< 1 Petro 1 >

1 Petro ntume ghwa Yesu Kristu, kwa bhahesya bha bhutawanyiko, kwa bhateule, mu ponto j'hioha, Galatia, kapadokia, Asia ni Bithinia.
panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ
2 Kutokana ni bhufahamu bhwa K'yara, Tata kwa kutakasibhwa ni Roho Mtakatifu, kwa bhutiifu bhwa Yesu Kristu, ni kwa kunyunyusibhwa muasi bhwake. Neema ij'hieghe kwa j'homu, ni amani j'hinu j'hij'honge sikaghe.
piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|
3 K'yara Tata ghwa Bhwana ghwitu Yesu Kristu abarikibhuaghe. Mubhubhaha bhwa rehema j'hiake, atupelili kuhogoleka kabhale kwa bhujasiri bhwa urithi kup'etela bhufufuo bhwa Yesu Kristu mu bhafu,
asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō
4 kwa bhurithi bhwa bhubeli kuj'hangamila, bhwibeta kuj'halepi nibhuchafu bhwala kup'hangika. Bhuhifadhibhu kumbinguni kwa ndabha j'hinu.
'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,
5 Kwa bhuweza bhwa K'yara mwilendibhwa kup'hetela imani kwa bhwokovu ambabho bhuj'hele tayari kufunulibhwa munyakati sya mwisho.
yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|
6 Muhobholelai e'le ingawaje henu ni lazima kwa muenga kwipeleka huzuni mu majaribu gha Aina mbalimbali.
tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|
7 Ej'he, kwa ndabha imani j'hinu j'hbhwesiaghe kujaribibhwa imani ambaj'ha j'ha thamani kuliko dhahabu, ambaj'ho j'hij'hagha mu muoto ambhabho ta j'hijaribu imani j'hinu. Ej'he j'hitokela ili imani j'hinu j'hibhwesiaghe kuhogola sifa bhutukufu ni heshima mubhufunuo bhwa Yesu. Kristu.
yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|
8 Mumbuene dumu muene, lakini mun'ganili. Mukambona lepi henu, lakini mwikiera lwa muene na muhobhwiki muni kwa furaha ambaj'ho 'himemili bhutukufu.
yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,
9 Henu mwij'hambelela mwibhene matokeo gha imani j'hinu bhokovu bhwa nafsi syinu.
svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhvē ca|
10 Manabii bhalondili ni kuk'hota kwa makini kuhusu bhwokovu obho, kuhusu neema ambaj'ho ngaj'hij'he j'ha muenga.
yuṣmāsu yō 'nugrahō varttatē tadviṣayē ya īśvarīyavākyaṁ kathitavantastē bhaviṣyadvādinastasya paritrāṇasyānvēṣaṇam anusandhānañca kr̥tavantaḥ|
11 Bhalondili kumanya ndo aina gani j'ha bhwokovu ngabhubudili. Bhalondili pia kumanya ni muda gani roho ghwa Kristu j'ha aj'hele mugati mwabhene aj'hele ilongela kiki nabhu. E'j'he j'haj'hele jbiomela wakati ikabhajobhela mapema kuhusu malombosi gha Kristu ni bhutukufu ambabho ngaumfwatili.
viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|
12 J'hafunulibhu kwa manabii kuj'ha bhaj'hele bhakaghatumikila mambo agha na sio kwa ndabha j'ha bhene, bali kwa ndabha j'hinu- masimulizi gha mambo agha kup'hetela bhala bhabhileta injili kwa muenga kwa nj'hela j'ha Roho N'takatifu j'heatumibhu kuh'omela kumbinguni, mambo ambagho hata malaika bhinyonywa kufunulibhwa kuake.
tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|
13 Henu mfungai misana ghya akili syinu. Mujhiaghe bhatulivu mu fikra syinu. Muj'hieg`ae ni bhusisya nkamilifu mu neema ambaj'ho j'hibeta kuletibhwa kwa j'homu wakati bhwa kufunuliwa kwa Yesu Kristu.
ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
14 Kama bhana bhatiifu msifungibhu mwibhene ni tamaa ambasyo mwasifwatili bhwakati mdutili bhufahamu.
aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti
15 Lakini kama vile j'haabhakutili kya aj'hele ntakatifu namu, pia muj'hiaghe bhatakatifu mu tabia j'hinu j'hioha maishani.
yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata|
16 Kwa kuj'ha j'hijhandikibhu, '“Mj'hiaghe bhatakatifu, kwa ndabha nene ne ntakatifu”.
yatō likhitam āstē, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
17 Na kama mwikuta “tata” j'hola j'hihukumu kwa haki kul'engana ni mbombo j'ha kila munu, kunyenyekela.
aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|
18 Mumanyili kuj'ha j'haj'hedumu, kwa fedha au dhahabu - fenu fyafijhonangika - ambafyo mkombolibhu kuh'omela mu tabia syinu sya bhujinga ambasyo mwamanyili kuh'omela kwa bha tata bhinu.
yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
19 Lakini mkombolibhu kwa muasi j'ha litengo lya Kristu, kama j'ha likondoo lyalibelikuj'ha ni hila bhwala bhuifu.
niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|
20 Kristu asalibhu kabla j'ha misingi ghya dunia, lakini magono agha gha mwisho, afunulibhu kwa muenga.
sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|
21 Mukankiera k'yara kup'helela muene, ambaj'he ampelili bhutukufu ili kuj'ha imani j'hinu ni bhusisya bhuj'hiaghe kwa k'yara.
yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|
22 Mmbombili nafsi syinu kuj'ha kinofu kwa bhutii bhwa bhukweli, kwa dhumuni lya luganu lwa kilongobhi lyalij'hele ni bhunyoofu, Henu mgananai kwa makaghoha kuh'omela mu miteema.
yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|
23 Mmalili kuhogoleka mara gha bhubhele, si kwa mbeyu j'haj'hiharibika, lakini kuhoma mu mbeyu j'haj'hiyonangeka lepi, kup'helela bhusima bhwa litobhi lya k'yara lyalisiele. (aiōn g165)
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| (aiōn g165)
24 Kwa maana “mibhele ghiogha ndo kama mat'ondo, ni bhutukufu bhwake bhouha ni kama liua lya lit'ondo. Lit'ondo linyauka ni liua libina.
sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca|
25 Lakini lilobhi lya Bwana libakila milele.” Obho ndo bhujumbe ambabho bhwatangasibhu kama injili kwa muenga. (aiōn g165)
kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ| (aiōn g165)

< 1 Petro 1 >