m yii"su. h "si. syai. h saaka. m get"simaaniinaamaka. m sthaana. m prasthaaya tebhya. h kathitavaan, ada. h sthaana. m gatvaa yaavadaha. m praarthayi. sye taavad yuuyamatropavi"sata|
37 베드로와 세베대의 두 아들을 데리고 가실새 고민하고 슬퍼하사
pa"scaat sa pitara. m sivadiyasutau ca sa"ngina. h k. rtvaa gatavaan, "sokaakulo. atiiva vyathita"sca babhuuva|
38 이에 말씀하시되 내 마음이 심히 고민하여 죽게 되었으니 너희는 여기 머물러 나와 함께 깨어 있으라 하시고
taanavaadiicca m. rtiyaataneva matpraa. naanaa. m yaatanaa jaayate, yuuyamatra mayaa saarddha. m jaag. rta|
39 조금 나아가사 얼굴을 땅에 대시고 엎드려 기도하여 가라사대 내 아버지여! 만일 할만하시거든 이 잔을 내게서 지나가게 하옵소서 그러나 나의 원대로 마옵시고 아버지의 원대로 하옵소서! 하시고
tata. h sa ki ncidduura. m gatvaadhomukha. h patan praarthayaa ncakre, he matpitaryadi bhavitu. m "saknoti, tarhi ka. mso. aya. m matto duura. m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu|
40 제자들에게 오사 그 자는 것을 보시고 베드로에게 말씀하시되 너희가 나와 함께 한 시 동안도 이렇게 깨어 있을 수 없더냐?
tata. h sa "si. syaanupetya taan nidrato niriik. sya pitaraaya kathayaamaasa, yuuya. m mayaa saaka. m da. n.damekamapi jaagaritu. m naa"sankuta?
41 시험에 들지 않게 깨어 있어 기도하라! 마음에는 원이로되 육신이 약하도다 하시고
pariik. saayaa. m na patitu. m jaag. rta praarthayadhva nca; aatmaa samudyatosti, kintu vapu rdurbbala. m|
42 다시 두 번째 나아가 기도하여 가라사대 내 아버지여! 만일 내가 마시지 않고는 이 잔이 내게서 지나갈 수 없거든 아버지의 원대로 되기를 원하나이다 하시고
sa dvitiiyavaara. m praarthayaa ncakre, he mattaata, na piite yadi ka. msamida. m matto duura. m yaatu. m na "saknoti, tarhi tvadicchaavad bhavatu|
43 다시 오사 보신즉 저희가 자니 이는 저희 눈이 피곤함일러라
sa punaretya taan nidrato dadar"sa, yataste. saa. m netraa. ni nidrayaa puur. naanyaasan|
44 또 저희를 두시고 나아가 세 번째 동일한 말씀으로 기도하신 후
pa"scaat sa taan vihaaya vrajitvaa t. rtiiyavaara. m puurvvavat kathayan praarthitavaan|
45 이에 제자들에게 오사 이르시되 이제는 자고 쉬라 보라! 때가 가까왔으니 인자가 죄인의 손에 팔리우느니라
tata. h "si. syaanupaagatya gaditavaan, saamprata. m "sayaanaa. h ki. m vi"sraamyatha? pa"syata, samaya upaasthaat, manujasuta. h paapinaa. m kare. su samarpyate|
46 일어나라 함께 가자 보라 나를 파는 자가 가까이 왔느니라
utti. s.thata, vaya. m yaama. h, yo maa. m parakare. su masarpayi. syati, pa"syata, sa samiipamaayaati|
47 말씀하실 때에 열 둘 중에 하나인 유다가 왔는데 대제사장들과 백성의 장로들에게서 파송된 큰 무리가 검과 몽치를 가지고 그와 함께 하였더라
etatkathaakathanakaale dvaada"sa"si. syaa. naameko yihuudaanaamako mukhyayaajakalokapraaciinai. h prahitaan asidhaariya. s.tidhaari. no manujaan g. rhiitvaa tatsamiipamupatasthau|
48 예수를 파는 자가 그들에게 군호를 짜 가로되 `내가 입맞추는 자가 그이니 그를 잡으라' 하였는지라
asau parakare. svarpayitaa puurvva. m taan ittha. m sa"nketayaamaasa, yamaha. m cumbi. sye, so. asau manuja. h, saeva yu. smaabhi rdhaaryyataa. m|
49 곧 예수께 나아와 `랍비여 안녕하시옵니까' 하고 입을 맞추니
tadaa sa sapadi yii"sumupaagatya he guro, pra. namaamiityuktvaa ta. m cucumbe|
50 예수께서 가라사대 친구여! 네가 무엇을 하려고 왔는지 행하라 하신대 이에 저희가 나아와 예수께 손을 대어 잡는지라
tadaa yii"sustamuvaaca, he mitra. m kimarthamaagatosi? tadaa tairaagatya yii"suraakramya daghre|
51 예수와 함께 있던 자 중에 하나가 손을 펴 검을 빼어 대제사장의 종을 쳐 그 귀를 떨어뜨리니
tato yii"so. h sa"nginaameka. h kara. m prasaaryya ko. saadasi. m bahi. sk. rtya mahaayaajakasya daasamekamaahatya tasya kar. na. m ciccheda|
52 이에 예수께서 이르시되 네 검을 도로 집에 꽂으라 검을 가지는 자는 다 검으로 망하느니라
tato yii"susta. m jagaada, kha. dga. m svasthaane nidhehi yato ye ye janaa asi. m dhaarayanti, taevaasinaa vina"syanti|
53 너는 내가 내 아버지께 구하여 지금 열 두 영 더 되는 천사를 보내시게 할 수 없는 줄로 아느냐?
apara. m pitaa yathaa madantika. m svargiiyaduutaanaa. m dvaada"savaahiniito. adhika. m prahi. nuyaat mayaa tamuddi"syedaaniimeva tathaa praarthayitu. m na "sakyate, tvayaa kimittha. m j naayate?
54 내가 만일 그렇게 하면 이런 일이 있으리라 한 성경이 어떻게 이루어지리요 하시더라
tathaa satiittha. m gha. ti. syate dharmmapustakasya yadida. m vaakya. m tat katha. m sidhyet?
55 그 때에 예수께서 무리에게 말씀하시되 너희가 강도를 잡는 것같이 검과 몽치를 가지고 나를 잡으러 나왔느냐? 내가 날마다 성전에 앉아 가르쳤으되 너희가 나를 잡지 아니하였도다
tadaanii. m yii"su rjananivaha. m jagaada, yuuya. m kha. dgaya. s.tiin aadaaya maa. m ki. m caura. m dharttumaayaataa. h? aha. m pratyaha. m yu. smaabhi. h saakamupavi"sya samupaadi"sa. m, tadaa maa. m naadharata;
56 그러나 이렇게 된 것은 다 선지자들의 글을 이루려 함이니라 하시더라 이에 제자들이 다 예수를 버리고 도망하니라
kintu bhavi. syadvaadinaa. m vaakyaanaa. m sa. msiddhaye sarvvametadabhuut|tadaa sarvve "si. syaasta. m vihaaya palaayanta|
57 예수를 잡은 자들이 끌고 대제사장 가야바에게로 가니 거기 서기관과 장로들이 모여 있더라
anantara. m te manujaa yii"su. m dh. rtvaa yatraadhyaapakapraa nca. h pari. sada. m kurvvanta upaavi"san tatra kiyaphaanaamakamahaayaajakasyaantika. m ninyu. h|
58 베드로가 멀찍이 예수를 좇아 대제사장의 집 뜰에까지 가서 그 결국을 보려고 안에 들어가 하속들과 함께 앉았더라
kintu "se. se ki. m bhavi. syatiiti vettu. m pitaro duure tatpa"scaad vrajitvaa mahaayaajakasyaa. t.taalikaa. m pravi"sya daasai. h sahita upaavi"sat|
59 대제사장들과 온 공회가 예수를 죽이려고 그를 칠 거짓 증거를 찾으매
tadaanii. m pradhaanayaajakapraaciinamantri. na. h sarvve yii"su. m hantu. m m. r.saasaak. syam alipsanta,
60 거짓 증인이 많이 왔으나 얻지 못하더니 후에 두 사람이 와서
kintu na lebhire| aneke. su m. r.saasaak. si. svaagate. svapi tanna praapu. h|
61 가로되 `이 사람의 말이 내가 하나님의 성전을 헐고 사흘에 지을 수 있다 하더라' 하니
"se. se dvau m. r.saasaak. si. naavaagatya jagadatu. h, pumaanayamakathayat, ahamii"svaramandira. m bha. mktvaa dinatrayamadhye tannirmmaatu. m "saknomi|
62 대제사장이 일어서서 예수께 묻되 `아무 대답도 없느냐? 이 사람들의 너를 치는 증거가 어떠하뇨' 하되
tadaa mahaayaajaka utthaaya yii"sum avaadiit| tva. m kimapi na prativadasi? tvaamadhi kimete saak. sya. m vadanti?
