< ローマ人への手紙 9 >

1 我キリストに在りて眞をいひ虚僞を言はず、
ahaM kAnjcid kalpitAM kathAM na kathayAmi, khrISTasya sAkSAt satyamEva bravImi pavitrasyAtmanaH sAkSAn madIyaM mana Etat sAkSyaM dadAti|
2 我に大なる憂あることと心に絶えざる痛あることとを、我が良心も聖 靈によりて證す。
mamAntaratizayaduHkhaM nirantaraM khEdazca
3 もし我が兄弟わが骨肉の爲にならんには、我みづから詛はれてキリストに棄てらるるも亦ねがふ所なり。
tasmAd ahaM svajAtIyabhrAtRNAM nimittAt svayaM khrISTAcchApAkrAntO bhavitum aiccham|
4 彼 等はイスラエル人にして、彼らには神の子とせられたることと、榮光と、もろもろの契約と、授けられたる律法と、禮拜と、もろもろの約束とあり。
yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|
5 先祖たちも彼 等のものなり、肉によれば、キリストも彼 等より出で給ひたり。キリストは萬物の上にあり、永遠に讃むべき神なり、アァメン。 (aiōn g165)
tat kEvalaM nahi kintu sarvvAdhyakSaH sarvvadA saccidAnanda IzvarO yaH khrISTaH sO'pi zArIrikasambandhEna tESAM vaMzasambhavaH| (aiōn g165)
6 それ神の言は廢りたるに非ず。イスラエルより出づる者みなイスラエルなるに非ず。
Izvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyElO vaMzE yE jAtAstE sarvvE vastuta isrAyElIyA na bhavanti|
7 また彼 等はアブラハムの裔なればとて皆その子たるに非ず『イサクより出づる者は、なんぢの裔と稱へらるべし』とあり。
aparam ibrAhImO vaMzE jAtA api sarvvE tasyaiva santAnA na bhavanti kintu ishAkO nAmnA tava vaMzO vikhyAtO bhaviSyati|
8 即ち肉の子らは神の子らにあらず、ただ約束の子 等のみ其の裔と認めらるるなり。
arthAt zArIrikasaMsargAt jAtAH santAnA yAvantastAvanta EvEzvarasya santAnA na bhavanti kintu pratizravaNAd yE jAyantE taEvEzvaravaMzO gaNyatE|
9 約束の御言は是なり、曰く『時ふたたび巡り來らば、我きたりてサラに男子あらん』と。
yatastatpratizrutE rvAkyamEtat, EtAdRzE samayE 'haM punarAgamiSyAmi tatpUrvvaM sArAyAH putra EkO janiSyatE|
10 然のみならず、レベカも我らの先祖イサク一人によりて孕りたる時、
aparamapi vadAmi svamanO'bhilASata IzvarENa yannirUpitaM tat karmmatO nahi kintvAhvayitu rjAtamEtad yathA siddhyati
11 その子いまだ生れず、善も惡もなさぬ間に、神の選の御旨は動かず、
tadarthaM ribkAnAmikayA yOSitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruSAd garbhE dhRtE tasyAH santAnayOH prasavAt pUrvvaM kinjca tayOH zubhAzubhakarmmaNaH karaNAt pUrvvaM
12 行爲によらで召す者によらん爲に『兄は次弟に事ふべし』とレベカに宣へり。
tAM pratIdaM vAkyam uktaM, jyESThaH kaniSThaM sEviSyatE,
13 『われヤコブを愛しエザウを憎めり』と録されたる如し。
yathA likhitam AstE, tathApyESAvi na prItvA yAkUbi prItavAn ahaM|
14 さらば何をか言はん、神には不義あるか。決して然らず。
tarhi vayaM kiM brUmaH? IzvaraH kim anyAyakArI? tathA na bhavatu|
15 モーセに言ひ給ふ『われ憐まんとする者をあはれみ、慈悲を施さんとする者に慈悲を施すべし』と。
yataH sa svayaM mUsAm avadat; ahaM yasmin anugrahaM cikIrSAmi tamEvAnugRhlAmi, yanjca dayitum icchAmi tamEva dayE|
16 されば欲する者にも由らず、走る者にも由らず、ただ憐みたまふ神に由るなり。
ataEvEcchatA yatamAnEna vA mAnavEna tanna sAdhyatE dayAkAriNEzvarENaiva sAdhyatE|
17 パロにつきて聖書に言ひ給ふ『わが汝を起したるは此の爲なり、即ち我が能力を汝によりて顯し、且わが名の全世界に傳へられん爲なり』と。
phirauNi zAstrE likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayitunjca tvAM sthApitavAn|
18 されば神はその憐まんと欲する者を憐み、その頑固にせんと欲する者を頑固にし給ふなり。
ataH sa yam anugrahItum icchati tamEvAnugRhlAti, yanjca nigrahItum icchati taM nigRhlAti|
19 さらば汝あるいは我に言はん『神なんぞなほ人を咎め給ふか、誰かその御定に悖る者あらん』
yadi vadasi tarhi sa dOSaM kutO gRhlAti? tadIyEcchAyAH pratibandhakatvaM karttaM kasya sAmarthyaM vidyatE?
20 ああ人よ、なんぢ誰なれば神に言ひ逆ふか、造られしもの造りたる者に對ひて『なんぢ何ぞ我を斯く造りし』と言ふべきか。
hE Izvarasya pratipakSa martya tvaM kaH? EtAdRzaM mAM kutaH sRSTavAn? iti kathAM sRSTavastu sraSTrE kiM kathayiSyati?
21 陶工は同じ土塊をもて、此を貴きに用ふる器とし、彼を賤しきに用ふる器とするの權なからんや。
EkasmAn mRtpiNPAd utkRSTApakRSTau dvividhau kalazau karttuM kiM kulAlasya sAmarthyaM nAsti?
22 もし神、怒をあらはし權力を示さんと思しつつも、なほ大なる寛容をもて、滅亡に備れる怒の器を忍び、
IzvaraH kOpaM prakAzayituM nijazaktiM jnjApayitunjcEcchan yadi vinAzasya yOgyAni krOdhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;
23 また光榮のために預じめ備へ給ひし憐憫の器に對ひて、その榮光の富を示さんとし給ひしならば如何に。
aparanjca vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAzayituM kEvalayihUdinAM nahi bhinnadEzinAmapi madhyAd
24 この憐憫の器は我等にして、ユダヤ人の中よりのみならず、異邦人の中よりも召し給ひしものなり。
asmAniva tAnyAhvayati tatra tava kiM?
25 ホゼヤの書に『我わが民たらざる者を我が民と呼び、愛せられざる者を愛せらるる者と呼ばん、
hOzEyagranthE yathA likhitam AstE, yO lOkO mama nAsIt taM vadiSyAmi madIyakaM| yA jAti rmE'priyA cAsIt tAM vadiSyAmyahaM priyAM|
26 「なんぢら我が民にあらず」と言ひし處にて、彼らは活ける神の子と呼ばるべし』と宣へる如し。
yUyaM madIyalOkA na yatrEti vAkyamaucyata| amarEzasya santAnA iti khyAsyanti tatra tE|
27 イザヤもイスラエルに就きて叫べり『イスラエルの子孫の數は海の砂のごとくなりとも、救はるるはただ殘の者のみならん。
isrAyElIyalOkESu yizAyiyO'pi vAcamEtAM prAcArayat, isrAyElIyavaMzAnAM yA saMkhyA sA tu nizcitaM| samudrasikatAsaMkhyAsamAnA yadi jAyatE| tathApi kEvalaM lOkairalpaistrANaM vrajiSyatE|
28 主、地の上に御言をなし了へ、これを遂げ、これを速かにし給はん』
yatO nyAyEna svaM karmma parEzaH sAdhayiSyati| dEzE saEva saMkSEpAnnijaM karmma kariSyati|
29 また『萬軍の主われらに裔を遺し給はずば、我等ソドムの如くになり、ゴモラと等しかりしならん』とイザヤの預言せしが如し。
yizAyiyO'paramapi kathayAmAsa, sainyAdhyakSaparEzEna cEt kinjcinnOdaziSyata| tadA vayaM sidOmEvAbhaviSyAma vinizcitaM| yadvA vayam amOrAyA agamiSyAma tulyatAM|
30 然らば何をか言はん、義を追ひ求めざりし異邦人は義を得たり、即ち信仰による義なり。
tarhi vayaM kiM vakSyAmaH? itaradEzIyA lOkA api puNyArtham ayatamAnA vizvAsEna puNyam alabhanta;
31 イスラエルは義の律法を追ひ求めたれど、その律法に到らざりき。
kintvisrAyEllOkA vyavasthApAlanEna puNyArthaM yatamAnAstan nAlabhanta|
32 何の故か、かれらは信仰によらず、行爲によりて追ひ求めたる故なり。彼らは躓く石に躓きたり。
tasya kiM kAraNaM? tE vizvAsEna nahi kintu vyavasthAyAH kriyayA cESTitvA tasmin skhalanajanakE pASANE pAdaskhalanaM prAptAH|
33 録して『視よ、我つまづく石さまたぐる岩をシオンに置く、之に依頼む者は辱しめられじ』とあるが如し。
likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOni prastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa janO na trapiSyatE|

< ローマ人への手紙 9 >