< Galatians 2 >
1 Then fourteene yeeres after, I went vp againe to Hierusalem with Barnabas, and tooke with me Titus also.
anantara. m caturda"sasu vatsare. su gate. svaha. m bar. nabbaa saha yiruu"saalamanagara. m punaragaccha. m, tadaano. m tiitamapi svasa"nginam akarava. m|
2 And I went vp by reuelation, and declared vnto them that Gospel which I preach among the Gentiles, but particularly to them that were the chiefe, least by any meanes I should runne, or had runne in vaine:
tatkaale. aham ii"svaradar"sanaad yaatraam akarava. m mayaa ya. h pari"sramo. akaari kaari. syate vaa sa yanni. sphalo na bhavet tadartha. m bhinnajaatiiyaanaa. m madhye mayaa gho. syamaa. na. h susa. mvaadastatratyebhyo lokebhyo vi"se. sato maanyebhyo narebhyo mayaa nyavedyata|
3 But neither yet Titus which was with me, though he were a Grecian, was compelled to be circumcised,
tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo. apyaava"syako na babhuuva|
4 To wit, for the false brethren which were craftily sent in, and crept in priuily to spie out our libertie, which we haue in Christ Iesus, that they might bring vs into bondage.
yata"schalenaagataa asmaan daasaan karttum icchava. h katipayaa bhaaktabhraatara. h khrii. s.tena yii"sunaasmabhya. m datta. m svaatantryam anusandhaatu. m caaraa iva samaaja. m praavi"san|
5 To whom we gaue not place by subiection for an houre, that the trueth of the Gospel might continue with you.
ata. h prak. rte susa. mvaade yu. smaakam adhikaaro yat ti. s.thet tadartha. m vaya. m da. n.daikamapi yaavad aaj naagraha. nena te. saa. m va"syaa naabhavaama|
6 But by them which seemed to be great, I was not taught (whatsoeuer they were in time passed, I am nothing the better: God accepteth no mans person) for they that are the chiefe, did adde nothing to me aboue that I had.
parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha. m na ga. nayaami yata ii"svara. h kasyaapi maanavasya pak. sapaata. m na karoti, ye ca maanyaaste maa. m kimapi naviina. m naaj naapayan|
7 But contrariwise, when they saw that ye Gospel ouer ye vncircumcision was comitted vnto me, as the Gospel ouer ye circumcision was vnto Peter:
kintu chinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaara. h pitari yathaa samarpitastathaivaacchinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaaro mayi samarpita iti tai rbubudhe|
8 (For he that was mightie by Peter in the Apostleship ouer the circumcision, was also mightie by me toward the Gentiles)
yata"schinnatvacaa. m madhye preritatvakarmma. ne yasya yaa "sakti. h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa. m madhye tasmai karmma. ne maamapyaa"sritavatii|
9 And when Iames, and Cephas, and Iohn, knew of the grace that was giuen vnto me, which are counted to be pillars, they gaue to me and to Barnabas the right hands of fellowship, that we should preach vnto the Gentiles, and they vnto the Circumcision,
ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,
10 Warning onely that we should remember the poore: which thing also I was diligent to doe.
kevala. m daridraa yuvaabhyaa. m smara. niiyaa iti| atastadeva karttum aha. m yate sma|
11 And when Peter was come to Antiochia, I withstood him to his face: for he was to be condemned.
aparam aantiyakhiyaanagara. m pitara aagate. aha. m tasya do. sitvaat samak. sa. m tam abhartsaya. m|
12 For before that certaine came from Iames, he ate with the Gentiles: but when they were come, he withdrew and separated himselfe, fearing them which were of the Circumcision.
yata. h sa puurvvam anyajaatiiyai. h saarddham aahaaramakarot tata. h para. m yaakuuba. h samiipaat katipayajane. svaagate. su sa chinnatva"nmanu. syebhyo bhayena niv. rtya p. rthag abhavat|
13 And the other Iewes played the hypocrites likewise with him, in so much that Barnabas was led away with them by that their hypocrisie.
tato. apare sarvve yihuudino. api tena saarddha. m kapa. taacaaram akurvvan bar. nabbaa api te. saa. m kaapa. tyena vipathagaamyabhavat|
14 But when I saw, that they went not ye right way to the trueth of ye Gospel, I sayd vnto Peter before all men, If thou being a Iewe, liuest as the Gentiles, and not like the Iewes, why constrainest thou the Gentiles to doe like the Iewes?
tataste prak. rtasusa. mvaadaruupe saralapathe na carantiiti d. r.s. tvaaha. m sarvve. saa. m saak. saat pitaram uktavaan tva. m yihuudii san yadi yihuudimata. m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara. naaya bhinnajaatiiyaan kuta. h pravarttayasi?
15 We which are Iewes by nature, and not sinners of the Gentiles,
aavaa. m janmanaa yihuudinau bhavaavo bhinnajaatiiyau paapinau na bhavaava. h
16 Knowe that a man is not iustified by the works of the Law, but by ye faith of Iesus Christ, euen we, I say, haue beleeued in Iesus Christ, that we might be iustified by the faith of Christ, and not by the workes of the Lawe, because that by the workes of the Lawe, no flesh shalbe iustified.
kintu vyavasthaapaalanena manu. sya. h sapu. nyo na bhavati kevala. m yii"sau khrii. s.te yo vi"svaasastenaiva sapu. nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana. m vinaa kevala. m khrii. s.te vi"svaasena pu. nyapraaptaye khrii. s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko. api maanava. h pu. nya. m praaptu. m na "saknoti|
17 If then while we seeke to be made righteous by Christ, we our selues are found sinners, is Christ therefore the minister of sinne? God forbid.
parantu yii"sunaa pu. nyapraaptaye yatamaanaavapyaavaa. m yadi paapinau bhavaavastarhi ki. m vaktavya. m? khrii. s.ta. h paapasya paricaaraka iti? tanna bhavatu|
18 For if I build againe the things that I haue destroyed, I make my selfe a trespasser.
mayaa yad bhagna. m tad yadi mayaa punarnirmmiiyate tarhi mayaivaatmado. sa. h prakaa"syate|
19 For I through the Lawe am dead to the Lawe, that I might liue vnto God.
aha. m yad ii"svaraaya jiivaami tadartha. m vyavasthayaa vyavasthaayai amriye|
20 I am crucified with Christ, but I liue, yet not I any more, but Christ liueth in me: and in that that I now liue in the flesh, I liue by the faith in the Sonne of God, who hath loued me, and giuen him selfe for me.
khrii. s.tena saarddha. m kru"se hato. asmi tathaapi jiivaami kintvaha. m jiivaamiiti nahi khrii. s.ta eva madanta rjiivati| saamprata. m sa"sariire. na mayaa yajjiivita. m dhaaryyate tat mama dayaakaari. ni madartha. m sviiyapraa. natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|
21 I doe not abrogate the grace of God: for if righteousnes be by the Lawe, then Christ dyed without a cause.
ahamii"svarasyaanugraha. m naavajaanaami yasmaad vyavasthayaa yadi pu. nya. m bhavati tarhi khrii. s.to nirarthakamamriyata|