< Skutky Apoštolů 13 >

1 Byli pak v církvi, kteráž byla v Antiochii, někteří proroci a učitelé, jako Barnabáš a Šimon, kterýž měl přijmí Černý, a Lucius Cyrenenský, a Manahen, kterýž byl spolu vychován s Heródesem tetrarchou, a Saul.
aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyābhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
2 A když oni služby Páně konali, a postili se, dí Duch svatý: Oddělte mi Barnabáše a Saule k dílu, k kterémuž jsem jich povolal.
te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|
3 Tedy postíce se, a modlíce se, a vzkládajíce na ně ruce, propustili je.
tatastairupavāsaprārthanayoḥ kṛtayoḥ satoste tayo rgātrayo rhastārpaṇaṁ kṛtvā tau vyasṛjan|
4 A oni posláni byvše od Ducha svatého, přišli do Seleucie, a odtud plavili se do Cypru.
tataḥ paraṁ tau pavitreṇātmanā preritau santau silūkiyānagaram upasthāya samudrapathena kupropadvīpam agacchatāṁ|
5 A přišedše do Salaminy, zvěstovali slovo Boží v školách Židovských; a měli s sebou i Jana k službě.
tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatveśvarasya kathāṁ prācārayatāṁ; yohanapi tatsahacaro'bhavat|
6 A když zchodili ten ostrov až do Páfu, nalezli jakéhos čarodějníka, falešného proroka Žida, jemuž jméno Barjezus,
itthaṁ te tasyopadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivecakena sarjiyapaulanāmnā taddeśādhipatinā saha bhaviṣyadvādino veśadhārī baryīśunāmā yo māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|
7 Kterýž byl u znamenitého vládaře Sergia Pavla, může opatrného. Ten povolav Barnabáše a Saule, žádal slyšeti slovo Boží.
taddeśādhipa īśvarasya kathāṁ śrotuṁ vāñchan paulabarṇabbau nyamantrayat|
8 Ale protivil se jim Elymas, ten čarodějník, (nebo se tak vykládá jméno jeho, ) usiluje odvrátiti vládaře od víry.
kintvilumā yaṁ māyāvinaṁ vadanti sa deśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|
9 Tedy Saul, kterýž slove i Pavel, naplněn byv Duchem svatým, a pilně pohleděv na něj,
tasmāt śolo'rthāt paulaḥ pavitreṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadṛṣṭiṁ kṛtvākathayat,
10 Řekl: Ó plný vší lsti a vší nešlechetnosti, synu ďáblův, nepříteli vší spravedlnosti, což nepřestaneš převraceti cest Páně přímých?
he narakin dharmmadveṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhoḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyase?
11 A aj, nyní ruka Páně nad tebou, a budeš slepý, nevida slunce až do času. A pojednou připadla na něj mrákota a tma, a jda vůkol, hledal, kdo by ho za ruku vedl.
adhunā parameśvarastava samucitaṁ kariṣyati tena katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dṛṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lokamanvicchan itastato bhramaṇaṁ kṛtavān|
12 Tehdy vládař uzřev, co se stalo, uvěřil, divě se učení Páně.
enāṁ ghaṭanāṁ dṛṣṭvā sa deśādhipatiḥ prabhūpadeśād vismitya viśvāsaṁ kṛtavān|
13 A pustivše se od Páfu Pavel a ti, kteříž s ním byli, přišli do Pergen v Pamfylii. Jan pak odšed od nich, vrátil se do Jeruzaléma.
tadanantaraṁ paulastatsaṅginau ca pāphanagarāt protaṁ cālayitvā pamphuliyādeśasya pargīnagaram agacchan kintu yohan tayoḥ samīpād etya yirūśālamaṁ pratyāgacchat|
14 Oni pak šedše z Pergen, přišli do Antiochie Pisidické, a všedše do školy v den sobotní, posadili se.
paścāt tau pargīto yātrāṁ kṛtvā pisidiyādeśasya āntiyakhiyānagaram upasthāya viśrāmavāre bhajanabhavanaṁ praviśya samupāviśatāṁ|
15 A když bylo po přečtení zákona a proroků, poslali k nim knížata školy té, řkouce: Muži bratří, máte-li úmysl jaké napomenutí učiniti k lidu, mluvte.
vyavasthābhaviṣyadvākyayoḥ paṭhitayoḥ sato rhe bhrātarau lokān prati yuvayoḥ kācid upadeśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām etāṁ kathayitvā praiṣayan|
16 Tedy Pavel povstav, a rukou pokynuv, řekl: Muži Izraelští, a kteříž se bojíte Boha, slyšte.
ataḥ paula uttiṣṭhan hastena saṅketaṁ kurvvan kathitavān he isrāyelīyamanuṣyā īśvaraparāyaṇāḥ sarvve lokā yūyam avadhaddhaṁ|
17 Bůh lidu tohoto Izraelského vyvolil otce naše, a lidu povýšil, když byl pohostinu v zemi Egyptské, a v rameni vztaženém vyvedl je z ní.
