< コリント人への手紙第一 1 >
1 神の御意により召されてイエス・キリストの使徒となれるパウロ及び兄弟ソステネ、
yAvantaH pavitrA lOkAH svESAm asmAkanjca vasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnA prArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAM lOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE
2 書をコリントに在る神の教會、即ちいづれの處にありても、我らの主、ただに我等のみならず彼らの主なるイエス・キリストの名を呼び求むる者とともに、聖徒となるべき召を蒙り、キリスト・イエスに在りて潔められたる汝らに贈る。
taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|
3 願はくは我らの父なる神および主イエス・キリストより賜ふ恩惠と平安と汝らに在らんことを。
asmAkaM pitrEzvarENa prabhunA yIzukhrISTEna ca prasAdaH zAntizca yuSmabhyaM dIyatAM|
4 われ汝らがキリスト・イエスに在りて神より賜はりし恩惠に就きて、常に神に感謝す。
IzvarO yIzukhrISTEna yuSmAn prati prasAdaM prakAzitavAn, tasmAdahaM yuSmannimittaM sarvvadA madIyEzvaraM dhanyaM vadAmi|
5 汝らはキリストに在りて、諸般のこと即ち凡ての言と凡ての悟とに富みたればなり。
khrISTasambandhIyaM sAkSyaM yuSmAkaM madhyE yEna prakArENa sapramANam abhavat
6 これキリストの證なんぢらの中に堅うせられたるに因る。
tEna yUyaM khrISTAt sarvvavidhavaktRtAjnjAnAdIni sarvvadhanAni labdhavantaH|
7 斯く汝らは凡ての賜物に缺くる所なくして、我らの主イエス・キリストの現れ給ふを待てり。
tatO'smatprabhO ryIzukhrISTasya punarAgamanaM pratIkSamANAnAM yuSmAkaM kasyApi varasyAbhAvO na bhavati|
8 彼は汝らを終まで堅うして、我らの主イエス・キリストの日に責むべき所なからしめ給はん。
aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|
9 汝らを召して其の子われらの主イエス・キリストの交際に入らしめ給ふ神は眞實なる哉。
ya IzvaraH svaputrasyAsmatprabhO ryIzukhrISTasyAMzinaH karttuM yuSmAn AhUtavAn sa vizvasanIyaH|
10 兄弟よ、我らの主イエス・キリストの名に頼りて汝らに勸む、おのおの語るところを同じうし、分爭する事なく、同じ心おなじ念にて全く一つになるべし。
hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|
11 わが兄弟よ、クロエの家の者、なんぢらの中に紛爭あることを我に知らせたり。
hE mama bhrAtarO yuSmanmadhyE vivAdA jAtA iti vArttAmahaM klOyyAH parijanai rjnjApitaH|
12 即ち汝 等おのおの『我はパウロに屬す』『われはアポロに』『我はケパに』『我はキリストに』と言ふこれなり。
mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|
13 キリストは分たるる者ならんや、パウロは汝らの爲に十字架につけられしや、汝らパウロの名に頼りてバプテスマを受けしや。
khrISTasya kiM vibhEdaH kRtaH? paulaH kiM yuSmatkRtE kruzE hataH? paulasya nAmnA vA yUyaM kiM majjitAH?
14 我は感謝す、クリスポとガイオとの他には、我なんぢらの中の一人にもバプテスマを施さざりしを。
kriSpagAyau vinA yuSmAkaM madhyE'nyaH kO'pi mayA na majjita iti hEtOraham IzvaraM dhanyaM vadAmi|
15 是わが名に頼りて汝らがバプテスマを受けしと人の言ふ事なからん爲なり。
EtEna mama nAmnA mAnavA mayA majjitA iti vaktuM kEnApi na zakyatE|
16 またステパノの家族にバプテスマを施しし事あり、此の他には我バプテスマを施しし事ありや知らざるなり。
aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcid yanmayA majjitastadahaM na vEdmi|
17 そはキリストの我を遣し給へるはバプテスマを施させん爲にあらず、福音を宣傳へしめんとてなり。而して言の智慧をもつてせず、是キリストの十字架の虚しくならざらん爲なり。
khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|
18 それ十字架の言は亡ぶる者には愚なれど、救はるる我らには神の能力なり。
yatO hEtO ryE vinazyanti tE tAM kruzasya vArttAM pralApamiva manyantE kinjca paritrANaM labhamAnESvasmAsu sA IzvarIyazaktisvarUpA|
19 録して、『われ智者の智慧をほろぼし、慧き者のさときを空しうせん』とあればなり。
tasmAditthaM likhitamAstE, jnjAnavatAntu yat jnjAnaM tanmayA nAzayiSyatE| vilOpayiSyatE tadvad buddhi rbaddhimatAM mayA||
20 智者いづこにか在る、學者いづこにか在る、この世の論者いづこにか在る、神は世の智慧をして愚ならしめ給へるにあらずや。 (aiōn )
jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi? (aiōn )
21 世は己の智慧をもて神を知らず(これ神の智慧に適へるなり)この故に神は宣教の愚をもて、信ずる者を救ふを善しとし給へり。
Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|
22 ユダヤ人は徴を請ひ、ギリシヤ人は智慧を求む。
yihUdIyalOkA lakSaNAni didRkSanti bhinnadEzIyalOkAstu vidyAM mRgayantE,
23 されど我らは十字架に釘けられ給ひしキリストを宣傳ふ。これはユダヤ人に躓物となり、異邦人に愚となれど、
vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,
24 召されたる者にはユダヤ人にもギリシヤ人にも、神の能力また神の智慧たるキリストなり。
kintu yihUdIyAnAM bhinnadEzIyAnAnjca madhyE yE AhUtAstESu sa khrISTa IzvarIyazaktirivEzvarIyajnjAnamiva ca prakAzatE|
25 神の愚は人よりも智く、神の弱は人よりも強ければなり。
yata IzvarE yaH pralApa ArOpyatE sa mAnavAtiriktaM jnjAnamEva yacca daurbbalyam Izvara ArOpyatE tat mAnavAtiriktaM balamEva|
26 兄弟よ、召を蒙れる汝らを見よ、肉によれる智き者おほからず、能力ある者おほからず、貴きもの多からず。
hE bhrAtaraH, AhUtayuSmadgaNO yaSmAbhirAlOkyatAM tanmadhyE sAMsArikajnjAnEna jnjAnavantaH parAkramiNO vA kulInA vA bahavO na vidyantE|
27 されど神は智き者を辱しめんとて世の愚なる者を選び、強き者を辱しめんとて弱き者を選び、
yata IzvarO jnjAnavatastrapayituM mUrkhalOkAn rOcitavAn balAni ca trapayitum IzvarO durbbalAn rOcitavAn|
28 有る者を亡さんとて世の卑しきもの、輕んぜらるる者、すなわち無きが如き者を選び給へり。
tathA varttamAnalOkAn saMsthitibhraSTAn karttum IzvarO jagatO'pakRSTAn hEyAn avarttamAnAMzcAbhirOcitavAn|
tata Izvarasya sAkSAt kEnApyAtmazlAghA na karttavyA|
30 汝らは神に頼りてキリスト・イエスに在り、彼は神に立てられて我らの智慧と義と聖と救贖とになり給へり。
yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|
31 これ『誇る者は主に頼りて誇るべし』と録されたる如くならん爲なり。
ataEva yadvad likhitamAstE tadvat, yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi|