< Προς Τιτον 1 >
1 Παῦλος δοῦλος θεοῦ, ἀπόστολος δὲ Ἰησοῦ Χριστοῦ κατὰ πίστιν ἐκλεκτῶν θεοῦ καὶ ἐπίγνωσιν ἀληθείας τῆς κατʼ εὐσέβειαν
anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana. m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha. m (aiōnios )
2 ἐπʼ ἐλπίδι ζωῆς αἰωνίου, ἣν ἐπηγγείλατο ὁ ἀψευδὴς θεὸς πρὸ χρόνων αἰωνίων (aiōnios )
yii"sukhrii. s.tasya prerita ii"svarasya daasa. h paulo. aha. m saadhaara. navi"svaasaat mama prak. rta. m dharmmaputra. m tiita. m prati likhami|
3 ἐφανέρωσεν δὲ καιροῖς ἰδίοις, τὸν λόγον αὐτοῦ ἐν κηρύγματι ὃ ἐπιστεύθην ἐγὼ κατʼ ἐπιταγὴν τοῦ σωτῆρος ἡμῶν θεοῦ,
ni. skapa. ta ii"svara aadikaalaat puurvva. m tat jiivana. m pratij naatavaan svaniruupitasamaye ca gho. sa. nayaa tat prakaa"sitavaan|
4 Τίτῳ γνησίῳ τέκνῳ κατὰ κοινὴν πίστιν· χάρις ⸀καὶεἰρήνη ἀπὸ θεοῦ πατρὸς καὶ ⸂Χριστοῦ Ἰησοῦ τοῦ σωτῆρος ἡμῶν.
mama traaturii"svarasyaaj nayaa ca tasya gho. sa. na. m mayi samarpitam abhuut| asmaaka. m taata ii"svara. h paritraataa prabhu ryii"sukhrii. s.ta"sca tubhyam anugraha. m dayaa. m "saanti nca vitaratu|
5 Τούτου χάριν ⸀ἀπέλιπόνσε ἐν Κρήτῃ ἵνα τὰ λείποντα ἐπιδιορθώσῃ, καὶ καταστήσῃς κατὰ πόλιν πρεσβυτέρους, ὡς ἐγώ σοι διεταξάμην,
tva. m yad asampuur. nakaaryyaa. ni sampuuraye rmadiiyaade"saacca pratinagara. m praaciinaga. naan niyojayestadarthamaha. m tvaa. m kriityupadviipe sthaapayitvaa gatavaan|
6 εἴ τίς ἐστιν ἀνέγκλητος, μιᾶς γυναικὸς ἀνήρ, τέκνα ἔχων πιστά, μὴ ἐν κατηγορίᾳ ἀσωτίας ἢ ἀνυπότακτα.
tasmaad yo naro. anindita ekasyaa yo. sita. h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do. se. naaliptaanaa nca santaanaanaa. m janako bhavati sa eva yogya. h|
7 δεῖ γὰρ τὸν ἐπίσκοπον ἀνέγκλητον εἶναι ὡς θεοῦ οἰκονόμον, μὴ αὐθάδη, μὴ ὀργίλον, μὴ πάροινον, μὴ πλήκτην, μὴ αἰσχροκερδῆ,
yato hetoradyak. se. ne"svarasya g. rhaadyak. se. nevaanindaniiyena bhavitavya. m| tena svecchaacaari. naa krodhinaa paanaasaktena prahaarake. na lobhinaa vaa na bhavitavya. m
8 ἀλλὰ φιλόξενον, φιλάγαθον, σώφρονα, δίκαιον, ὅσιον, ἐγκρατῆ,
kintvatithisevakena sallokaanuraagi. naa viniitena nyaayyena dhaarmmike. na jitendriye. na ca bhavitavya. m,
9 ἀντεχόμενον τοῦ κατὰ τὴν διδαχὴν πιστοῦ λόγου, ἵνα δυνατὸς ᾖ καὶ παρακαλεῖν ἐν τῇ διδασκαλίᾳ τῇ ὑγιαινούσῃ καὶ τοὺς ἀντιλέγοντας ἐλέγχειν.
upade"se ca vi"svasta. m vaakya. m tena dhaaritavya. m yata. h sa yad yathaarthenopade"sena lokaan vinetu. m vighnakaari. na"sca niruttaraan karttu. m "saknuyaat tad aava"syaka. m|
10 Εἰσὶν γὰρ πολλοὶ ⸀καὶἀνυπότακτοι, ματαιολόγοι καὶ φρεναπάται, μάλιστα οἱ ἐκ ⸀τῆςπεριτομῆς,
yataste bahavo. avaadhyaa anarthakavaakyavaadina. h prava ncakaa"sca santi vi"se. sata"schinnatvacaa. m madhye kecit taad. r"saa lokaa. h santi|
11 οὓς δεῖ ἐπιστομίζειν, οἵτινες ὅλους οἴκους ἀνατρέπουσιν διδάσκοντες ἃ μὴ δεῖ αἰσχροῦ κέρδους χάριν.
te. saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik. sayanto nikhilaparivaaraa. naa. m sumati. m naa"sayanti|
12 εἶπέν τις ἐξ αὐτῶν, ἴδιος αὐτῶν προφήτης, Κρῆτες ἀεὶ ψεῦσται, κακὰ θηρία, γαστέρες ἀργαί·
te. saa. m svade"siiya eko bhavi. syadvaadii vacanamidamuktavaan, yathaa, kriitiiyamaanavaa. h sarvve sadaa kaapa. tyavaadina. h| hi. msrajantusamaanaaste. alasaa"scodarabhaarata. h||
13 ἡ μαρτυρία αὕτη ἐστὶν ἀληθής. διʼ ἣν αἰτίαν ἔλεγχε αὐτοὺς ἀποτόμως, ἵνα ὑγιαίνωσιν ἐν τῇ πίστει,
saak. syametat tathya. m, ato hetostva. m taan gaa. dha. m bhartsaya te ca yathaa vi"svaase svasthaa bhaveyu
14 μὴ προσέχοντες Ἰουδαϊκοῖς μύθοις καὶ ἐντολαῖς ἀνθρώπων ἀποστρεφομένων τὴν ἀλήθειαν.
ryihuudiiyopaakhyaane. su satyamatabhra. s.taanaa. m maanavaanaam aaj naasu ca manaa. msi na nive"sayeyustathaadi"sa|
15 ⸀πάντακαθαρὰ τοῖς καθαροῖς· τοῖς δὲ μεμιαμμένοις καὶ ἀπίστοις οὐδὲν καθαρόν, ἀλλὰ μεμίανται αὐτῶν καὶ ὁ νοῦς καὶ ἡ συνείδησις.
"suciinaa. m k. rte sarvvaa. nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k. rte "suci kimapi na bhavati yataste. saa. m buddhaya. h sa. mvedaa"sca kala"nkitaa. h santi|
16 θεὸν ὁμολογοῦσιν εἰδέναι, τοῖς δὲ ἔργοις ἀρνοῦνται, βδελυκτοὶ ὄντες καὶ ἀπειθεῖς καὶ πρὸς πᾶν ἔργον ἀγαθὸν ἀδόκιμοι.
ii"svarasya j naana. m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi. na. h sarvvasatkarmma. na"scaayogyaa. h santi|