< Okuswelulwa 5 >

1 Okumala nindola ku kubhoko kwe bhulyo okwa ulya unu aliga enyanjile ku chitebhe echa Ingoma, echitabho chinu chaliga chandikilwe imbele na inyuma, na chaliga chiteleyweko jimboyelo musanju.
anantaraṁ tasya sihāsanōpaviṣṭajanasya dakṣiṇastē 'nta rbahiśca likhitaṁ patramēkaṁ mayā dr̥ṣṭaṁ tat saptamudrābhiraṅkitaṁ|
2 Nimulola Malaika owa managa nasimula kwo bhulaka bhunene, “Niga unu eile okuchilabhulula echitabho no okujitemya jimboyelo jaye?”
tatpaścād ēkō balavān dūtō dr̥ṣṭaḥ sa uccaiḥ svarēṇa vācamimāṁ ghōṣayati kaḥ patramētad vivarītuṁ tammudrā mōcayituñcārhati?
3 Atalio omunu Mulwile amwi munsi emwalo ye chalo unu atulile okuchifundukula echitabho amwi okuchisoma.
kintu svargamarttyapātālēṣu tat patraṁ vivarītuṁ nirīkṣituñca kasyāpi sāmarthyaṁ nābhavat|
4 Nindila kwo kulumwa kulwo kubha atabhonekene wona wona unu aliga eile okuchifundukula echitabho echo amwi okuchisoma.
atō yastat patraṁ vivarītuṁ nirīkṣituñcārhati tādr̥śajanasyābhāvād ahaṁ bahu rōditavān|
5 Mbe nawe oumwi wa bhakaluka nambwila ati, “Nusige okulila. Lola! Intale eya muluganda olwa Yuda, niwe lisina elya Daudi, aigile, na oyo niwe katula okuchifundukula echitabho na jimboyelo jaye musanju.”
kintu tēṣāṁ prācīnānām ēkō janō māmavadat mā rōdīḥ paśya yō yihūdāvaṁśīyaḥ siṁhō dāyūdō mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mōcanāya pramūtavān|
6 Agati ye chitebhe cha Ingoma na bhanu bhali bhaanga bhana na agati-gati ya bhakaluka, nindola omwana wa inama emeleguyu, ali uti etilwe. Aliga ali na mayembe musanju na meso musanju mbe jinu ni myoyo musanju eja Nyamuanga jinu jatumilwe mu chalo chona.
aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya ēkō mēṣaśāvakō mayā dr̥ṣṭaḥ sa chēdita iva tasya saptaśr̥ṅgāṇi saptalōcanāni ca santi tāni kr̥tsnāṁ pr̥thivīṁ prēṣitā īśvarasya saptātmānaḥ|
7 Nagenda najo okuchigega echitabho okusoka mu kubhoko kwe ebhulyo okwa unu aliga enyanjile ku chitebhe cha Ingoma.
sa upāgatya tasya siṁhāsanōpaviṣṭajanasya dakṣiṇakarāt tat patraṁ gr̥hītavān|
8 Ejile achigega echitabho, abho bhuanga bhana na abhakola makumi gabhili na bhana nibhenama kukinga ansi imbele ya omwana wa inama. bhuli munu aliga ali na litungu na jimbakuli na jijaabhu jinu jaliga jijuye omuchumulilo okwo nikwo okusabhwa kwa bhekilisha.
patrē gr̥hītē catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya mēṣaśāvakasyāntikē praṇipatanti tēṣām ēkaikasya karayō rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralōkānāṁ prārthanāsvarūpāṇi|
9 Nibhemba olwimbo liyaya: “Wiile okuchigega echitabho no kujisulumula jimboyelo jaye. Kulwo kubha wabhagilwe, na kwa isagama yao numugulila Nyamuanga abhanu bha bhuli luganda, bha bhuli nyaika abhaili na liyanga.
aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|
10 Nubhakola kubha bhukama na kubha bhagabhisi kulwa ingulu yo kumukolela Nyamuanga weswe, na bhene bhalitunga mu Chalo.”
asmadīśvarapakṣē 'smān nr̥patīn yājakānapi| kr̥tavāṁstēna rājatvaṁ kariṣyāmō mahītalē||
11 Okumala nindola na ninungwa obhukama bhwa bha malaika bhafu bhasingiye echitebhe cha Ingoma obhukumi bhwebhwe bhwaliga 200,000,000 na abho bhuanga na abhakaluka.
aparaṁ nirīkṣamāṇēna mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca paritō bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, tēṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|
12 Nibhaika kwo bhulaka bhwa ingulu ati, “Eile omwana wa inama unu abhagilwe okulamila obhusilisha, obhunibhi, obhwengeso, amanaga, echibhalo, likusho no mu kumenyekana.”
tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chēditō mēṣaśāvakaḥ||
13 Ninungwa bhuli chinu chamogelwe chinu chaliga chili mulwile na munsi emwalo ye chalo na ingulu ya inyanja, bhuli chinu munda yacho nichaika ati, “Ku mwenene unu enyanjile ku chitebhe cha Ingoma na ku mwana wa inama, bhubhe bhwo kumenyekana, echibhalo, likusho na managa no bhutungi kajanende na kajanende.” (aiōn g165)
aparaṁ svargamarttyapātālasāgarēṣu yāni vidyantē tēṣāṁ sarvvēṣāṁ sr̥ṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanōpaviṣṭaśca mēṣavatsaśca gacchatāṁ| (aiōn g165)
14 Abho bhuanga bhana nibhaika ati, “Amina!” Na bhakaluka nibhenama no kulamya.
aparaṁ tē catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|

< Okuswelulwa 5 >