< Κατα Ιωαννην 4 >

1 Ὡς οὖν ἔγνω ὁ Κύριος ὅτι ἤκουσαν οἱ Φαρισαῖοι ὅτι Ἰησοῦς πλείονας μαθητὰς ποιεῖ καὶ βαπτίζει ἢ Ἰωάννης —
yii"su. h svaya. m naamajjayat kevala. m tasya "si. syaa amajjayat kintu yohano. adhika"si. syaan sa karoti majjayati ca,
2 καίτοιγε Ἰησοῦς αὐτὸς οὐκ ἐβάπτιζεν, ἀλλ᾽ οἱ μαθηταὶ αὐτοῦ —
phiruu"sina imaa. m vaarttaama"s. r.nvan iti prabhuravagatya
3 ἀφῆκε τὴν Ἰουδαίαν καὶ ἀπῆλθεν εἰς τὴν Γαλιλαίαν.
yihuudiiyade"sa. m vihaaya puna rgaaliilam aagat|
4 Ἔδει δὲ αὐτὸν διέρχεσθαι διὰ τῆς Σαμαρείας.
tata. h "somiro. naprade"sasya madyena tena gantavye sati
5 ἔρχεται οὖν εἰς πόλιν τῆς Σαμαρείας λεγομένην Συχάρ, πλησίον τοῦ χωρίου ὃ ἔδωκεν Ἰακὼβ Ἰωσὴφ τῷ υἱῷ αὐτοῦ·
yaakuub nijaputraaya yuu. saphe yaa. m bhuumim adadaat tatsamiipasthaayi "somiro. naprade"sasya sukhaar naamnaa vikhyaatasya nagarasya sannidhaavupaasthaat|
6 ἦν δὲ ἐκεῖ πηγὴ τοῦ Ἰακώβ. ὁ οὖν Ἰησοῦς κεκοπιακὼς ἐκ τῆς ὁδοιπορίας ἐκαθέζετο οὕτως ἐπὶ τῇ πηγῇ· ὥρα ἦν ὡσεὶ ἕκτη.
tatra yaakuuba. h prahiraasiit; tadaa dvitiiyayaamavelaayaa. m jaataayaa. m sa maarge "sramaapannastasya prahe. h paar"sve upaavi"sat|
7 ἔρχεται γυνὴ ἐκ τῆς Σαμαρείας ἀντλῆσαι ὕδωρ. λέγει αὐτῇ ὁ Ἰησοῦς· δός μοι πιεῖν.
etarhi kaacit "somiro. niiyaa yo. sit toyottolanaartham tatraagamat
8 οἱ γὰρ μαθηταὶ αὐτοῦ ἀπεληλύθεισαν εἰς τὴν πόλιν ἵνα τροφὰς ἀγοράσωσι.
tadaa "si. syaa. h khaadyadravyaa. ni kretu. m nagaram agacchan|
9 λέγει οὖν αὐτῷ ἡ γυνὴ ἡ Σαμαρεῖτις· πῶς σὺ Ἰουδαῖος ὢν παρ᾽ ἐμοῦ πιεῖν αἰτεῖς, οὔσης γυναικὸς Σαμαρείτιδος; οὐ γὰρ συγχρῶνται Ἰουδαῖοι Σαμαρείταις.
yii"su. h "somiro. niiyaa. m taa. m yo. sitam vyaahaar. siit mahya. m ki ncit paaniiya. m paatu. m dehi| kintu "somiro. niiyai. h saaka. m yihuudiiyalokaa na vyavaaharan tasmaaddheto. h saakathayat "somiro. niiyaa yo. sitadaha. m tva. m yihuudiiyosi katha. m matta. h paaniiya. m paatum icchasi?
