< Προς Φιλημονα 1 >

1 Παῦλος δέσμιος Χριστοῦ Ἰησοῦ καὶ Τιμόθεος ὁ ἀδελφὸς Φιλήμονι τῷ ἀγαπητῷ καὶ συνεργῷ ἡμῶν
khrii. s.tasya yii"so rbandidaasa. h paulastiithiyanaamaa bhraataa ca priya. m sahakaari. na. m philiimona. m
2 καὶ Ἀπφίᾳ τῇ ⸀ἀδελφῇκαὶ Ἀρχίππῳ τῷ συστρατιώτῃ ἡμῶν καὶ τῇ κατʼ οἶκόν σου ἐκκλησίᾳ·
priyaam aappiyaa. m sahasenaam aarkhippa. m philiimonasya g. rhe sthitaa. m samiti nca prati patra. m likhata. h|
3 χάρις ὑμῖν καὶ εἰρήνη ἀπὸ θεοῦ πατρὸς ἡμῶν καὶ κυρίου Ἰησοῦ Χριστοῦ.
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaan prati "saantim anugraha nca kriyaastaa. m|
4 Εὐχαριστῶ τῷ θεῷ μου πάντοτε μνείαν σου ποιούμενος ἐπὶ τῶν προσευχῶν μου,
prabhu. m yii"su. m prati sarvvaan pavitralokaan prati ca tava premavi"svaasayo rv. rttaanta. m ni"samyaaha. m
5 ἀκούων σου τὴν ἀγάπην καὶ τὴν πίστιν ἣν ἔχεις ⸀πρὸςτὸν κύριον Ἰησοῦν καὶ εἰς πάντας τοὺς ἁγίους,
praarthanaasamaye tava naamoccaarayan nirantara. m mame"svara. m dhanya. m vadaami|
6 ὅπως ἡ κοινωνία τῆς πίστεώς σου ἐνεργὴς γένηται ἐν ἐπιγνώσει παντὸς ἀγαθοῦ ⸀τοῦἐν ἡμῖν εἰς ⸀Χριστόν
asmaasu yadyat saujanya. m vidyate tat sarvva. m khrii. s.ta. m yii"su. m yat prati bhavatiiti j naanaaya tava vi"svaasamuulikaa daana"siilataa yat saphalaa bhavet tadaham icchaami|
7 ⸀χαρὰνγὰρ ⸂πολλὴν ἔσχον καὶ παράκλησιν ἐπὶ τῇ ἀγάπῃ σου, ὅτι τὰ σπλάγχνα τῶν ἁγίων ἀναπέπαυται διὰ σοῦ, ἀδελφέ.
he bhraata. h, tvayaa pavitralokaanaa. m praa. na aapyaayitaa abhavan etasmaat tava premnaasmaaka. m mahaan aananda. h saantvanaa ca jaata. h|
8 Διό, πολλὴν ἐν Χριστῷ παρρησίαν ἔχων ἐπιτάσσειν σοι τὸ ἀνῆκον,
tvayaa yat karttavya. m tat tvaam aaj naapayitu. m yadyapyaha. m khrii. s.tenaatiivotsuko bhaveya. m tathaapi v. rddha
9 διὰ τὴν ἀγάπην μᾶλλον παρακαλῶ, τοιοῦτος ὢν ὡς Παῦλος πρεσβύτης νυνὶ δὲ καὶ δέσμιος ⸂Χριστοῦ Ἰησοῦ—
idaanii. m yii"sukhrii. s.tasya bandidaasa"scaivambhuuto ya. h paula. h so. aha. m tvaa. m vinetu. m vara. m manye|
10 παρακαλῶ σε περὶ τοῦ ἐμοῦ τέκνου, ὃν ἐγέννησα ἐν τοῖς ⸀δεσμοῖςὈνήσιμον,
ata. h "s. r"nkhalabaddho. aha. m yamajanaya. m ta. m madiiyatanayam onii. simam adhi tvaa. m vinaye|
11 τόν ποτέ σοι ἄχρηστον νυνὶ ⸀δὲσοὶ καὶ ἐμοὶ εὔχρηστον,
sa puurvva. m tavaanupakaaraka aasiit kintvidaanii. m tava mama copakaarii bhavati|
12 ὃν ἀνέπεμψά ⸂σοι αὐτόν, τοῦτʼ ἔστιν τὰ ἐμὰ σπλάγχνα·
tamevaaha. m tava samiipa. m pre. sayaami, ato madiiyapraa. nasvaruupa. h sa tvayaanug. rhyataa. m|
13 ὃν ἐγὼ ἐβουλόμην πρὸς ἐμαυτὸν κατέχειν, ἵνα ὑπὲρ σοῦ ⸂μοι διακονῇ ἐν τοῖς δεσμοῖς τοῦ εὐαγγελίου,
