< Skutky Apoštolů 12 >
1 A při tom času dal se v to Heródes král, aby ssužoval některé z církve.
tasmin samaye herodrājo maṇḍalyāḥ kiyajjanebhyo duḥkhaṁ dātuṁ prārabhat|
2 I zamordoval Jakuba, bratra Janova, mečem.
viśeṣato yohanaḥ sodaraṁ yākūbaṁ karavālāghāten hatavān|
3 A vida, že se to líbilo Židům, umínil jíti i Petra. (A byli dnové přesnic.)
tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|
4 Kteréhož jav, do žaláře vsadil, poručiv jej šestnácti žoldnéřům k ostříhání, chtěje po velikonoci vyvesti jej lidu.
tadā kiṇvaśūnyapūpotsavasamaya upātiṣṭat; ata utsave gate sati lokānāṁ samakṣaṁ taṁ bahirāneyyāmīti manasi sthirīkṛtya sa taṁ dhārayitvā rakṣṇārtham yeṣām ekaikasaṁghe catvāro janāḥ santi teṣāṁ caturṇāṁ rakṣakasaṁghānāṁ samīpe taṁ samarpya kārāyāṁ sthāpitavān|
5 I byl Petr ostříhán v žaláři, modlitba pak ustavičná k Bohu dála se za něj od církve.
kintuṁ pitarasya kārāsthitikāraṇāt maṇḍalyā lokā aviśrāmam īśvarasya samīpe prārthayanta|
6 A když jej již vyvesti měl Heródes, té noci spal Petr mezi dvěma žoldnéři, svázán byv dvěma řetězy, a strážní přede dveřmi ostříhali žaláře.
anantaraṁ herodi taṁ bahirānāyituṁ udyate sati tasyāṁ rātrau pitaro rakṣakadvayamadhyasthāne śṛṅkhaladvayena baddhvaḥ san nidrita āsīt, dauvārikāśca kārāyāḥ sammukhe tiṣṭhanato dvāram arakṣiṣuḥ|
7 A aj, anděl Páně postavil se, a světlo se zastkvělo v žaláři; a udeřiv Petra v bok, zbudil ho, řka: Vstaň rychle. I spadli jemu ti řetězové z rukou.
etasmin samaye parameśvarasya dūte samupasthite kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kṛtvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśṛṅkhaladvayaṁ galat patitaṁ|
8 Tedy řekl jemu anděl: Opaš se a podvaž obuv svou. Tedy učinil tak. I řekl jemu: Oděj se pláštěm svým, a poď za mnou.
sa dūtastamavadat, baddhakaṭiḥ san pādayoḥ pāduke arpaya; tena tathā kṛte sati dūtastam uktavān gātrīyavastraṁ gātre nidhāya mama paścād ehi|
9 Tedy vyšed, bral se za ním, a nevěděl, by to pravé bylo, co se dálo skrze anděla, ale domníval se, že by vidění viděl.
tataḥ pitarastasya paścād vrajana bahiragacchat, kintu dūtena karmmaitat kṛtamiti satyamajñātvā svapnadarśanaṁ jñātavān|
10 A prošedše skrze první i druhou stráž, přišli k bráně železné, kteráž vede do města, a ta se jim sama od sebe otevřela. A vyšedše, přešli ulici jednu, a hned odšel anděl od něho.
itthaṁ tau prathamāṁ dvitīyāñca kārāṁ laṅghitvā yena lauhanirmmitadvāreṇa nagaraṁ gamyate tatsamīpaṁ prāpnutāṁ; tatastasya kavāṭaṁ svayaṁ muktamabhavat tatastau tatsthānād bahi rbhūtvā mārgaikasya sīmāṁ yāvad gatau; tato'kasmāt sa dūtaḥ pitaraṁ tyaktavān|
11 Tedy Petr přišed sám k sobě, řekl: Nyní právě vím, že poslal Pán anděla svého, a vytrhl mne z ruky Heródesovy, a ze všeho očekávání lidu Židovského.
tadā sa cetanāṁ prāpya kathitavān nijadūtaṁ prahitya parameśvaro herodo hastād yihūdīyalokānāṁ sarvvāśāyāśca māṁ samuddhṛtavān ityahaṁ niścayaṁ jñātavān|
12 A pováživ toho, šel k domu Marie, matky Janovy, kterýž přijmí měl Marek, kdež se jich bylo mnoho sešlo, a modlili se.
sa vivicya mārkanāmrā vikhyātasya yohano mātu rmariyamo yasmin gṛhe bahavaḥ sambhūya prārthayanta tanniveśanaṁ gataḥ|
13 A když Petr potloukl na dvéře, vyšla děvečka, aby poslechla, jménem Ródé.
pitareṇa bahirdvāra āhate sati rodānāmā bālikā draṣṭuṁ gatā|
14 A poznavši hlas Petrův, pro radost neotevřela dveří, ale vběhši, zvěstovala, že Petr stojí u dveří.
tataḥ pitarasya svaraṁ śruvā sā harṣayuktā satī dvāraṁ na mocayitvā pitaro dvāre tiṣṭhatīti vārttāṁ vaktum abhyantaraṁ dhāvitvā gatavatī|
15 A oni řekli jí: Blázníš. Ona pak potvrzovala, že tak jest. Tedy oni řekli: Anděl jeho jest.
te prāvocan tvamunmattā jātāsi kintu sā muhurmuhuruktavatī satyamevaitat|
16 Ale Petr předce tloukl. A otevřevše, uzřeli jej, i ulekli se.
tadā te kathitavantastarhi tasya dūto bhavet|
17 A pokynuv na ně rukou, aby mlčeli, vypravoval jim, kterak jej Pán vyvedl z žaláře, a řekl: Pověztež to Jakubovi a bratřím. A vyšed, bral se na jiné místo.
pitaro dvāramāhatavān etasminnantare dvāraṁ mocayitvā pitaraṁ dṛṣṭvā vismayaṁ prāptāḥ|
18 A když byl den, stal se rozbroj nemalý mezi žoldnéři o to, co se stalo při Petrovi.
tataḥ pitaro niḥśabdaṁ sthātuṁ tān prati hastena saṅketaṁ kṛtvā parameśvaro yena prakāreṇa taṁ kārāyā uddhṛtyānītavān tasya vṛttāntaṁ tānajñāpayat, yūyaṁ gatvā yākubaṁ bhrātṛgaṇañca vārttāmetāṁ vadatetyuktā sthānāntaraṁ prasthitavān|
19 Heródes pak ptaje se na něj, a nenalezna, vytazovav se na strážných, kázal je pryč vésti; a odebrav se z Judstva do Cesaree, přebýval tam.
prabhāte sati pitaraḥ kva gata ityatra rakṣakāṇāṁ madhye mahān kalaho jātaḥ|
20 A v ten čas Heródes rozzlobil se proti Tyrským a Sidonským. Kteřížto jednomyslně přišli k němu, a namluvivše Blasta, předního komorníka královského, žádali za pokoj, proto že jejich krajiny potravu měly z království.
herod bahu mṛgayitvā tasyoddeśe na prāpte sati rakṣakān saṁpṛcchya teṣāṁ prāṇān hantum ādiṣṭavān|
21 V uložený pak den Heródes, obleka se v královské roucho, a posadiv se na soudné stolici, učinil k nim řeč.
paścāt sa yihūdīyapradeśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|
22 I zvolal lid, řka: Boží hlas, a ne lidský.
sorasīdonadeśayo rlokebhyo herodi yuyutsau sati te sarvva ekamantraṇāḥ santastasya samīpa upasthāya lvāstanāmānaṁ tasya vastragṛhādhīśaṁ sahāyaṁ kṛtvā herodā sārddhaṁ sandhiṁ prārthayanta yatastasya rājño deśena teṣāṁ deśīyānāṁ bharaṇam abhavatṁ
23 A i hned ranil jej anděl Páně, proto že nevzdal slávy Bohu; a rozlez se červy, umřel.
ataḥ kutracin nirupitadine herod rājakīyaṁ paricchadaṁ paridhāya siṁhāsane samupaviśya tān prati kathām uktavān|
24 A slovo Páně rostlo a rozmáhalo se.
tato lokā uccaiḥkāraṁ pratyavadan, eṣa manujaravo na hi, īśvarīyaravaḥ|
25 Barnabáš pak a Saul navrátili se z Jeruzaléma, vykonavše službu, pojavše s sebou i Jana, kterýž přijmí měl Marek.
tadā herod īśvarasya sammānaṁ nākarot; tasmāddhetoḥ parameśvarasya dūto haṭhāt taṁ prāharat tenaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā deśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇo bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampādite sati mārkanāmnā vikhyāto yo yohan taṁ saṅginaṁ kṛtvā yirūśālamnagarāt pratyāgatau|