< Προς Φιλημονα 1 >
1 Παῦλος δέσμιος Χριστοῦ Ἰησοῦ καὶ Τιμόθεος ὁ ἀδελφὸς Φιλήμονι τῷ ἀγαπητῷ καὶ συνεργῷ ἡμῶν
khrii. s.tasya yii"so rbandidaasa. h paulastiithiyanaamaa bhraataa ca priya. m sahakaari. na. m philiimona. m
2 καὶ Ἀπφίᾳ τῇ ⸀ἀδελφῇκαὶ Ἀρχίππῳ τῷ συστρατιώτῃ ἡμῶν καὶ τῇ κατʼ οἶκόν σου ἐκκλησίᾳ·
priyaam aappiyaa. m sahasenaam aarkhippa. m philiimonasya g. rhe sthitaa. m samiti nca prati patra. m likhata. h|
3 χάρις ὑμῖν καὶ εἰρήνη ἀπὸ θεοῦ πατρὸς ἡμῶν καὶ κυρίου Ἰησοῦ Χριστοῦ.
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan prati "saantim anugraha nca kriyaastaa. m|
4 Εὐχαριστῶ τῷ θεῷ μου πάντοτε μνείαν σου ποιούμενος ἐπὶ τῶν προσευχῶν μου,
prabhu. m yii"su. m prati sarvvaan pavitralokaan prati ca tava premavi"svaasayo rv. rttaanta. m ni"samyaaha. m
5 ἀκούων σου τὴν ἀγάπην καὶ τὴν πίστιν ἣν ἔχεις ⸀πρὸςτὸν κύριον Ἰησοῦν καὶ εἰς πάντας τοὺς ἁγίους,
praarthanaasamaye tava naamoccaarayan nirantara. m mame"svara. m dhanya. m vadaami|
6 ὅπως ἡ κοινωνία τῆς πίστεώς σου ἐνεργὴς γένηται ἐν ἐπιγνώσει παντὸς ἀγαθοῦ ⸀τοῦἐν ἡμῖν εἰς ⸀Χριστόν
asmaasu yadyat saujanya. m vidyate tat sarvva. m khrii. s.ta. m yii"su. m yat prati bhavatiiti j naanaaya tava vi"svaasamuulikaa daana"siilataa yat saphalaa bhavet tadaham icchaami|
7 ⸀χαρὰνγὰρ ⸂πολλὴν ἔσχον καὶ παράκλησιν ἐπὶ τῇ ἀγάπῃ σου, ὅτι τὰ σπλάγχνα τῶν ἁγίων ἀναπέπαυται διὰ σοῦ, ἀδελφέ.
he bhraata. h, tvayaa pavitralokaanaa. m praa. na aapyaayitaa abhavan etasmaat tava premnaasmaaka. m mahaan aananda. h saantvanaa ca jaata. h|
8 Διό, πολλὴν ἐν Χριστῷ παρρησίαν ἔχων ἐπιτάσσειν σοι τὸ ἀνῆκον,
tvayaa yat karttavya. m tat tvaam aaj naapayitu. m yadyapyaha. m khrii. s.tenaatiivotsuko bhaveya. m tathaapi v. rddha
9 διὰ τὴν ἀγάπην μᾶλλον παρακαλῶ, τοιοῦτος ὢν ὡς Παῦλος πρεσβύτης νυνὶ δὲ καὶ δέσμιος ⸂Χριστοῦ Ἰησοῦ—
idaanii. m yii"sukhrii. s.tasya bandidaasa"scaivambhuuto ya. h paula. h so. aha. m tvaa. m vinetu. m vara. m manye|
10 παρακαλῶ σε περὶ τοῦ ἐμοῦ τέκνου, ὃν ἐγέννησα ἐν τοῖς ⸀δεσμοῖςὈνήσιμον,
ata. h "s. r"nkhalabaddho. aha. m yamajanaya. m ta. m madiiyatanayam onii. simam adhi tvaa. m vinaye|
11 τόν ποτέ σοι ἄχρηστον νυνὶ ⸀δὲσοὶ καὶ ἐμοὶ εὔχρηστον,
sa puurvva. m tavaanupakaaraka aasiit kintvidaanii. m tava mama copakaarii bhavati|
12 ὃν ἀνέπεμψά ⸂σοι αὐτόν, τοῦτʼ ἔστιν τὰ ἐμὰ σπλάγχνα·
tamevaaha. m tava samiipa. m pre. sayaami, ato madiiyapraa. nasvaruupa. h sa tvayaanug. rhyataa. m|
13 ὃν ἐγὼ ἐβουλόμην πρὸς ἐμαυτὸν κατέχειν, ἵνα ὑπὲρ σοῦ ⸂μοι διακονῇ ἐν τοῖς δεσμοῖς τοῦ εὐαγγελίου,
