< חזוֹן יוֹחָנָן 22 +
לאחר מכן הוא הראה לי נהר מים חיים, זכים כבדולח, יוצא מכיסא האלוהים והשה | 1 |
anantara. m sa spha. tikavat nirmmalam am. rtatoyasya sroto maam aur"sayat tad ii"svarasya me. sa"saavakasya ca si. mhaasanaat nirgacchati|
וזורם אל הרחוב המרכזי. על כל אחת משתי גדות הנהר היה נטוע עץ־חיים שנושא שנים־עשר סוגי פירות, בכל חודש פרי אחר, ועלי העץ משמשים כתרופה לעמים השונים. | 2 |
nagaryyaa maargamadhye tasyaa nadyaa. h paar"svayoram. rtav. rk. saa vidyante te. saa. m dvaada"saphalaani bhavanti, ekaiko v. rk. sa. h pratimaasa. m svaphala. m phalati tadv. rk. sapatraa. ni caanyajaatiiyaanaam aarogyajanakaani|
בעיר הקודש לא יהיה יותר כל דבר רע וטמא, כי יהיה בה כיסא המלכות של אלוהים והשה, ועבדיו ישרתוהו. | 3 |
apara. m kimapi "saapagrasta. m puna rna bhavi. syati tasyaa madhya ii"svarasya me. sa"saavakasya ca si. mhaasana. m sthaasyati tasya daasaa"sca ta. m sevi. syante|
עבדיו יראו את פניו, ושמו יהיה כתוב על מצחם. | 4 |
tasya vadanadar"sana. m praapsyanti bhaale. su ca tasya naama likhita. m bhavi. syati|
לא יהיה יותר לילה, ולא יהיה צורך בנרות או באור השמש, כי ה׳ אלוהים יאיר להם, והם ימלכו לעולם ועד. (aiōn ) | 5 |
tadaanii. m raatri. h puna rna bhavi. syati yata. h prabhu. h parame"svarastaan diipayi. syati te caanantakaala. m yaavad raajatva. m kari. syante| (aiōn )
”דברים אלה אמיתיים ונכונים“, אמר לי המלאך.”האלוהים אשר מעניק השראה לנביאים שלח את מלאכו להראות לעבדיו את אשר יתרחש בקרוב.“ | 6 |
anantara. m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya. m taani svadaasaan j naapayitu. m pavitrabhavi. syadvaadinaa. m prabhu. h parame"svara. h svaduuta. m pre. sitavaan|
”אני בא במהרה!“אמר ישוע.”ברוכים השומרים את דברי הנבואה של הספר הזה.“ | 7 |
pa"syaaha. m tuur. nam aagacchaami, etadgranthasya bhavi. syadvaakyaani ya. h paalayati sa eva dhanya. h|
אני, יוחנן, שמעתי וראיתי את כל הדברים האלה. כאשר שמעתי וראיתי אותם, נפלתי לרגלי המלאך שהראה לי את כל זאת. כאשר עמדתי להשתחוות לו, | 8 |
yohanaham etaani "srutavaan d. r.s. tavaa. m"scaasmi "srutvaa d. r.s. tvaa ca taddar"sakaduutasya pra. naamaartha. m taccara. nayorantike. apata. m|
הוא עצר בעדי ואמר:”לא, אל תשתחווה לי, כי אני עבד המשיח כמוך, כאחיך המאמינים, כנביאים וככל השומרים את דברי הספר הזה. עליך להשתחוות לאלוהים.“ | 9 |
tata. h sa maam avadat saavadhaano bhava maiva. m k. rru, tvayaa tava bhraat. rbhi rbhavi. syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso. aha. m| tvam ii"svara. m pra. nama|
המלאך הורה לי במפורש:”אל תחתום את הדברים שכתבת, כי קרוב מועד התרחשותם. | 10 |
sa puna rmaam avadat, etadgranthasthabhavi. syadvaakyaani tvayaa na mudraa"nkayitavyaani yata. h samayo nika. tavarttii|
עד אז הגזלן ימשיך לגזול, הטמא ימשיך במעשי טומאתו; הצדיק יוסיף על צדקתו, והקדוש יוסיף על קדושתו.“ | 11 |
adharmmaacaara ita. h paramapyadharmmam aacaratu, amedhyaacaara ita. h paramapyamedhyam aacaratu dharmmaacaara ita. h paramapi dharmmam aacaratu pavitraacaara"sceta. h paramapi pavitram aacaratu|
”אני בא במהרה, “אמר ישוע,”ואביא איתי שכר שאותו אשלם לכל איש כגמולו. | 12 |
pa"syaaha. m tuur. nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha. m maddaatavyaphala. m mama samavartti|
אני האלף והתו, ההתחלה והסוף, הראשון והאחרון.“ | 13 |
aha. m ka. h k. sa"sca prathama. h "se. sa"scaadiranta"sca|
ברוכים המכבסים את גלימותיהם (והשומרים את מצוותיו), על־מנת לזכות בפרי עץ־החיים ולהיכנס לעיר דרך השערים. | 14 |
amutav. rk. sasyaadhikaarapraaptyartha. m dvaarai rnagaraprave"saartha nca ye tasyaaj naa. h paalayanti ta eva dhanyaa. h|
הכלבים, המכשפים, הזונים, הרוצחים, עובדי האלילים, אוהבי השקר והרמאים יישארו מחוץ לעיר. | 15 |
kukkurai rmaayaavibhi. h pu"ngaamibhi rnarahant. rbhi rdevaarccakai. h sarvvairan. rte priiyamaa. nairan. rtaacaaribhi"sca bahi. h sthaatavya. m|
”אני, ישוע, שלחתי את מלאכי אליך כדי לספר דברים אלה לקהילות. אני שורש דויד וצאצאו, אני כוכב נוגה השחר.“ | 16 |
ma. n.dalii. su yu. smabhyamete. saa. m saak. syadaanaartha. m yii"suraha. m svaduuta. m pre. sitavaan, ahameva daayuudo muula. m va. m"sa"sca, aha. m tejomayaprabhaatiiyataaraasvaruupa. h|
”בוא!“קוראים הרוח והכלה. וכל השומע את קריאתם יאמר:”בוא!“בואו, כל הצמאים, שתו את מים־החיים – מתנת חינם לכל מי שרוצה. | 17 |
aatmaa kanyaa ca kathayata. h, tvayaagamyataa. m| "srotaapi vadatu, aagamyataamiti| ya"sca t. r.saartta. h sa aagacchatu ya"scecchati sa vinaa muulya. m jiivanadaayi jala. m g. rhlaatu|
אני מזהיר את כל קוראי הספר הזה: כל המוסיף על הכתוב יוסיף לו אלוהים את המגפות שכתובות בספר הזה! | 18 |
ya. h ka"scid etadgranthasthabhavi. syadvaakyaani "s. r.noti tasmaa aha. m saak. syamida. m dadaami, ka"scid yadyapara. m kimapyete. su yojayati tarhii"svarogranthe. asmin likhitaan da. n.daan tasminneva yojayi. syati|
כל הגורע מדברי הספר הזה, יגרע אלוהים את חלקו מעץ־החיים ומעיר הקודש שנזכרים בספר הזה. | 19 |
yadi ca ka"scid etadgranthasthabhavi. syadvaakyebhya. h kimapyapaharati tarhii"svaro granthe. asmin likhitaat jiivanav. rk. saat pavitranagaraacca tasyaa. m"samapahari. syati|
המעיד עדות זאת אומר:”אכן, אני בא במהרה!“אמן! בואה־נא, אדון ישוע! | 20 |
etat saak. sya. m yo dadaati sa eva vakti satyam aha. m tuur. nam aagacchaami| tathaastu| prabho yii"so, aagamyataa. m bhavataa|
חסד ישוע המשיח אדוננו יהיה עם כל המאמינים. – אמן. | 21 |
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu varttataa. m|aamen|