< 2 Petro 1 >

1 Simon petro, N'tumwa na Mtume ghwa Yesu Kristu, Kwa bhala bhabhajijhambelili imani j'helaj'hela j'ha thamani kama kyatuj'hi j'hambelili tete, imani j'haijhele j'ha ij'hele mugati mu haki j'ha k'yara ni mwokozi ghwitu Yesu Kristu.
yē janā asmābhiḥ sārddham astadīśvarē trātari yīśukhrīṣṭē ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ prēritaśca śimōn pitaraḥ patraṁ likhati|
2 Neema ijhiaghe kwa jhomu; amani j'hij'hongesikabaghe kup'hetela maarifa gha k'yara ni Bwana bhitu Yesu
īśvarasyāsmākaṁ prabhō ryīśōśca tatvajñānēna yuṣmāsvanugrahaśāntyō rbāhulyaṁ varttatāṁ|
3 Kup'hetela maarifa gha k'yara tukabhili mambo ghake ghoha kwandabha j'ha uchaji bhwa maisha, kuh'omela kwa k'yara j'heatukutilisha, kwandabha j'ha bhunofu bhwa bhutukufu bhwake.
jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyēśvarīyaśaktirasmabhyaṁ dattavatī|
4 Kwa nj'hela ej'he atutumainisili ahadi kuu sya thamani. Abhombi naha ili kutubhomba bharithi bha asili j'ha k'yara, kwa kadri kyatwi j'hendilela kubhuleka bhuovu bhwa dunia ej'he.
tatsarvvēṇa cāsmabhyaṁ tādr̥śā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyēśvarīyasvabhāvasyāṁśinō bhavituṁ śaknutha|
5 Kwa ndabha ej'he mubhombaghe bidii kujhongesya bhunofu kwa nj'ela j'ha imani j'hinu, kwandabha j'ha bhunofu, maarifa.
tatō hētō ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāsē saujanyaṁ saujanyē jñānaṁ
6 Kup'hetela maarifa, kiasi, ni kup'hetela kiasi saburi, bhwibeta kukhoma.
jñāna āyatēndriyatām āyatēndriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
7 Kup'hetela bhutaua luganu lwa ndongobhu ni kup'hetela lugano lwa ndongobhu, luganu.
īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|
8 Kama mambo agha ghaj'hele mugati mwinu, kyaghij'hendelela kukhola mugati mwinu, basi muenga mwibeta lepi kuj'ha tasa au bhanu mwa mwihogola lepi matunda mu maarifa gha Bwana Yesu Kristu.
ētāni yadi yuṣmāsu vidyantē varddhantē ca tarhyasmatprabhō ryīśukhrīṣṭasya tattvajñānē yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
9 Lakini j'hej'hoha j'haabeli kuj'ha ni mambo agha akaghabhona mambo gha karibu tu; muene kipofu. ajhebhelili bhutakaso bhwa dhambi sya muandi
kintvētāni yasya na vidyantē sō 'ndhō mudritalōcanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismr̥tiṁ gataśca|
10 bhalongo bhangu, m'mbombaghe juhudi ili kwihakikishia bhuteule ni bhwito kwandabha j'hinu. Kama m'mbeta kubhomba agha m'betalei kwikungufula.
tasmād hē bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayō rdr̥ḍhakaraṇē bahu yatadhvaṁ, tat kr̥tvā kadāca na skhaliṣyatha|
11 m'beta kwikabhila bhwingi bhwa lango lya kuj'hingilila mu mufalme bhwa milele bhwa Bwana ghwitu ni mwokozi Yesu Kristu (aiōnios g166)
yatō 'nēna prakārēṇāsmākaṁ prabhōstrātr̥ ryīśukhrīṣṭasyānantarājyasya pravēśēna yūyaṁ sukalēna yōjayiṣyadhvē| (aiōnios g166)
12 nene nibetakuj'ha tayari kubhakhombosya mambo agha kila mara, hata kama mughamanyili ni henu muj'hele imara mu bhukweli.
yadyapi yūyam ētat sarvvaṁ jānītha varttamānē satyamatē susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
13 kuj'ha njele kinofu kubhasisimula ni kubhakhombosya juu j'ha mambo agha, ningali j'hele mu lihema e'le.
yāvad ētasmin dūṣyē tiṣṭhāmi tāvad yuṣmān smārayan prabōdhayituṁ vihitaṁ manyē|
14 maana nimanyili kuj'ha si mda mrefu nibhoke nikajhibhosya hema j'hangu, kama Bwana Yesu Kristu kyaandasisye.
yatō 'smākaṁ prabhu ryīśukhrīṣṭō māṁ yat jñāpitavān tadanusārād dūṣyamētat mayā śīghraṁ tyaktavyam iti jānāmi|
15 kwitanga kwa bidii kwa ndabha j'hinu ili mkhombokaj'hi mambo agha baada j'ha nene kubhoka.
mama paralōkagamanāt paramapi yūyaṁ yadētāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣyē|
16 tete twafwatiti lepi hadithi syasij'hingisibhu kwa ustadi pala patwabhabholili juu j'ha ngofu ni kukidhihirisha kwa Bwana bhwitu Yesu Kristu, bali tete twaj'hele mashahidi bha bhutukufu bhwake.
yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|
17 aj'hamb'elili bhutukufu ni litengo kuhoma kwa k'yara tata pale sauti bhoj'hip'helekiki kuhoma mu bhutukufu mbaha kyaj'hijobha, “Ojho ndo mwanabhangu, n'ganwa ghwangu ambaj'he nikyelili naku.
yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|
18 sauti ej'he kuhomela kumbinguni pala bhotujhenakupa kid'onda kitakatifu.
svargāt nirgatēyaṁ vāṇī pavitraparvvatē tēna sārddhaṁ vidyamānairasmābhiraśrāvi|
19 e'le lilobhi lya bhunabii lyalithibitiki, ambalyo mwibhomba kinofu kulitekelesya. Ni kama taa kyaj'hing'ara mu ngisi mpaka kwibhalala ni matondo gha mawio kyasibhonekana mu mi'teema ghinu.
aparam asmatsamīpē dr̥ḍhataraṁ bhaviṣyadvākyaṁ vidyatē yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyōdayañca yāvat timiramayē sthānē jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhvē tarhi bhadraṁ kariṣyatha|
20 Mumanyaghe agha j'he kuj'ha j'hij'helepi bhunabii bhwabhwij'handikibhwa kwa ndabha j'ha kujifikirisya kwa nabii muene.
śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabōdhakaṁ nahi, ētad yuṣmābhiḥ samyak jñāyatāṁ|
21 kuj'ha bhuj'helepi bhunabii bhwabhuhidili kwa mapenzi gha mwanadamu, isipokuj'ha bhanadamu bhabhwezeshibhu ni Roho Mtakatifu j'haalongili kuh'omela kwa K'yara.
yatō bhaviṣyadvākyaṁ purā mānuṣāṇām icchātō nōtpannaṁ kintvīśvarasya pavitralōkāḥ pavitrēṇātmanā pravarttitāḥ santō vākyam abhāṣanta|

< 2 Petro 1 >