< Κατα Ιωαννην 5 >
1 Μετὰ ταῦτα ἦν ἡ ἑορτὴ τῶν Ἰουδαίων, καὶ ἀνέβη ὁ Ἰησοῦς εἰς Ἱεροσόλυμα.
tata. h para. m yihuudiiyaanaam utsava upasthite yii"su ryiruu"saalama. m gatavaan|
2 ἔστι δὲ ἐν τοῖς Ἱεροσολύμοις ἐπὶ τῇ προβατικῇ κολυμβήθρα, ἡ ἐπιλεγομένη Ἑβραϊστὶ Βηθεσδά, πέντε στοὰς ἔχουσα.
tasminnagare me. sanaamno dvaarasya samiipe ibriiyabhaa. sayaa baithesdaa naamnaa pi. skari. nii pa ncagha. t.tayuktaasiit|
3 ἐν ταύταις κατέκειτο πλῆθος πολὺ τῶν ἀσθενούντων, τυφλῶν, χωλῶν, ξηρῶν, ἐκδεχομένων τὴν τοῦ ὕδατος κίνησιν.
tasyaaste. su gha. t.te. su kilaalakampanam apek. sya andhakha nca"su. skaa"ngaadayo bahavo rogi. na. h patantasti. s.thanti sma|
4 ἄγγελος γὰρ κατὰ καιρὸν κατέβαινεν ἐν τῇ κολυμβήθρᾳ, καὶ ἐταράσσετο τὸ ὕδωρ· ὁ οὖν πρῶτος ἐμβὰς μετὰ τὴν ταραχὴν τοῦ ὕδατος ὑγιὴς ἐγίνετο ᾧ δήποτε κατείχετο νοσήματι.
yato vi"se. sakaale tasya saraso vaari svargiiyaduuta etyaakampayat tatkiilaalakampanaat para. m ya. h ka"scid rogii prathama. m paaniiyamavaarohat sa eva tatk. sa. naad rogamukto. abhavat|
5 ἦν δέ τις ἄνθρωπος ἐκεῖ τριάκοντα καὶ ὀκτὼ ἔτη ἔχων ἐν τῇ ἀσθενείᾳ αὐτοῦ.
tadaa. s.taatri. m"sadvar. saa. ni yaavad rogagrasta ekajanastasmin sthaane sthitavaan|
6 τοῦτον ἰδὼν ὁ Ἰησοῦς κατακείμενον, καὶ γνοὺς ὅτι πολὺν ἤδη χρόνον ἔχει, λέγει αὐτῷ· θέλεις ὑγιὴς γενέσθαι;
yii"susta. m "sayita. m d. r.s. tvaa bahukaalikarogiiti j naatvaa vyaah. rtavaan tva. m ki. m svastho bubhuu. sasi?
7 ἀπεκρίθη αὐτῷ ὁ ἀσθενῶν· Κύριε, ἄνθρωπον οὐκ ἔχω, ἵνα ὅταν ταραχθῇ τὸ ὕδωρ, βάλῃ με εἰς τὴν κολυμβήθραν· ἐν ᾧ δὲ ἔρχομαι ἐγώ, ἄλλος πρὸ ἐμοῦ καταβαίνει.
tato rogii kathitavaan he maheccha yadaa kiilaala. m kampate tadaa maa. m pu. skari. niim avarohayitu. m mama kopi naasti, tasmaan mama gamanakaale ka"scidanyo. agro gatvaa avarohati|
8 λέγει αὐτῷ ὁ Ἰησοῦς· ἔγειρε, ἆρον τὸν κράβαττόν σου καὶ περιπάτει.
tadaa yii"surakathayad utti. s.tha, tava "sayyaamuttolya g. rhiitvaa yaahi|
9 καὶ εὐθέως ἐγένετο ὑγιὴς ὁ ἄνθρωπος, καὶ ἦρε τὸν κράβαττον αὐτοῦ καὶ περιεπάτει. ἦν δὲ σάββατον ἐν ἐκείνῃ τῇ ἡμέρᾳ.
sa tatk. sa. naat svastho bhuutvaa "sayyaamuttolyaadaaya gatavaan kintu taddina. m vi"sraamavaara. h|
10 ἔλεγον οὖν οἱ Ἰουδαῖοι τῷ τεθεραπευμένῳ· σάββατόν ἐστιν· οὐκ ἔξεστί σοι ἆραι τὸν κράβαττον.
tasmaad yihuudiiyaa. h svastha. m nara. m vyaaharan adya vi"sraamavaare "sayaniiyamaadaaya na yaatavyam|
11 ἀπεκρίθη αὐτοῖς· ὁ ποιήσας με ὑγιῆ, ἐκεῖνός μοι εἶπεν· ἆρον τὸν κράβαττόν σου καὶ περιπάτει.
tata. h sa pratyavocad yo maa. m svastham akaar. siit "sayaniiyam uttolyaadaaya yaatu. m maa. m sa evaadi"sat|
12 ἠρώτησαν οὖν αὐτόν· τίς ἐστιν ὁ ἄνθρωπος ὁ εἰπών σοι, ἆρον τὸν κράβαττόν σου καὶ περιπάτει;
tadaa te. ap. rcchan "sayaniiyam uttolyaadaaya yaatu. m ya aaj naapayat sa ka. h?
13 ὁ δὲ ἰαθεὶς οὐκ ᾔδει τίς ἐστιν· ὁ γὰρ Ἰησοῦς ἐξένευσεν ὄχλου ὄντος ἐν τῷ τόπῳ.
kintu sa ka iti svasthiibhuuto naajaanaad yatastasmin sthaane janataasattvaad yii"su. h sthaanaantaram aagamat|
14 μετὰ ταῦτα εὑρίσκει αὐτὸν ὁ Ἰησοῦς ἐν τῷ ἱερῷ καὶ εἶπεν αὐτῷ· ἴδε ὑγιὴς γέγονας· μηκέτι ἁμάρτανε, ἵνα μὴ χεῖρόν σοί τι γένηται.
tata. h para. m ye"su rmandire ta. m nara. m saak. saatpraapyaakathayat pa"syedaaniim anaamayo jaatosi yathaadhikaa durda"saa na gha. tate taddheto. h paapa. m karmma punarmaakaar. sii. h|
15 ἀπῆλθεν ὁ ἄνθρωπος καὶ ἀνήγγειλε τοῖς Ἰουδαίοις ὅτι Ἰησοῦς ἐστιν ὁ ποιήσας αὐτὸν ὑγιῆ.
tata. h sa gatvaa yihuudiiyaan avadad yii"su rmaam arogi. nam akaar. siit|
16 Καὶ διὰ τοῦτο ἐδίωκον τὸν Ἰησοῦν οἱ Ἰουδαῖοι καὶ ἐζήτουν αὐτὸν ἀποκτεῖναι, ὅτι ταῦτα ἐποίει ἐν σαββάτῳ.
tato yii"su rvi"sraamavaare karmmed. r"sa. m k. rtavaan iti heto ryihuudiiyaasta. m taa. dayitvaa hantum ace. s.tanta|
17 ὁ δὲ Ἰησοῦς ἀπεκρίνατο αὐτοῖς· ὁ πατήρ μου ἕως ἄρτι ἐργάζεται, κἀγὼ ἐργάζομαι.
yii"sustaanaakhyat mama pitaa yat kaaryya. m karoti tadanuruupam ahamapi karoti|
18 διὰ τοῦτο οὖν μᾶλλον ἐζήτουν αὐτὸν οἱ Ἰουδαῖοι ἀποκτεῖναι, ὅτι οὐ μόνον ἔλυε τὸ σάββατον, ἀλλὰ καὶ πατέρα ἴδιον ἔλεγε τὸν Θεόν, ἴσον ἑαυτὸν ποιῶν τῷ Θεῷ.
tato yihuudiiyaasta. m hantu. m punarayatanta yato vi"sraamavaara. m naamanyata tadeva kevala. m na adhikantu ii"svara. m svapitara. m procya svamapii"svaratulya. m k. rtavaan|
19 Ἀπεκρίνατο οὖν ὁ Ἰησοῦς καὶ εἶπεν αὐτοῖς· ἀμὴν ἀμὴν λέγω ὑμῖν, οὐ δύναται ὁ υἱὸς ποιεῖν ἀφ᾽ ἑαυτοῦ οὐδέν, ἐὰν μή τι βλέπῃ τὸν πατέρα ποιοῦντα· ἃ γὰρ ἂν ἐκεῖνος ποιῇ, ταῦτα καὶ ὁ υἱὸς ὁμοίως ποιεῖ.
pa"scaad yii"suravadad yu. smaanaha. m yathaarthatara. m vadaami putra. h pitara. m yadyat karmma kurvvanta. m pa"syati tadatirikta. m svecchaata. h kimapi karmma karttu. m na "saknoti| pitaa yat karoti putropi tadeva karoti|
20 ὁ γὰρ πατὴρ φιλεῖ τὸν υἱὸν καὶ πάντα δείκνυσιν αὐτῷ ἃ αὐτὸς ποιεῖ, καὶ μείζονα τούτων δείξει αὐτῷ ἔργα, ἵνα ὑμεῖς θαυμάζητε.
pitaa putre sneha. m karoti tasmaat svaya. m yadyat karmma karoti tatsarvva. m putra. m dar"sayati; yathaa ca yu. smaaka. m aa"scaryyaj naana. m jani. syate tadartham itopi mahaakarmma ta. m dar"sayi. syati|
21 ὥσπερ γὰρ ὁ πατὴρ ἐγείρει τοὺς νεκροὺς καὶ ζωοποιεῖ, οὕτω καὶ ὁ υἱὸς οὓς θέλει ζωοποιεῖ.
vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya. m ya. m icchati ta. m ta. m sajiiva. m karoti|
22 οὐδὲ γὰρ ὁ πατὴρ κρίνει οὐδένα, ἀλλὰ τὴν κρίσιν πᾶσαν δέδωκε τῷ υἱῷ,
sarvve pitara. m yathaa satkurvvanti tathaa putramapi satkaarayitu. m pitaa svaya. m kasyaapi vicaaramak. rtvaa sarvvavicaaraa. naa. m bhaara. m putre samarpitavaan|
23 ἵνα πάντες τιμῶσι τὸν υἱὸν καθὼς τιμῶσι τὸν πατέρα. ὁ μὴ τιμῶν τὸν υἱὸν οὐ τιμᾷ τὸν πατέρα τὸν πέμψαντα αὐτόν.
ya. h putra. m sat karoti sa tasya prerakamapi sat karoti|
24 ἀμὴν ἀμὴν λέγω ὑμῖν ὅτι ὁ τὸν λόγον μου ἀκούων καὶ πιστεύων τῷ πέμψαντί με ἔχει ζωὴν αἰώνιον, καὶ εἰς κρίσιν οὐκ ἔρχεται, ἀλλὰ μεταβέβηκεν ἐκ τοῦ θανάτου εἰς τὴν ζωήν. (aiōnios )
yu. smaanaaha. m yathaarthatara. m vadaami yo jano mama vaakya. m "srutvaa matprerake vi"svasiti sonantaayu. h praapnoti kadaapi da. n.dabaajana. m na bhavati nidhanaadutthaaya paramaayu. h praapnoti| (aiōnios )
25 ἀμὴν ἀμὴν λέγω ὑμῖν ὅτι ἔρχεται ὥρα, καὶ νῦν ἐστιν, ὅτε οἱ νεκροὶ ἀκούσονται τῆς φωνῆς τοῦ υἱοῦ τοῦ Θεοῦ, καὶ οἱ ἀκούσαντες ζήσονται·
aha. m yu. smaanatiyathaartha. m vadaami yadaa m. rtaa ii"svaraputrasya ninaada. m "sro. syanti ye ca "sro. syanti te sajiivaa bhavi. syanti samaya etaad. r"sa aayaati varam idaaniimapyupati. s.thati|
26 ὥσπερ γὰρ ὁ πατὴρ ἔχει ζωὴν ἐν ἑαυτῷ, οὕτως ἔδωκε καὶ τῷ υἱῷ ζωὴν ἔχειν ἐν ἑαυτῷ·
pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara. m dattavaan|
27 καὶ ἐξουσίαν ἔδωκεν αὐτῷ καὶ κρίσιν ποιεῖν, ὅτι υἱὸς ἀνθρώπου ἐστί.
sa manu. syaputra. h etasmaat kaara. naat pitaa da. n.dakara. naadhikaaramapi tasmin samarpitavaan|
28 μὴ θαυμάζετε τοῦτο· ὅτι ἔρχεται ὥρα ἐν ᾗ πάντες οἱ ἐν τοῖς μνημείοις ἀκούσονται τῆς φωνῆς αὐτοῦ,
etadarthe yuuyam aa"scaryya. m na manyadhva. m yato yasmin samaye tasya ninaada. m "srutvaa "sma"saanasthaa. h sarvve bahiraagami. syanti samaya etaad. r"sa upasthaasyati|
29 καὶ ἐκπορεύσονται οἱ τὰ ἀγαθὰ ποιήσαντες εἰς ἀνάστασιν ζωῆς, οἱ δὲ τὰ φαῦλα πράξαντες εἰς ἀνάστασιν κρίσεως.
tasmaad ye satkarmmaa. ni k. rtavantasta utthaaya aayu. h praapsyanti ye ca kukarmaa. ni k. rtavantasta utthaaya da. n.da. m praapsyanti|
30 Οὐ δύναμαι ἐγὼ ποιεῖν ἀπ᾽ ἐμαυτοῦ οὐδέν. καθὼς ἀκούω κρίνω, καὶ ἡ κρίσις ἡ ἐμὴ δικαία ἐστίν· ὅτι οὐ ζητῶ τὸ θέλημα τὸ ἐμόν, ἀλλὰ τὸ θέλημα τοῦ πέμψαντός με πατρός.
aha. m svaya. m kimapi karttu. m na "saknomi yathaa "su. nomi tathaa vicaarayaami mama vicaara nca nyaayya. h yatoha. m sviiyaabhii. s.ta. m nehitvaa matprerayitu. h pituri. s.tam iihe|
31 Ἐὰν ἐγὼ μαρτυρῶ περὶ ἐμαυτοῦ, ἡ μαρτυρία μου οὐκ ἔστιν ἀληθής.
yadi svasmin svaya. m saak. sya. m dadaami tarhi tatsaak. syam aagraahya. m bhavati;
32 ἄλλος ἐστὶν ὁ μαρτυρῶν περὶ ἐμοῦ, καὶ οἶδα ὅτι ἀληθής ἐστιν ἡ μαρτυρία ἣν μαρτυρεῖ περὶ ἐμοῦ.
kintu madarthe. aparo jana. h saak. sya. m dadaati madarthe tasya yat saak. sya. m tat satyam etadapyaha. m jaanaami|
33 ὑμεῖς ἀπεστάλκατε πρὸς Ἰωάννην, καὶ μεμαρτύρηκε τῇ ἀληθείᾳ·
yu. smaabhi ryohana. m prati loke. su prerite. su sa satyakathaayaa. m saak. syamadadaat|
34 ἐγὼ δὲ οὐ παρὰ ἀνθρώπου τὴν μαρτυρίαν λαμβάνω, ἀλλὰ ταῦτα λέγω ἵνα ὑμεῖς σωθῆτε.
maanu. saadaha. m saak. sya. m nopek. se tathaapi yuuya. m yathaa paritrayadhve tadartham ida. m vaakya. m vadaami|
35 ἐκεῖνος ἦν ὁ λύχνος ὁ καιόμενος καὶ φαίνων, ὑμεῖς δὲ ἠθελήσατε ἀγαλλιαθῆναι πρὸς ὥραν ἐν τῷ φωτὶ αὐτοῦ.
yohan dediipyamaano diipa iva tejasvii sthitavaan yuuyam alpakaala. m tasya diiptyaananditu. m samamanyadhva. m|
36 ἐγὼ δέ ἔχω τὴν μαρτυρίαν μείζω τοῦ Ἰωάννου· τὰ γὰρ ἔργα ἃ ἔδωκέ μοι ὁ πατὴρ ἵνα τελειώσω αὐτά, αὐτὰ τὰ ἔργα ἃ ἐγὼ ποιῶ, μαρτυρεῖ περὶ ἐμοῦ ὅτι ὁ πατήρ με ἀπέσταλκε.
kintu tatpramaa. naadapi mama gurutara. m pramaa. na. m vidyate pitaa maa. m pre. sya yadyat karmma samaapayitu. m "sakttimadadaat mayaa k. rta. m tattat karmma madarthe pramaa. na. m dadaati|
37 καὶ ὁ πέμψας με πατήρ, αὐτὸς μεμαρτύρηκε περὶ ἐμοῦ. οὔτε φωνὴν αὐτοῦ ἀκηκόατε πώποτε οὔτε εἶδος αὐτοῦ ἑωράκατε,
ya. h pitaa maa. m preritavaan mopi madarthe pramaa. na. m dadaati| tasya vaakya. m yu. smaabhi. h kadaapi na "sruta. m tasya ruupa nca na d. r.s. ta. m
38 καὶ τὸν λόγον αὐτοῦ οὐκ ἔχετε μένοντα ἐν ὑμῖν, ὅτι ὃν ἀπέστειλεν ἐκεῖνος, τούτῳ ὑμεῖς οὐ πιστεύετε.
tasya vaakya nca yu. smaakam anta. h kadaapi sthaana. m naapnoti yata. h sa ya. m pre. sitavaan yuuya. m tasmin na vi"svasitha|
39 ἐρευνᾶτε τὰς γραφάς, ὅτι ὑμεῖς δοκεῖτε ἐν αὐταῖς ζωὴν αἰώνιον ἔχειν· καὶ ἐκεῖναί εἰσιν αἱ μαρτυροῦσαι περὶ ἐμοῦ· (aiōnios )
dharmmapustakaani yuuyam aalocayadhva. m tai rvaakyairanantaayu. h praapsyaama iti yuuya. m budhyadhve taddharmmapustakaani madarthe pramaa. na. m dadati| (aiōnios )
40 καὶ οὐ θέλετε ἐλθεῖν πρός με ἵνα ζωὴν ἔχητε.
tathaapi yuuya. m paramaayu. hpraaptaye mama sa. mnidhim na jigami. satha|
41 δόξαν παρὰ ἀνθρώπων οὐ λαμβάνω·
aha. m maanu. sebhya. h satkaara. m na g. rhlaami|
42 ἀλλ᾽ ἔγνωκα ὑμᾶς ὅτι τὴν ἀγάπην τοῦ Θεοῦ οὐκ ἔχετε ἐν ἑαυτοῖς.
aha. m yu. smaan jaanaami; yu. smaakamantara ii"svaraprema naasti|
43 ἐγὼ ἐλήλυθα ἐν τῷ ὀνόματι τοῦ πατρός μου, καὶ οὐ λαμβάνετέ με· ἐὰν ἄλλος ἔλθῃ ἐν τῷ ὀνόματι τῷ ἰδίῳ, ἐκεῖνον λήψεσθε.
aha. m nijapitu rnaamnaagatosmi tathaapi maa. m na g. rhliitha kintu ka"scid yadi svanaamnaa samaagami. syati tarhi ta. m grahii. syatha|
44 πῶς δύνασθε ὑμεῖς πιστεῦσαι, δόξαν παρὰ ἀλλήλων λαμβάνοντες, καὶ τὴν δόξαν τὴν παρὰ τοῦ μόνου Θεοῦ οὐ ζητεῖτε;
yuuyam ii"svaraat satkaara. m na ci. s.tatvaa kevala. m paraspara. m satkaaram ced aadadhvve tarhi katha. m vi"svasitu. m "saknutha?
45 μὴ δοκεῖτε ὅτι ἐγὼ κατηγορήσω ὑμῶν πρὸς τὸν πατέρα· ἔστιν ὁ κατηγορῶν ὑμῶν Μωϋσῆς, εἰς ὃν ὑμεῖς ἠλπίκατε.
putu. h samiipe. aha. m yu. smaan apavadi. syaamiiti maa cintayata yasmin, yasmin yu. smaaka. m vi"svasa. h saeva muusaa yu. smaan apavadati|
46 εἰ γὰρ ἐπιστεύετε Μωϋσεῖ, ἐπιστεύετε ἂν ἐμοί· περὶ γὰρ ἐμοῦ ἐκεῖνος ἔγραψεν.
yadi yuuya. m tasmin vya"svasi. syata tarhi mayyapi vya"svasi. syata, yat sa mayi likhitavaan|
47 εἰ δὲ τοῖς ἐκείνου γράμμασιν οὐ πιστεύετε, πῶς τοῖς ἐμοῖς ῥήμασι πιστεύσετε;
tato yadi tena likhitavaani na pratitha tarhi mama vaakyaani katha. m pratye. syatha?