10 ἀπεκρίθη Ἰησοῦς καὶ εἶπεν αὐτῇ· εἰ ᾔδεις τὴν δωρεὰν τοῦ Θεοῦ, καὶ τίς ἐστιν ὁ λέγων σοι, δός μοι πιεῖν, σὺ ἂν ᾔτησας αὐτόν, καὶ ἔδωκεν ἄν σοι ὕδωρ ζῶν.
tato yii"suravadad ii"svarasya yaddaana. m tatkiid. rk paaniiya. m paatu. m mahya. m dehi ya ittha. m tvaa. m yaacate sa vaa ka iti cedaj naasyathaastarhi tamayaaci. syathaa. h sa ca tubhyamam. rta. m toyamadaasyat|
11 λέγει αὐτῷ ἡ γυνή· Κύριε, οὔτε ἄντλημα ἔχεις, καὶ τὸ φρέαρ ἐστὶ βαθύ· πόθεν οὖν ἔχεις τὸ ὕδωρ τὸ ζῶν;
tadaa saa siimantinii bhaa. sitavati, he maheccha prahirgambhiiro bhavato niirottolanapaatra. m naastii ca tasmaat tadam. rta. m kiilaala. m kuta. h praapsyasi?
12 μὴ σὺ μείζων εἶ τοῦ πατρὸς ἡμῶν Ἰακώβ, ὃς ἔδωκεν ἡμῖν τὸ φρέαρ, καὶ αὐτὸς ἐξ αὐτοῦ ἔπιε καὶ οἱ υἱοὶ αὐτοῦ καὶ τὰ θρέμματα αὐτοῦ;
yosmabhyam imamandhuu. m dadau, yasya ca parijanaa gome. saadaya"sca sarvve. asya prahe. h paaniiya. m papuretaad. r"so yosmaaka. m puurvvapuru. so yaakuub tasmaadapi bhavaan mahaan ki. m?
13 ἀπεκρίθη Ἰησοῦς καὶ εἶπεν αὐτῇ· πᾶς ὁ πίνων ἐκ τοῦ ὕδατος τούτου διψήσει πάλιν·
tato yii"surakathayad ida. m paaniiya. m sa. h pivati sa punast. r.saartto bhavi. syati,
14 ὃς δ᾽ ἂν πίῃ ἐκ τοῦ ὕδατος οὗ ἐγὼ δώσω αὐτῷ, οὐ μὴ διψήσῃ εἰς τὸν αἰῶνα, ἀλλὰ τὸ ὕδωρ ὃ δώσω αὐτῷ, γενήσεται ἐν αὐτῷ πηγὴ ὕδατος ἁλλομένου εἰς ζωὴν αἰώνιον. (aiōn g165, aiōnios g166)
kintu mayaa datta. m paaniiya. m ya. h pivati sa puna. h kadaapi t. r.saartto na bhavi. syati| mayaa dattam ida. m toya. m tasyaanta. h prasrava. naruupa. m bhuutvaa anantaayuryaavat sro. syati| (aiōn g165, aiōnios g166)
15 λέγει πρὸς αὐτὸν ἡ γυνή· Κύριε, δός μοι τοῦτο τὸ ὕδωρ, ἵνα μὴ διψῶ μηδὲ ἔρχωμαι ἐνθάδε ἀντλεῖν.
tadaa saa vanitaakathayat he maheccha tarhi mama puna. h piipaasaa yathaa na jaayate toyottolanaaya yathaatraagamana. m na bhavati ca tadartha. m mahya. m tattoya. m dehii|
16 λέγει αὐτῇ ὁ Ἰησοῦς· ὕπαγε φώνησον τὸν ἄνδρα σου καὶ ἐλθὲ ἐνθάδε.
tato yii"suuravadadyaahi tava patimaahuuya sthaane. atraagaccha|
17 ἀπεκρίθη ἡ γυνὴ καὶ εἶπεν· οὐκ ἔχω ἄνδρα. λέγει αὐτῇ ὁ Ἰησοῦς· καλῶς εἶπας ὅτι ἄνδρα οὐκ ἔχω·
saa vaamaavadat mama patirnaasti| yii"suravadat mama patirnaastiiti vaakya. m bhadramavoca. h|
18 πέντε γὰρ ἄνδρας ἔσχες, καὶ νῦν ὃν ἔχεις οὐκ ἔστι σου ἀνήρ· τοῦτο ἀληθὲς εἴρηκας.
yatastava pa nca patayobhavan adhunaa tu tvayaa saarddha. m yasti. s.thati sa tava bharttaa na vaakyamida. m satyamavaadi. h|
19 λέγει αὐτῷ ἡ γυνή· Κύριε, θεωρῶ ὅτι προφήτης εἶ σύ.
tadaa saa mahilaa gaditavati he maheccha bhavaan eko bhavi. syadvaadiiti buddha. m mayaa|
20 οἱ πατέρες ἡμῶν ἐν τῷ ὄρει τούτῳ προσεκύνησαν· καὶ ὑμεῖς λέγετε ὅτι ἐν Ἱεροσολύμοις ἐστὶν ὁ τόπος ὅπου δεῖ προσκυνεῖν.
asmaaka. m pit. rlokaa etasmin "siloccaye. abhajanta, kintu bhavadbhirucyate yiruu"saalam nagare bhajanayogya. m sthaanamaaste|
21 λέγει αὐτῇ ὁ Ἰησοῦς· γύναι, πίστευσόν μοι ὅτι ἔρχεται ὥρα ὅτε οὔτε ἐν τῷ ὄρει τούτῳ οὔτε ἐν Ἱεροσολύμοις προσκυνήσετε τῷ πατρί.
yii"suravocat he yo. sit mama vaakye vi"svasihi yadaa yuuya. m kevala"saile. asmin vaa yiruu"saalam nagare piturbhajana. m na kari. syadhve kaala etaad. r"sa aayaati|
22 ὑμεῖς προσκυνεῖτε ὃ οὐκ οἴδατε, ἡμεῖς προσκυνοῦμεν ὃ οἴδαμεν· ὅτι ἡ σωτηρία ἐκ τῶν Ἰουδαίων ἐστίν.
yuuya. m ya. m bhajadhve ta. m na jaaniitha, kintu vaya. m ya. m bhajaamahe ta. m jaaniimahe, yato yihuudiiyalokaanaa. m madhyaat paritraa. na. m jaayate|
23 ἀλλ᾽ ἔρχεται ὥρα, καὶ νῦν ἐστιν, ὅτε οἱ ἀληθινοὶ προσκυνηταὶ προσκυνήσουσι τῷ πατρὶ ἐν πνεύματι καὶ ἀληθείᾳ· καὶ γὰρ ὁ πατὴρ τοιούτους ζητεῖ τοὺς προσκυνοῦντας αὐτόν.
kintu yadaa satyabhaktaa aatmanaa satyaruupe. na ca piturbhajana. m kari. syante samaya etaad. r"sa aayaati, varam idaaniimapi vidyate; yata etaad. r"so bhatkaan pitaa ce. s.tate|
24 πνεῦμα ὁ Θεός, καὶ τοὺς προσκυνοῦντας αὐτὸν ἐν πνεύματι καὶ ἀληθείᾳ δεῖ προσκυνεῖν.
ii"svara aatmaa; tatastasya ye bhaktaastai. h sa aatmanaa satyaruupe. na ca bhajaniiya. h|
25 λέγει αὐτῷ ἡ γυνή· οἶδα ὅτι Μεσσίας ἔρχεται ὁ λεγόμενος Χριστός· ὅταν ἔλθῃ ἐκεῖνος, ἀναγγελεῖ ἡμῖν πάντα.
tadaa saa mahilaavaadiit khrii. s.tanaamnaa vikhyaato. abhi. sikta. h puru. sa aagami. syatiiti jaanaami sa ca sarvvaa. h kathaa asmaan j naapayi. syati|
26 λέγει αὐτῇ ὁ Ἰησοῦς· ἐγώ εἰμι ὁ λαλῶν σοι.
tato yii"suravadat tvayaa saarddha. m kathana. m karomi yo. aham ahameva sa puru. sa. h|
27 καὶ ἐπὶ τούτῳ ἦλθον οἱ μαθηταὶ αὐτοῦ, καὶ ἐθαύμασαν ὅτι μετὰ γυναικὸς ἐλάλει· οὐδεὶς μέντοι εἶπε, τί ζητεῖς ἢ τί λαλεῖς μετ᾽ αὐτῆς;
etasmin samaye "si. syaa aagatya tathaa striyaa saarddha. m tasya kathopakathane mahaa"scaryyam amanyanta tathaapi bhavaan kimicchati? yadvaa kimartham etayaa saarddha. m kathaa. m kathayati? iti kopi naap. rcchat|
28 Ἀφῆκεν οὖν τὴν ὑδρίαν αὐτῆς ἡ γυνὴ καὶ ἀπῆλθεν εἰς τὴν πόλιν, καὶ λέγει τοῖς ἀνθρώποις·
tata. h para. m saa naarii kala"sa. m sthaapayitvaa nagaramadhya. m gatvaa lokebhyokathaayad
29 δεῦτε ἴδετε ἄνθρωπον ὃς εἶπέ μοι πάντα ὅσα ἐποίησα· μήτι οὗτός ἐστιν ὁ Χριστός;
aha. m yadyat karmmaakarava. m tatsarvva. m mahyamakathayad etaad. r"sa. m maanavamekam aagatya pa"syata ru kim abhi. sikto na bhavati?
30 ἐξῆλθον [οὖν] ἐκ τῆς πόλεως καὶ ἤρχοντο πρὸς αὐτόν.
tataste nagaraad bahiraagatya taatasya samiipam aayan|
31 Ἐν δὲ τῷ μεταξὺ ἠρώτων αὐτὸν οἱ μαθηταὶ λέγοντες· ῥαββί, φάγε.
etarhi "si. syaa. h saadhayitvaa ta. m vyaahaar. su. h he guro bhavaan ki ncid bhuuktaa. m|
32 ὁ δὲ εἶπεν αὐτοῖς· ἐγὼ βρῶσιν ἔχω φαγεῖν, ἣν ὑμεῖς οὐκ οἴδατε.
tata. h sovadad yu. smaabhiryanna j naayate taad. r"sa. m bhak. sya. m mamaaste|
33 ἔλεγον οὖν οἱ μαθηταὶ πρὸς ἀλλήλους· μή τις ἤνεγκεν αὐτῷ φαγεῖν;
tadaa "si. syaa. h paraspara. m pra. s.tum aarambhanta, kimasmai kopi kimapi bhak. syamaaniiya dattavaan?
34 λέγει αὐτοῖς ὁ Ἰησοῦς· ἐμὸν βρῶμά ἐστιν ἵνα ποιῶ τὸ θέλημα τοῦ πέμψαντός με καὶ τελειώσω αὐτοῦ τὸ ἔργον.
yii"suravocat matprerakasyaabhimataanuruupakara. na. m tasyaiva karmmasiddhikaara. na nca mama bhak. sya. m|
35 οὐχ ὑμεῖς λέγετε ὅτι ἔτι τετράμηνός ἐστι καὶ ὁ θερισμὸς ἔρχεται; ἰδοὺ λέγω ὑμῖν, ἐπάρατε τοὺς ὀφθαλμοὺς ὑμῶν καὶ θεάσασθε τὰς χώρας, ὅτι λευκαί εἰσι πρὸς θερισμὸν ἤδη.
maasacatu. s.taye jaate "sasyakarttanasamayo bhavi. syatiiti vaakya. m yu. smaabhi. h ki. m nodyate? kintvaha. m vadaami, "sira uttolya k. setraa. ni prati niriik. sya pa"syata, idaanii. m karttanayogyaani "suklavar. naanyabhavan|
36 καὶ ὁ θερίζων μισθὸν λαμβάνει καὶ συνάγει καρπὸν εἰς ζωὴν αἰώνιον, ἵνα καὶ ὁ σπείρων ὁμοῦ χαίρῃ καὶ ὁ θερίζων. (aiōnios g166)
ya"schinatti sa vetana. m labhate anantaayu. hsvaruupa. m "sasya. m sa g. rhlaati ca, tenaiva vaptaa chettaa ca yugapad aanandata. h| (aiōnios g166)
37 ἐν γὰρ τούτῳ ὁ λόγος ἐστὶν ὁ ἀληθινός, ὅτι ἄλλος ἐστὶν ὁ σπείρων καὶ ἄλλος ὁ θερίζων.
