< Okuswelulwa 4 >
1 Okumala emisango jinu nindolelela neke-neke, nindola ati omulyango gwaliga gwigukile Mulwile. Bhulya obhulaka bhwo kwamba, nibhwaika nanye kuti linyawegona, nibwaika ati, “Ija anu, enijokukwelesha jikalabhao emisango jinu.”
tataḥ paraṁ mayā dr̥ṣṭipātaṁ kr̥tvā svargē muktaṁ dvāram ēkaṁ dr̥ṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyō ravaḥ pūrvvaṁ śrutaḥ sa mām avōcat sthānamētad ārōhaya, itaḥ paraṁ yēna yēna bhavitavyaṁ tadahaṁ tvāṁ darśayiṣyē|
2 Ao nao naliga jili mu Mwoyo, nindola chaliga chilio echitebhe Cha ingoma chiteyweo Mulwile, no munu achinyanjiye.
tēnāhaṁ tatkṣaṇād ātmāviṣṭō bhūtvā 'paśyaṁ svargē siṁhāsanamēkaṁ sthāpitaṁ tatra siṁhāsanē ēkō jana upaviṣṭō 'sti|
3 Oumwi unu aliga achinyanjiye aliga mabhala kuti ebhui lya Yaspi ne lya akiki. Na likoma lya-bhasi lyaliga lichisingiye echitebhe cha Ingoma. Likoma lya-bhasi lyaliga nilibhonekana kuti Zumalidi.
siṁhāsanē upaviṣṭasya tasya janasya rūpaṁ sūryyakāntamaṇēḥ pravālasya ca tulyaṁ tat siṁhāsanañca marakatamaṇivadrūpaviśiṣṭēna mēghadhanuṣā vēṣṭitaṁ|
4 Echitebhe Cha Ingoma chaliga chisingiywe na bhitebhe bhindi bhya Ingoma makumi gabhili na bhina, na bhanu bhaliga bhenyanjileko ku bhitebhe bhya Ingoma bhaliga bhakaluka makumi gabhili na bhana, bhafwafibhwe ebhifwalo bhimwela no olutenga lwa ijaabhu luli ku mitwe jebhwe.
tasya siṁhāsanē caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti tēṣu siṁhāsanēṣu caturviṁśati prācīnalōkā upaviṣṭāstē śubhravāsaḥparihitāstēṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|
5 Okusoka ku chitebhe Cha Ingoma nijisokamo jimbesi ja jindyabhyo, na mabhalagaji na jindyabhyo. Na jitala musanju jaliga nijaka imbele ye chitebhe cha Ingoma, jitala ejo ni myoyo musanju ja Nyamuanga.
tasya siṁhāsanasya madhyāt taḍitō ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntikē ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|
6 Lindi imbele ye chitebhe Cha Ingoma galiya ilio inyanja, inu ili abhwelu lwa lilole. Bhona bhanu bhaliga nibhesingula ku chitebhe cha Ingoma bhaliga bhalio abho bhulame bhana, bhanu bhaliga bhejuye ameso imbele na inyuma.
aparaṁ siṁhāsanasyāntikē sphaṭikatulyaḥ kācamayō jalāśayō vidyatē, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhyē caturdikṣu ca vidyantē|
7 Echimogwa cho kwamba chinu chaliga no bhuanga chaliga chili uti Ntale, echimogwa Cha kabhili chinu chaliga no bhuanga chili uti chinana, echimogwa Cha kasatu chinu chaliga no bhuanga chili no bhusu uti bhwo mwanamunu, na ulya owo bhuanga owa kana aliga ali uti inkona inu eiguluka.
tēṣāṁ prathamaḥ prāṇī siṁhākārō dvitīyaḥ prāṇī gōvātsākārastr̥tīyaḥ prāṇī manuṣyavadvadanaviśiṣṭaścaturthaśca prāṇī uḍḍīyamānakurarōpamaḥ|
8 Ebhimongwa bhinu bhina ebhyo bhuanga bhuli chimogwa chaliga chili na mabhabha mukaga, bhijuye ameso ingulu ne mwalo yabhyo. Mugeta na mumwisi bhatakujibhila kwaika ati, “Mwelu, Mwelu, Mwelu ni Latabhugenyi Nyamuanga, unu ali mutungi ingulu ya bhona, unu aliga alio, unu alio, na unu Alina.”
tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|
9 Bhuli mwanya ebhimongwa bhilya ebhyo bhuanga anu bhyaliga nibhisosha likusho, ne echibhalo, no kusima imbele ya unu aliga enyanjile ku chitebhe echo echa Information omwene unu alamile kajanende Kona, (aiōn )
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanōpaviṣṭasya janasya prabhāvē gauravē dhanyavādē ca prakīrttitē (aiōn )
10 Mbe abhakaluka makumi gabhili na bhana nibhalamya abhene imbele yaye unu aliga achinyanjiye echitebhe cha Ingoma. Mbamulamya unu alamile kajanende Kona no kwesa jintenga jebhwe imbele ye chitebhe cha Ingoma mbaika ati, (aiōn )
tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti, (aiōn )
11 “Latabhugenyi weswe na Nyamuanga weswe, unu wiile okulamila likusho ne chibhalo na managa. Kulwo kubha wabhimogele ebhinu bhyona, na kulwo kwenda kwao, nibhibhao na bhyamogelwe.”
hē prabhō īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamēvārhasi samprāptuṁ yat sarvvaṁ sasr̥jē tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmamē||