< חזוֹן יוֹחָנָן 21 >

לאחר מכן ראיתי שמים חדשים וארץ חדשה ללא ימים, כי השמים והארץ שקיימים היום נעלמו. 1
anantara. m naviinam aakaa"sama. n.dala. m naviinaa p. rthivii ca mayaa d. r.s. te yata. h prathamam aakaa"sama. n.dala. m prathamaa p. rthivii ca lopa. m gate samudro. api tata. h para. m na vidyate|
ראיתי גם את עיר הקודש, ירושלים החדשה, יורדת מן השמים מאת אלוהים. היא נראתה הדורה ככלה בחתונתה. 2
apara. m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d. r.s. taa, saa varaaya vibhuu. sitaa kanyeva susajjitaasiit|
שמעתי קול רם מכיסא המלכות:”מעונו של אלוהים הוא בין בני־האדם; אלוהים יחיה איתם והם יהיו לו לעם. 3
anantara. m svargaad e. sa mahaaravo mayaa "sruta. h pa"syaaya. m maanavai. h saarddham ii"svarasyaavaasa. h, sa tai. h saarddha. m vatsyati te ca tasya prajaa bhavi. syanti, ii"svara"sca svaya. m te. saam ii"svaro bhuutvaa tai. h saarddha. m sthaasyati|
הוא ימחה מעיניהם כל דמעה, ולא יהיה יותר מוות, אבל, קריאות צער או כאב. כל אלה ייעלמו לנצח!“ 4
te. saa. m netrebhya"scaa"sruu. ni sarvvaa. nii"svare. na pramaark. syante m. rtyurapi puna rna bhavi. syati "sokavilaapakle"saa api puna rna bhavi. syanti, yata. h prathamaani sarvvaa. ni vyatiitini|
היושב על כיסא המלכות הכריז:”אני עושה הכול חדש!“הוא פנה אלי ואמר:”כתוב את אשר אומר לך, כי דברים אלה נכונים ואמיתיים: 5
apara. m si. mhaasanopavi. s.to jano. avadat pa"syaaha. m sarvvaa. ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|
תם ונשלם! אני האלף והתו – ההתחלה והסוף. את הצמא אשקה ממעיין מי־החיים חינם! 6
pana rmaam avadat samaapta. m, aha. m ka. h k. sa"sca, aham aadiranta"sca ya. h pipaasati tasmaa aha. m jiivanadaayiprasrava. nasya toya. m vinaamuulya. m daasyaami|
המנצח יירש את כל הברכות האלה; אני אהיה לו לאלוהים והוא יהיה לי לבן. 7
yo jayati sa sarvve. saam adhikaarii bhavi. syati, aha nca tasye"svaro bhavi. syaami sa ca mama putro bhavi. syati|
אך מוגי־הלב שמפנים לי את גבם, חסרי האמונה, הפושעים, המושחתים, הרוצחים, הנואפים, עובדי האלילים וכל השקרנים, יושלכו לאגם הבוער באש וגופרית אשר הוא המוות השני.“ (Limnē Pyr g3041 g4442) 8
kintu bhiitaanaam avi"svaasinaa. m gh. r.nyaanaa. m narahant. r.naa. m ve"syaagaaminaa. m mohakaanaa. m devapuujakaanaa. m sarvve. saam an. rtavaadinaa ncaa. m"so vahnigandhakajvalitahrade bhavi. syati, e. sa eva dvitiiyo m. rtyu. h| (Limnē Pyr g3041 g4442)
אחד משבעת המלאכים, שנשאו את שבע הקערות המלאות בשבע המגפות, ניגש אלי ואמר:”בוא איתי ואראה לך את הכלה – את אשת השה.“ 9
anantara. m "se. sasaptada. n.dai. h paripuur. naa. h sapta ka. msaa ye. saa. m saptaduutaanaa. m kare. svaasan te. saameka aagatya maa. m sambhaa. syaavadat, aagacchaaha. m taa. m kanyaam arthato me. sa"saavakasya bhaavibhaaryyaa. m tvaa. m dar"sayaami|
הוא נשא אותי ברוח אל הר גדול וגבוה, והראה לי את ירושלים עיר־הקודש יורדת מן השמים מאת אלוהים. 10
tata. h sa aatmaavi. s.ta. m maam atyucca. m mahaaparvvatame. mka niitve"svarasya sannidhita. h svargaad avarohantii. m yiruu"saalamaakhyaa. m pavitraa. m nagarii. m dar"sitavaan|
העיר הייתה מלאה כבוד אלוהים; היא זרחה והקרינה נוגה כשל אבן יקרה שמבהיקה כבדולח. 11
saa ii"svariiyaprataapavi"si. s.taa tasyaastejo mahaargharatnavad arthata. h suuryyakaantama. nitejastulya. m|
לעיר הייתה חומה גדולה וגבוהה ובה שנים־עשר שערים, ובכל שער עמד מלאך. על השערים היו כתובים שמות שנים־עשר שבטי ישראל. 12
tasyaa. h praaciira. m b. rhad ucca nca tatra dvaada"sa gopuraa. ni santi tadgopuropari dvaada"sa svargaduutaa vidyante tatra ca dvaada"sa naamaanyarthata israayeliiyaanaa. m dvaada"sava. m"saanaa. m naamaani likhitaani|
שלושה שערים היו בצד מזרח, שלושה בצד צפון, שלושה בצד דרום ושלושה בצד מערב. 13
puurvvadi"si trii. ni gopuraa. ni uttaradi"si trii. ni gopuraa. ni dak. si. nadi. si trii. ni gopuraa. ni pa"sciimadi"si ca trii. ni gopuraa. ni santi|
לחומת העיר היו שנים־עשר יסודות ועליהם כתובים שמות שנים־עשר שליחי השה. 14
nagaryyaa. h praaciirasya dvaada"sa muulaani santi tatra me. saa"saavaakasya dvaada"sapreritaanaa. m dvaada"sa naamaani likhitaani|
המלאך אשר דיבר אלי החזיק בידו מכשיר־מדידה עשוי זהב, כדי למדוד את העיר, את שעריה ואת חומתה. 15
anara. m nagaryyaastadiiyagopuraa. naa. m tatpraaciirasya ca maapanaartha. m mayaa sambhaa. samaa. nasya duutasya kare svar. namaya eka. h parimaa. nada. n.da aasiit|
במדדו את העיר הוא נוכח לדעת שצורתה ריבועית – אורכה שווה לרוחבה. למעשה, צורת העיר כקובייה; כל הצלעות שוות – אורך, רוחב וגובה, כל צלע כ־2400 קילומטרים. 16
nagaryyaa aak. rti"scaturasraa tasyaa dairghyaprasthe same| tata. h para. m sa tega parimaa. nada. n.dena taa. m nagarii. m parimitavaan tasyaa. h parimaa. na. m dvaada"sasahasranalvaa. h| tasyaa dairghya. m prastham uccatva nca samaanaani|
המלאך מדד את עובי החומה ונוכח לדעת שעובייה כ־65 מטרים. 17
apara. m sa tasyaa. h praaciira. m parimitavaan tasya maanavaasyaarthato duutasya parimaa. naanusaaratastat catu"scatvaari. m"sadadhikaa"satahastaparimita. m |
העיר עצמה הייתה עשויה זהב טהור ושקוף כזכוכית זכה ועדינה. החומה הייתה עשויה אבן־ישפה יקרה, 18
tasya praaciirasya nirmmiti. h suuryyakaantama. nibhi rnagarii ca nirmmalakaacatulyena "suddhasuvar. nena nirmmitaa|
ובנויה של שתים־עשרה שכבות של אבני־יסוד משובצות באבני־חן יקרות. אבן היסוד הראשונה משובצת בישפה אבן היסוד השנייה משובצת בספיר אבן היסוד השלישית משובצת בשבו אבן היסוד הרביעית משובצת בברקת 19
nagaryyaa. h praaciirasya muulaani ca sarvvavidhamahaarghama. nibhi rbhuu. sitaani| te. saa. m prathama. m bhittimuula. m suuryyakaantasya, dvitiiya. m niilasya, t. rtiiya. m taamrama. ne. h, caturtha. m marakatasya,
אבן היסוד החמישית משובצת ביהלום אבן היסוד השישית משובצת באודם אבן היסוד השביעית משובצת בתרשיש אבן היסוד השמינית משובצת בשוהם אבן היסוד התשיעית משובצת בפטדה אבן היסוד העשירית משובצת בנופך אבן היסוד האחת־עשרה משובצת בלשם אבן היסוד השתים־עשרה משובצת באחלמה. 20
pa ncama.m vaiduuryyasya, sa.s.tha.m "so.naratnasya, saptama.m candrakaantasya, a.s.tama.m gomedasya, navama.m padmaraagasya, da"sama.m la"suuniiyasya, ekaada"sa.m.serojasya, dvaada"sa.m mar.tii.sma.ne"scaasti|
שנים־עשר השערים היו שתים־עשרה פנינים – כל שער פנינה. רחובה המרכזי של העיר מרוצף זהב טהור ושקוף כזכוכית. 21
dvaada"sagopuraa. ni dvaada"samuktaabhi rnirmmitaani, ekaika. m gopuram ekaikayaa muktayaa k. rta. m nagaryyaa mahaamaarga"scaacchakaacavat nirmmalasuvar. nena nirmmita. m|
לא הבחנתי בהיכל בעיר, כי היכל העיר הוא ה׳ אלוהי צבאות והשה. 22
tasyaa antara ekamapi mandira. m mayaa na d. r.s. ta. m sata. h sarvva"saktimaan prabhu. h parame"svaro me. sa"saavaka"sca svaya. m tasya mandira. m|
העיר הנפלאה הזאת אינה זקוקה לאור השמש או לאור הירח, שכן כבוד אלוהים וכבוד השה מאירים אותה באור רב. 23
tasyai nagaryyai diiptidaanaartha. m suuryyaacandramaso. h prayojana. m naasti yata ii"svarasya prataapastaa. m diipayati me. sa"saavaka"sca tasyaa jyotirasti|
עמי העולם יחיו לאורה, ומלכי העולם יביאו אליה את כבודם ותפארתם. 24
paritraa. napraaptalokanivahaa"sca tasyaa aaloke gamanaagamane kurvvanti p. rthivyaa raajaana"sca svakiiya. m prataapa. m gaurava nca tanmadhyam aanayanti|
שערי העיר לא ייסגרו לעולם; הם יהיו פתוחים כל היום, כי לא יהיה לילה בעיר. 25
tasyaa dvaaraa. ni divaa kadaapi na rotsyante ni"saapi tatra na bhavi. syati|
כבודם ותפארתם של כל העמים יובאו אליה. 26
sarvvajaatiinaa. m gauravaprataapau tanmadhyam aane. syete|
עיר זאת תהיה קדושה וטהורה; לא יהיה בתוכה כל דבר טמא, לא יהיו בה חוטאים, שקרנים, נואפים ופושעים. רק הכתובים בספר־החיים של השה ייכנסו לעיר. 27
parantvapavitra. m gh. r.nyak. rd an. rtak. rd vaa kimapi tanmadhya. m na pravek. syati me. sa"saavakasya jiivanapustake ye. saa. m naamaani likhitaani kevala. m ta eva pravek. syanti|

< חזוֹן יוֹחָנָן 21 >