ittha. m sati vapatyeka"schinatyanya iti vacana. m siddhyati|
38 ἐγὼ ἀπέστειλα ὑμᾶς θερίζειν ὃ οὐχ ὑμεῖς κεκοπιάκατε· ἄλλοι κεκοπιάκασι, καὶ ὑμεῖς εἰς τὸν κόπον αὐτῶν εἰσεληλύθατε.
yatra yuuya. m na paryya"sraamyata taad. r"sa. m "sasya. m chettu. m yu. smaan prairayam anye janaa. hparyya"sraamyan yuuya. m te. saa. m "sragasya phalam alabhadhvam|
39 Ἐκ δὲ τῆς πόλεως ἐκείνης πολλοὶ ἐπίστευσαν εἰς αὐτὸν τῶν Σαμαρειτῶν διὰ τὸν λόγον τῆς γυναικός, μαρτυρούσης ὅτι εἶπέ μοι πάντα ὅσα ἐποίησα.
yasmin kaale yadyat karmmaakaar. sa. m tatsarvva. m sa mahyam akathayat tasyaa vanitaayaa ida. m saak. syavaakya. m "srutvaa tannagaranivaasino bahava. h "somiro. niiyalokaa vya"svasan|
40 ὡς οὖν ἦλθον πρὸς αὐτὸν οἱ Σαμαρεῖται, ἠρώτων αὐτὸν μεῖναι παρ᾽ αὐτοῖς· καὶ ἔμεινεν ἐκεῖ δύο ἡμέρας.
tathaa ca tasyaantike samupasthaaya sve. saa. m sannidhau katicid dinaani sthaatu. m tasmin vinayam akurvvaana tasmaat sa dinadvaya. m tatsthaane nyava. s.tat
41 καὶ πολλῷ πλείους ἐπίστευσαν διὰ τὸν λόγον αὐτοῦ,
tatastasyopade"sena bahavo. apare vi"svasya
42 τῇ τε γυναικὶ ἔλεγον ὅτι οὐκέτι διὰ τὴν σὴν λαλιὰν πιστεύομεν· αὐτοὶ γὰρ ἀκηκόαμεν, καὶ οἴδαμεν ὅτι οὗτός ἐστιν ἀληθῶς ὁ σωτὴρ τοῦ κόσμου ὁ Χριστός.
taa. m yo. saamavadan kevala. m tava vaakyena pratiima iti na, kintu sa jagato. abhi. siktastraateti tasya kathaa. m "srutvaa vaya. m svayamevaaj naasamahi|
43 Μετὰ δὲ τὰς δύο ἡμέρας ἐξῆλθεν ἐκεῖθεν καὶ ἀπῆλθεν εἰς τὴν Γαλιλαίαν.
svade"se bhavi. syadvaktu. h satkaaro naastiiti yadyapi yii"su. h pramaa. na. m datvaakathayat
44 αὐτὸς γὰρ ὁ Ἰησοῦς ἐμαρτύρησεν ὅτι προφήτης ἐν τῇ ἰδίᾳ πατρίδι τιμὴν οὐκ ἔχει.
tathaapi divasadvayaat para. m sa tasmaat sthaanaad gaaliila. m gatavaan|
45 ὅτε οὖν ἦλθεν εἰς τὴν Γαλιλαίαν, ἐδέξαντο αὐτὸν οἱ Γαλιλαῖοι, πάντα ἑωρακότες ἃ ἐποίησεν ἐν Ἱεροσολύμοις ἐν τῇ ἑορτῇ· καὶ αὐτοὶ γὰρ ἦλθον εἰς τὴν ἑορτήν.