susa. mvaadasya k. rte "s. r"nkhalabaddho. aha. m paricaarakamiva ta. m svasannidhau varttayitum aiccha. m|
14 χωρὶς δὲ τῆς σῆς γνώμης οὐδὲν ἠθέλησα ποιῆσαι, ἵνα μὴ ὡς κατὰ ἀνάγκην τὸ ἀγαθόν σου ᾖ ἀλλὰ κατὰ ἑκούσιον·
kintu tava saujanya. m yad balena na bhuutvaa svecchaayaa. h phala. m bhavet tadartha. m tava sammati. m vinaa kimapi karttavya. m naamanye|
15 τάχα γὰρ διὰ τοῦτο ἐχωρίσθη πρὸς ὥραν ἵνα αἰώνιον αὐτὸν ἀπέχῃς, (aiōnios g166)
ko jaanaati k. sa. nakaalaartha. m tvattastasya vicchedo. abhavad etasyaayam abhipraayo yat tvam anantakaalaartha. m ta. m lapsyase (aiōnios g166)
16 οὐκέτι ὡς δοῦλον ἀλλὰ ὑπὲρ δοῦλον, ἀδελφὸν ἀγαπητόν, μάλιστα ἐμοί, πόσῳ δὲ μᾶλλον σοὶ καὶ ἐν σαρκὶ καὶ ἐν κυρίῳ.
puna rdaasamiva lapsyase tannahi kintu daasaat "sre. s.tha. m mama priya. m tava ca "saariirikasambandhaat prabhusambandhaacca tato. adhika. m priya. m bhraataramiva|
17 Εἰ οὖν με ἔχεις κοινωνόν, προσλαβοῦ αὐτὸν ὡς ἐμέ.
ato heto ryadi maa. m sahabhaagina. m jaanaasi tarhi maamiva tamanug. rhaa. na|
18 εἰ δέ τι ἠδίκησέν σε ἢ ὀφείλει, τοῦτο ἐμοὶ ⸀ἐλλόγα
tena yadi tava kimapyaparaaddha. m tubhya. m kimapi dhaaryyate vaa tarhi tat mameti viditvaa ga. naya|
19 ἐγὼ Παῦλος ἔγραψα τῇ ἐμῇ χειρί, ἐγὼ ἀποτίσω· ἵνα μὴ λέγω σοι ὅτι καὶ σεαυτόν μοι προσοφείλεις.
aha. m tat pari"sotsyaami, etat paulo. aha. m svahastena likhaami, yatastva. m svapraa. naan api mahya. m dhaarayasi tad vaktu. m necchaami|
20 ναί, ἀδελφέ, ἐγώ σου ὀναίμην ἐν κυρίῳ· ἀνάπαυσόν μου τὰ σπλάγχνα ἐν ⸀Χριστῷ
bho bhraata. h, prabho. h k. rte mama vaa nchaa. m puuraya khrii. s.tasya k. rte mama praa. naan aapyaayaya|
21 πεποιθὼς τῇ ὑπακοῇ σου ἔγραψά σοι, εἰδὼς ὅτι καὶ ὑπὲρ ⸀ἃλέγω ποιήσεις.
tavaaj naagraahitve vi"svasya mayaa etat likhyate mayaa yaducyate tato. adhika. m tvayaa kaari. syata iti jaanaami|
22 ἅμα δὲ καὶ ἑτοίμαζέ μοι ξενίαν, ἐλπίζω γὰρ ὅτι διὰ τῶν προσευχῶν ὑμῶν χαρισθήσομαι ὑμῖν.
tatkara. nasamaye madarthamapi vaasag. rha. m tvayaa sajjiikriyataa. m yato yu. smaaka. m praarthanaanaa. m phalaruupo vara ivaaha. m yu. smabhya. m daayi. sye mameti pratyaa"saa jaayate|
23 ⸀Ἀσπάζεταίσε Ἐπαφρᾶς ὁ συναιχμάλωτός μου ἐν Χριστῷ Ἰησοῦ,
khrii. s.tasya yii"saa. h k. rte mayaa saha bandiripaaphraa
24 Μᾶρκος, Ἀρίσταρχος, Δημᾶς, Λουκᾶς, οἱ συνεργοί μου.
mama sahakaari. no maarka aari. s.taarkho diimaa luuka"sca tvaa. m namaskaara. m vedayanti|
25 Ἡ χάρις τοῦ ⸀κυρίουἸησοῦ Χριστοῦ μετὰ τοῦ πνεύματος ⸀ὑμῶν
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraho yu. smaakam aatmanaa saha bhuuyaat| aamen|

< Προς Φιλημονα 1 >