< 2 Timothy 1 >

1 Paul, apostle of Jesus Christ by God's will, according to promise of life, the [life] which [is] in Christ Jesus,
khrii. s.tena yii"sunaa yaa jiivanasya pratij naa taamadhii"svarasyecchayaa yii"so. h khrii. s.tasyaika. h prerita. h paulo. aha. m svakiiya. m priya. m dharmmaputra. m tiimathiya. m prati patra. m likhaami|
2 to Timotheus, [my] beloved child: grace, mercy, peace, from God [the] Father, and Christ Jesus our Lord.
taata ii"svaro. asmaaka. m prabhu ryii"sukhrii. s.ta"sca tvayi prasaada. m dayaa. m "saanti nca kriyaastaa. m|
3 I am thankful to God, whom I serve from [my] forefathers with pure conscience, how unceasingly I have the remembrance of thee in my supplications night and day,
aham aa puurvvapuru. saat yam ii"svara. m pavitramanasaa seve ta. m dhanya. m vadana. m kathayaami, aham ahoraatra. m praarthanaasamaye tvaa. m nirantara. m smaraami|
4 earnestly desiring to see thee, remembering thy tears, that I may be filled with joy;
ya"sca vi"svaasa. h prathame loyiinaamikaayaa. m tava maataamahyaam uniikiinaamikaayaa. m maatari caati. s.that tavaantare. api ti. s.thatiiti manye
5 calling to mind the unfeigned faith which [has been] in thee, which dwelt first in thy grandmother Lois, and in thy mother Eunice, and I am persuaded that in thee also.
tava ta. m ni. skapa. ta. m vi"svaasa. m manasi kurvvan tavaa"srupaata. m smaran yathaanandena praphallo bhaveya. m tadartha. m tava dar"sanam aakaa"nk. se|
6 For which cause I put thee in mind to rekindle the gift of God which is in thee by the putting on of my hands.
ato heto rmama hastaarpa. nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu. m tvaa. m smaarayaami|
7 For God has not given us a spirit of cowardice, but of power, and of love, and of wise discretion.
yata ii"svaro. asmabhya. m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana. m dattavaan|
8 Be not therefore ashamed of the testimony of our Lord, nor of me his prisoner; but suffer evil along with the glad tidings, according to the power of God;
ataevaasmaaka. m prabhumadhi tasya vandidaasa. m maamadhi ca pramaa. na. m daatu. m na trapasva kintvii"svariiya"saktyaa susa. mvaadasya k. rte du. hkhasya sahabhaagii bhava|
9 who has saved us, and has called us with a holy calling, not according to our works, but according to [his] own purpose and grace, which [was] given to us in Christ Jesus before [the] ages of time, (aiōnios g166)
so. asmaan paritraa. napaatraa. ni k. rtavaan pavitre. naahvaanenaahuutavaa. m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa. nasya prasaadasya ca k. rte tat k. rtavaan| sa prasaada. h s. r.s. te. h puurvvakaale khrii. s.tena yii"sunaasmabhyam adaayi, (aiōnios g166)
10 but has been made manifest now by the appearing of our Saviour Jesus Christ, who has annulled death, and brought to light life and incorruptibility by the glad tidings;
kintvadhunaasmaaka. m paritraatu ryii"so. h khrii. s.tasyaagamanena praakaa"sata| khrii. s.to m. rtyu. m paraajitavaan susa. mvaadena ca jiivanam amarataa nca prakaa"sitavaan|
11 to which I have been appointed a herald and apostle and teacher of [the] nations.
tasya gho. sayitaa duuta"scaanyajaatiiyaanaa. m "sik. saka"scaaha. m niyukto. asmi|
12 For which cause also I suffer these things; but I am not ashamed; for I know whom I have believed, and am persuaded that he is able to keep for that day the deposit I have entrusted to him.
tasmaat kaara. naat mamaaya. m kle"so bhavati tena mama lajjaa na jaayate yato. aha. m yasmin vi"svasitavaan tamavagato. asmi mahaadina. m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita. m jaanaami|
13 Have an outline of sound words, which [words] thou hast heard of me, in faith and love which [are] in Christ Jesus.
hitadaayakaanaa. m vaakyaanaam aadar"saruupe. na matta. h "srutaa. h khrii. s.te yii"sau vi"svaasapremno. h kathaa dhaaraya|
14 Keep, by the Holy Spirit which dwells in us, the good deposit entrusted.
aparam asmadantarvaasinaa pavitre. naatmanaa taamuttamaam upanidhi. m gopaya|
15 Thou knowest this, that all who [are] in Asia, of whom is Phygellus and Hermogenes, have turned away from me.
aa"siyaade"siiyaa. h sarvve maa. m tyaktavanta iti tva. m jaanaasi te. saa. m madhye phuugillo harmmagini"sca vidyete|
16 The Lord grant mercy to the house of Onesiphorus, for he has often refreshed me, and has not been ashamed of my chain;
prabhuranii. sipharasya parivaaraan prati k. rpaa. m vidadhaatu yata. h sa puna. h puna rmaam aapyaayitavaan
17 but being in Rome sought me out very diligently, and found [me] —
mama "s. r"nkhalena na trapitvaa romaanagare upasthitisamaye yatnena maa. m m. rgayitvaa mamodde"sa. m praaptavaan|
18 the Lord grant to him to find mercy from [the] Lord in that day — and how much service he rendered in Ephesus thou knowest best.
ato vicaaradine sa yathaa prabho. h k. rpaabhaajana. m bhavet taad. r"sa. m vara. m prabhustasmai deyaat| iphi. sanagare. api sa kati prakaarai rmaam upak. rtavaan tat tva. m samyag vetsi|

< 2 Timothy 1 >