anantara. m ye gaaliilii liyalokaa utsave gataa utsavasamaye yiruu"salam nagare tasya sarvvaa. h kriyaa apa"syan te gaaliilam aagata. m tam aag. rhlan|
46 Ἦλθεν οὖν πάλιν ὁ Ἰησοῦς εἰς τὴν Κανᾶ τῆς Γαλιλαίας, ὅπου ἐποίησε τὸ ὕδωρ οἶνον. καὶ ἦν τις βασιλικός, οὗ ὁ υἱὸς ἠσθένει ἐν Καπερναούμ·
tata. h param yii"su ryasmin kaannaanagare jala. m draak. saarasam aakarot tat sthaana. m punaragaat| tasminneva samaye kasyacid raajasabhaastaarasya putra. h kapharnaahuumapurii rogagrasta aasiit|
47 οὗτος ἀκούσας ὅτι Ἰησοῦς ἥκει ἐκ τῆς Ἰουδαίας εἰς τὴν Γαλιλαίαν, ἀπῆλθε πρὸς αὐτὸν καὶ ἠρώτα αὐτὸν ἵνα καταβῇ καὶ ἰάσηται αὐτοῦ τὸν υἱόν· ἤμελλε γὰρ ἀποθνήσκειν.
sa yehuudiiyade"saad yii"so rgaaliilaagamanavaarttaa. m ni"samya tasya samiipa. m gatvaa praarthya vyaah. rtavaan mama putrasya praaye. na kaala aasanna. h bhavaan aagatya ta. m svastha. m karotu|
48 εἶπεν οὖν ὁ Ἰησοῦς πρὸς αὐτόν· ἐὰν μὴ σημεῖα καὶ τέρατα ἴδητε, οὐ μὴ πιστεύσητε.
tadaa yii"surakathayad aa"scaryya. m karmma citra. m cihna. m ca na d. r.s. taa yuuya. m na pratye. syatha|
49 λέγει πρὸς αὐτὸν ὁ βασιλικός· Κύριε, κατάβηθι πρὶν ἀποθανεῖν τὸ παιδίον μου.
tata. h sa sabhaasadavadat he maheccha mama putre na m. rte bhavaanaagacchatu|
50 λέγει αὐτῷ ὁ Ἰησοῦς· πορεύου· ὁ υἱός σου ζῇ. καὶ ἐπίστευσεν ὁ ἄνθρωπος τῷ λόγῳ ᾧ εἶπεν αὐτῷ ὁ Ἰησοῦς, καὶ ἐπορεύετο.
yii"sustamavadad gaccha tava putro. ajiiviit tadaa yii"sunoktavaakye sa vi"svasya gatavaan|
51 ἤδη δὲ αὐτοῦ καταβαίνοντος οἱ δοῦλοι αὐτοῦ ἀπήντησαν αὐτῷ καὶ ἀπήγγειλαν λέγοντες ὅτι ὁ παῖς σου ζῇ.
gamanakaale maargamadhye daasaasta. m saak. saatpraapyaavadan bhavata. h putro. ajiiviit|
52 ἐπύθετο οὖν παρ᾽ αὐτῶν τὴν ὥραν ἐν ᾗ κομψότερον ἔσχε. καὶ εἶπον αὐτῷ ὅτι χθὲς ὥραν ἑβδόμην ἀφῆκεν αὐτὸν ὁ πυρετός.
tata. h ka. m kaalamaarabhya rogapratiikaaraarambho jaataa iti p. r.s. te tairukta. m hya. h saarddhada. n.dadvayaadhikadvitiiyayaame tasya jvaratyaago. abhavat|
53 ἔγνω οὖν ὁ πατὴρ ὅτι ἐν ἐκείνῃ τῇ ὥρᾳ ἐν ᾗ εἶπεν αὐτῷ ὁ Ἰησοῦς ὅτι ὁ υἱός σου ζῇ· καὶ ἐπίστευσεν αὐτὸς καὶ ἡ οἰκία αὐτοῦ ὅλη.
tadaa yii"sustasmin k. sa. ne proktavaan tava putro. ajiiviit pitaa tadbuddhvaa saparivaaro vya"svasiit|
54 Τοῦτο πάλιν δεύτερον σημεῖον ἐποίησεν ὁ Ἰησοῦς ἐλθὼν ἐκ τῆς Ἰουδαίας εἰς τὴν Γαλιλαίαν.
yihuudiiyade"saad aagatya gaaliili yii"suretad dvitiiyam aa"scaryyakarmmaakarot|

< Κατα Ιωαννην 4 >