63 예수께서 잠잠하시거늘 대제사장이 가로되 `내가 너로 살아 계신 하나님께 맹세하게 하노니 네가 하나님의 아들 그리스도인지 우리에게 말하라'
kintu yii"su rmauniibhuuya tasyau| tato mahaayaajaka uktavaan, tvaam amare"svaranaamnaa "sapayaami, tvamii"svarasya putro. abhi. sikto bhavasi naveti vada|
64 예수께서 가라사대 네가 말하였느니라 그러나 내가 너희에게 이르노니 이 후에 인자가 권능의 우편에 앉은 것과 하늘 구름을 타고 오는 것을 너희가 보리라 하시니
yii"su. h pratyavadat, tva. m satyamuktavaan; aha. m yu. smaan tathya. m vadaami, ita. hpara. m manujasuta. m sarvva"saktimato dak. si. napaar"sve sthaatu. m gaga. nastha. m jaladharaanaaruhyaayaanta. m viik. sadhve|
65 이에 대제사장이 자기 옷을 찢으며 가로되 `저가 참람한 말을 하였으니 어찌 더 증인을 요구하리요 보라 너희가 지금 이 참람한 말을 들었도다
tadaa mahaayaajako nijavasana. m chittvaa jagaada, e. sa ii"svara. m ninditavaan, asmaakamaparasaak. sye. na ki. m prayojana. m? pa"syata, yuuyamevaasyaasyaad ii"svaranindaa. m "srutavanta. h,
66 생각이 어떠하뇨' 대답하여 가로되 `저는 사형에 해당하니라' 하고
yu. smaabhi. h ki. m vivicyate? te pratyuucu. h, vadhaarho. aya. m|
67 이에 예수의 얼굴에 침 뱉으며 주먹으로 치고 혹은 손바닥으로 때리며
tato lokaistadaasye ni. s.thiivita. m kecit pratalamaahatya kecicca cape. tamaahatya babhaa. sire,
68 가로되 `그리스도야 우리에게 선지자 노릇을 하라 너를 친 자가 누구냐?' 하더라
he khrii. s.ta tvaa. m ka"scape. tamaahatavaan? iti ga. nayitvaa vadaasmaan|
69 베드로가 바깥 뜰에 앉았더니 한 비자가 나아와 가로되 `너도 갈릴리 사람 예수와 함께 있었도다' 하거늘
pitaro bahira"ngana upavi"sati, tadaaniimekaa daasii tamupaagatya babhaa. se, tva. m gaaliiliiyayii"so. h sahacaraeka. h|
70 베드로가 모든 사람 앞에서 부인하여 가로되 `나는 네 말하는 것이 무엇인지 알지 못하겠노라' 하며
kintu sa sarvve. saa. m samak. sam ana"ngiik. rtyaavaadiit, tvayaa yaducyate, tadarthamaha. m na vedmi|
71 앞문까지 나아가니 다른 비자가 저를 보고 거기 있는 사람들에게 말하되 `이 사람은 나사렛 예수와 함께 있었도다' 하매
tadaa tasmin bahirdvaara. m gate. anyaa daasii ta. m niriik. sya tatratyajanaanavadat, ayamapi naasaratiiyayii"sunaa saarddham aasiit|
72 베드로가 맹세하고 또 부인하여 가로되 `내가 그 사람을 알지 못하노라' 하더라
tata. h sa "sapathena punarana"ngiik. rtya kathitavaan, ta. m nara. m na paricinomi|
73 조금 후에 곁에 섰던 사람들이 나아와 베드로에게 이르되 `너도 진실로 그 당이라 네 말소리가 너를 표명한다' 하거늘
k. sa. naat para. m ti. s.thanto janaa etya pitaram avadan, tvamava"sya. m te. saameka iti tvaduccaara. nameva dyotayati|
74 저가 저주하며 맹세하여 가로되 `내가 그 사람을 알지 못하노라' 하니 닭이 곧 울더라
kintu so. abhi"sapya kathitavaan, ta. m jana. m naaha. m paricinomi, tadaa sapadi kukku. to ruraava|
75 이에 베드로가 예수의 말씀에 닭 울기 전에 네가 세 번 나를 부인하리라 하심이 생각나서 밖에 나가서 심히 통곡하니라
kukku. taravaat praak tva. m maa. m trirapaahno. syase, yai. saa vaag yii"sunaavaadi taa. m pitara. h sa. msm. rtya bahiritvaa khedaad bh. r"sa. m cakranda|

< 마태복음 26 >