eteṣāmisrāyellokānām īśvaro'smākaṁ pūrvvaparuṣān manonītān katvā gṛhītavān tato misari deśe pravasanakāle teṣāmunnatiṁ kṛtvā tasmāt svīyabāhubalena tān bahiḥ kṛtvā samānayat|
18 A za čas čtyřidceti let snášel jejich obyčeje na poušti.
catvāriṁśadvatsarān yāvacca mahāprāntare teṣāṁ bharaṇaṁ kṛtvā
19 A zahladiv sedm národů v zemi Kanán, rozdělil losem mezi ně zemi jejich.
kināndeśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātena teṣu sarvvadeśeṣu tebhyo'dhikāraṁ dattavān|
20 A potom, téměř za čtyři sta a padesáte let, dával jim soudce až do Samuele proroka.
pañcāśadadhikacatuḥśateṣu vatsareṣu gateṣu ca śimūyelbhaviṣyadvādiparyyantaṁ teṣāmupari vicārayitṛn niyuktavān|
21 A v tom žádali za krále, i dal jim Bůh Saule, syna Cis, muže z pokolení Beniaminova, za čtyřidceti let.
taiśca rājñi prārthite, īśvaro binyāmīno vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ teṣāmupari rājānaṁ kṛtavān|
22 A když toho zavrhl, vzbudil jim Davida krále, kterémuž svědectví dávaje, řekl: Nalezl jsem Davida, syna Jesse, muže podlé srdce svého, kterýž bude činiti všecku vůli mou.
paścāt taṁ padacyutaṁ kṛtvā yo madiṣṭakriyāḥ sarvvāḥ kariṣyati tādṛśaṁ mama manobhimatam ekaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ teṣāmupari rājatvaṁ karttum utpāditavāna|
23 Z jehož semene Bůh podlé zaslíbení vzbudil Izraelovi spasitele Ježíše,
tasya svapratiśrutasya vākyasyānusāreṇa isrāyellokānāṁ nimittaṁ teṣāṁ manuṣyāṇāṁ vaṁśād īśvara ekaṁ yīśuṁ (trātāram) udapādayat|
24 Před jehož příštím kázal Jan křest pokání všemu lidu Izraelskému.
tasya prakāśanāt pūrvvaṁ yohan isrāyellokānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|
25 A když Jan běh dokonával, pravil: Kteréhož se mne domníváte býti, nejsem já, ale aj, jdeť po mně, u jehož noh obuvi rozvázati nejsem hoden.
yasya ca karmmaṇo bhāraṁ praptavān yohan tan niṣpādayan etāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayoḥ pādukayo rbandhane mocayitumapi yogyo na bhavāmi tādṛśa eko jano mama paścād upatiṣṭhati|
26 Muži bratří, synové rodu Abrahamova, a kteříž mezi vámi bojí se Boha, vám slovo spasení tohoto posláno jest.
he ibrāhīmo vaṁśajātā bhrātaro he īśvarabhītāḥ sarvvalokā yuṣmān prati paritrāṇasya kathaiṣā preritā|
27 Nebo ti, kteříž přebývají v Jeruzalémě, a knížata jejich, toho Ježíše neznajíce, odsoudili, a tak hlasy prorocké, kteříž se na každou sobotu čtou, naplnili.
yirūśālamnivāsinasteṣām adhipatayaśca tasya yīśoḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhena tāḥ kathāḥ saphalā akurvvan|
28 A žádné příčiny smrti na něm nenalezše, prosili Piláta, aby zamordován byl.
prāṇahananasya kamapi hetum aprāpyāpi pīlātasya nikaṭe tasya vadhaṁ prārthayanta|
29 A když dokonali všecko, což o něm psáno bylo, složivše s dřeva, do hrobu jej položili.
tasmin yāḥ kathā likhitāḥ santi tadanusāreṇa karmma sampādya taṁ kruśād avatāryya śmaśāne śāyitavantaḥ|
30 Bůh pak vzkřísil jej z mrtvých.
kintvīśvaraḥ śmaśānāt tamudasthāpayat,
31 Kterýž vidín jest po mnohé dni od těch, jenž spolu s ním byli přišli z Galilee do Jeruzaléma, kteříž jsou svědkové jeho k lidu.
punaśca gālīlapradeśād yirūśālamanagaraṁ tena sārddhaṁ ye lokā āgacchan sa bahudināni tebhyo darśanaṁ dattavān, atasta idānīṁ lokān prati tasya sākṣiṇaḥ santi|
32 A my vám zvěstujeme to zaslíbení, kteréž se stalo otcům, že Bůh naplnil je nám synům jejich, vzkřísiv Ježíše;
asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvaro yasmin pratijñātavān yathā, tvaṁ me putrosi cādya tvāṁ samutthāpitavānaham|
33 Jakož i v druhém žalmu napsáno jest: Syn můj jsi ty, já dnes zplodil jsem tebe.
idaṁ yadvacanaṁ dvitīyagīte likhitamāste tad yīśorutthānena teṣāṁ santānā ye vayam asmākaṁ sannidhau tena pratyakṣī kṛtaṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|
34 A že jej z mrtvých vzkřísil, aby se již více nenavracoval k porušení, takto řekl: Dám vám svaté věci Davidovy věrné.
parameśvareṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣeṣyate, etasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñāto yo varastamahaṁ tubhyaṁ dāsyāmi|
35 Protož i jinde dí: Nedáš svatému svému viděti porušení.
etadanyasmin gīte'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi|
36 David zajisté za svého věku poslouživ vůli Boží, usnul, a přiložen jest k otcům svým, a viděl porušení.
dāyūdā īśvarābhimatasevāyai nijāyuṣi vyayite sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;
37 Ale ten, kteréhož Bůh vzkřísil, neviděl porušení.
kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata|
38 Protož známo vám buď, muži bratří, že skrze toho zvěstuje se vám odpuštění hříchů.
ato he bhrātaraḥ, anena janena pāpamocanaṁ bhavatīti yuṣmān prati pracāritam āste|
39 A to ode všech, od kterýchž jste nemohli skrze zákon Mojžíšův ospravedlněni býti, skrze tohoto, každý kdož věří, bývá ospravedlněn.
phalato mūsāvyavasthayā yūyaṁ yebhyo doṣebhyo muktā bhavituṁ na śakṣyatha tebhyaḥ sarvvadoṣebhya etasmin jane viśvāsinaḥ sarvve muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|
40 Protož vizte, ať na vás nepřijde to, což jest v prorocích povědíno:
aparañca| avajñākāriṇo lokāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yato yuṣmāsu tiṣṭhatsu kariṣye karmma tādṛśaṁ| yenaiva tasya vṛttānte yuṣmabhyaṁ kathite'pi hi| yūyaṁ na tantu vṛttāntaṁ pratyeṣyatha kadācana||
41 Vizte potupníci, a podivte se, a na nic přiďte; nebo já dílo dělám za dnů vašich, dílo to, jemuž neuvěříte, byť vám kdo o něm vypravoval.
yeyaṁ kathā bhaviṣyadvādināṁ grantheṣu likhitāste sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭate|
42 A když vycházeli ze školy Židovské, prosili pohané, aby jim v druhou sobotu mluvili táž slova.
yihūdīyabhajanabhavanān nirgatayostayo rbhinnadeśīyai rvakṣyamāṇā prārthanā kṛtā, āgāmini viśrāmavāre'pi katheyam asmān prati pracāritā bhavatviti|
43 A když bylo propuštěno shromáždění, šlo mnoho Židů, a nábožných znovu na víru obrácených za Pavlem a Barnabášem, kteříž promlouvajíce k nim, radili jim, aby trvali v milosti Boží.
sabhāyā bhaṅge sati bahavo yihūdīyalokā yihūdīyamatagrāhiṇo bhaktalokāśca barṇabbāpaulayoḥ paścād āgacchan, tena tau taiḥ saha nānākathāḥ kathayitveśvarānugrahāśraye sthātuṁ tān prāvarttayatāṁ|
44 V druhou pak sobotu téměř všecko město sešlo se k slyšení slova Božího.
paraviśrāmavāre nagarasya prāyeṇa sarvve lākā īśvarīyāṁ kathāṁ śrotuṁ militāḥ,
45 A Židé vidouce zástupy, naplněni jsou závistí, a odporovali tomu, co bylo praveno od Pavla, protivíce a rouhajíce se.
kintu yihūdīyalokā jananivahaṁ vilokya īrṣyayā paripūrṇāḥ santo viparītakathākathaneneśvaranindayā ca paulenoktāṁ kathāṁ khaṇḍayituṁ ceṣṭitavantaḥ|
46 Tedy svobodně Pavel a Barnabáš řekli: Vámť mělo nejprv mluveno býti slovo Boží, ale poněvadž je zamítáte, a za nehodné sebe soudíte věčného života, aj, obracíme se ku pohanům. (aiōnios g166)
tataḥ paulabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ| (aiōnios g166)
47 Neboť nám tak přikázal Pán, řka: Položil jsem tebe světlo pohanům, abys ty byl spasení až do končin země.
prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lokānāṁ trāṇakāraṇāt| mayānyadeśamadhye tvaṁ sthāpito bhūḥ pradīpavat||
48 A slyševše to pohané, radovali se, a velebili slovo Páně; a uvěřili všickni, což jich koli bylo předzřízeno k životu věčnému. (aiōnios g166)
tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan te vyaśvasan| (aiōnios g166)
49 I rozhlašovalo se slovo Páně po vší té krajině.
itthaṁ prabhoḥ kathā sarvvedeśaṁ vyāpnot|
50 Tedy Židé zbouřili ženy nábožné a poctivé a přední měšťany, a vzbudili protivenství proti Pavlovi a Barnabášovi, i vyhnali je z končin svých.
kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|
51 A oni vyrazivše prach z noh svých na ně, přišli do Ikonie.
ataḥ kāraṇāt tau nijapadadhūlīsteṣāṁ prātikūlyena pātayitvekaniyaṁ nagaraṁ gatau|
52 Učedlníci pak naplněni byli radostí a Duchem svatým.
tataḥ śiṣyagaṇa ānandena pavitreṇātmanā ca paripūrṇobhavat|

< Skutky Apoštolů 13 >