susa. mvaadasya k. rte "s. r"nkhalabaddho. aha. m paricaarakamiva ta. m svasannidhau varttayitum aiccha. m|
14 χωρὶς δὲ τῆς σῆς γνώμης οὐδὲν ἠθέλησα ποιῆσαι, ἵνα μὴ ὡς κατὰ ἀνάγκην τὸ ἀγαθόν σου ᾖ ἀλλὰ κατὰ ἑκούσιον·
kintu tava saujanya. m yad balena na bhuutvaa svecchaayaa. h phala. m bhavet tadartha. m tava sammati. m vinaa kimapi karttavya. m naamanye|
15 τάχα γὰρ διὰ τοῦτο ἐχωρίσθη πρὸς ὥραν ἵνα αἰώνιον αὐτὸν ἀπέχῃς, (aiōnios )
ko jaanaati k. sa. nakaalaartha. m tvattastasya vicchedo. abhavad etasyaayam abhipraayo yat tvam anantakaalaartha. m ta. m lapsyase (aiōnios )
16 οὐκέτι ὡς δοῦλον ἀλλὰ ὑπὲρ δοῦλον, ἀδελφὸν ἀγαπητόν, μάλιστα ἐμοί, πόσῳ δὲ μᾶλλον σοὶ καὶ ἐν σαρκὶ καὶ ἐν κυρίῳ.
puna rdaasamiva lapsyase tannahi kintu daasaat "sre. s.tha. m mama priya. m tava ca "saariirikasambandhaat prabhusambandhaacca tato. adhika. m priya. m bhraataramiva|
17 Εἰ οὖν με ἔχεις κοινωνόν, προσλαβοῦ αὐτὸν ὡς ἐμέ.
ato heto ryadi maa. m sahabhaagina. m jaanaasi tarhi maamiva tamanug. rhaa. na|
18 εἰ δέ τι ἠδίκησέν σε ἢ ὀφείλει, τοῦτο ἐμοὶ ⸀ἐλλόγα
tena yadi tava kimapyaparaaddha. m tubhya. m kimapi dhaaryyate vaa tarhi tat mameti viditvaa ga. naya|
19 ἐγὼ Παῦλος ἔγραψα τῇ ἐμῇ χειρί, ἐγὼ ἀποτίσω· ἵνα μὴ λέγω σοι ὅτι καὶ σεαυτόν μοι προσοφείλεις.
aha. m tat pari"sotsyaami, etat paulo. aha. m svahastena likhaami, yatastva. m svapraa. naan api mahya. m dhaarayasi tad vaktu. m necchaami|
20 ναί, ἀδελφέ, ἐγώ σου ὀναίμην ἐν κυρίῳ· ἀνάπαυσόν μου τὰ σπλάγχνα ἐν ⸀Χριστῷ
bho bhraata. h, prabho. h k. rte mama vaa nchaa. m puuraya khrii. s.tasya k. rte mama praa. naan aapyaayaya|
21 πεποιθὼς τῇ ὑπακοῇ σου ἔγραψά σοι, εἰδὼς ὅτι καὶ ὑπὲρ ⸀ἃλέγω ποιήσεις.
tavaaj naagraahitve vi"svasya mayaa etat likhyate mayaa yaducyate tato. adhika. m tvayaa kaari. syata iti jaanaami|
22 ἅμα δὲ καὶ ἑτοίμαζέ μοι ξενίαν, ἐλπίζω γὰρ ὅτι διὰ τῶν προσευχῶν ὑμῶν χαρισθήσομαι ὑμῖν.
tatkara. nasamaye madarthamapi vaasag. rha. m tvayaa sajjiikriyataa. m yato yu. smaaka. m praarthanaanaa. m phalaruupo vara ivaaha. m yu. smabhya. m daayi. sye mameti pratyaa"saa jaayate|
23 ⸀Ἀσπάζεταίσε Ἐπαφρᾶς ὁ συναιχμάλωτός μου ἐν Χριστῷ Ἰησοῦ,
khrii. s.tasya yii"saa. h k. rte mayaa saha bandiripaaphraa
24 Μᾶρκος, Ἀρίσταρχος, Δημᾶς, Λουκᾶς, οἱ συνεργοί μου.
mama sahakaari. no maarka aari. s.taarkho diimaa luuka"sca tvaa. m namaskaara. m vedayanti|
25 Ἡ χάρις τοῦ ⸀κυρίουἸησοῦ Χριστοῦ μετὰ τοῦ πνεύματος ⸀ὑμῶν
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraho yu. smaakam aatmanaa saha bhuuyaat| aamen|