< 彼得前书 3 >
1 妻子们,你们要以同样的方式接受丈夫的权威,只有这样,如果有些丈夫拒绝接受这个词,你仍然可以用无言的行为说服他们,
he yoṣitaḥ, yūyamapi nijasvāmināṁ vaśyā bhavata tathā sati yadi kecid vākye viśvāsino na santi tarhi
te vināvākyaṁ yoṣitām ācāreṇārthatasteṣāṁ pratyakṣeṇa yuṣmākaṁ sabhayasatītvācāreṇākraṣṭuṁ śakṣyante|
3 不要专注于外在的吸引力,比如发型、黄金首饰或时髦的衣服。
aparaṁ keśaracanayā svarṇālaṅkāradhāraṇona paricchadaparidhānena vā yuṣmākaṁ vāhyabhūṣā na bhavatu,
4 要让你的吸引力来自内心,内在的温柔和平精神,具有持久吸引力。这也是上帝所看重的。
kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnena yukto gupta āntarikamānava eva|
5 过去信上帝的圣洁女性,就是通过这种方式让自己变得美丽,顺服丈夫
yataḥ pūrvvakāle yāḥ pavitrastriya īśvare pratyāśāmakurvvan tā api tādṛśīmeva bhūṣāṁ dhārayantyo nijasvāmināṁ vaśyā abhavan|
6 就像撒拉顺从亚伯拉罕,称他为“主。”如果你做正确的事而没有被吓倒,你就是她的女儿。
tathaiva sārā ibrāhīmo vaśyā satī taṁ patimākhyātavatī yūyañca yadi sadācāriṇyo bhavatha vyākulatayā ca bhītā na bhavatha tarhi tasyāḥ kanyā ādhve|
7 丈夫们,同样当你和妻子生活在一起,要去体谅她们。虽然她可能没有你那么强有力,但应该尊重她,因为她将与你平等地继承上帝赐予的生命。一定要这样做,这样你在祈祷的时候就不会受到妨碍。
he puruṣāḥ, yūyaṁ jñānato durbbalatarabhājanairiva yoṣidbhiḥ sahavāsaṁ kuruta, ekasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na ced yuṣmākaṁ prārthanānāṁ bādhā janiṣyate|
8 最后,你们应该有同样的态度。要有同理心,彼此相爱。要有同情心,要谦虚。
viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|
9 不要以恶报恶,也不要在被虐待时反击,而是应该祝福——因为这就是你蒙受召唤要做的,所以你可以自己得到祝福。
aniṣṭasya pariśodhenāniṣṭaṁ nindāyā vā pariśodhena nindāṁ na kurvvanta āśiṣaṁ datta yato yūyam āśiradhikāriṇo bhavitumāhūtā iti jānītha|
10 记住:“那些希望热爱生命之人,想要看见好日子的人,就必须禁止说出恶语,不能说谎;
aparañca, jīvane prīyamāṇo yaḥ sudināni didṛkṣate| pāpāt jihvāṁ mṛṣāvākyāt svādharau sa nivarttayet|
sa tyajed duṣṭatāmārgaṁ satkriyāñca samācaret| mṛgayāṇaśca śāntiṁ sa nityamevānudhāvatu|
12 因为主只会看到那些正确做事的人,他的耳朵会听到他们的祈祷;但主会反对那些作恶之人。”
locane parameśasyonmīlite dhārmmikān prati| prārthanāyāḥ kṛte teṣāḥ tacchrotre sugame sadā| krodhāsyañca pareśasya kadācāriṣu varttate|
aparaṁ yadi yūyam uttamasyānugāmino bhavatha tarhi ko yuṣmān hiṁsiṣyate?
14 就算你们因做了正确之事而受苦,也是有福的。不要害怕别人的威胁,不要畏惧。
yadi ca dharmmārthaṁ kliśyadhvaṁ tarhi dhanyā bhaviṣyatha| teṣām āśaṅkayā yūyaṁ na bibhīta na viṅkta vā|
15 你们的思想要专注于基督主。随时准备好,如果有人向你询问你所拥有的的希望,要向他们解释,以温和尊重的方式解释。
manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|
16 你的良心务必要是清白的,这样如果有人指控你,就会感到尴尬,因为他们诽谤你在基督那里过着的好生活。
ye ca khrīṣṭadharmme yuṣmākaṁ sadācāraṁ dūṣayanti te duṣkarmmakāriṇāmiva yuṣmākam apavādena yat lajjitā bhaveyustadarthaṁ yuṣmākam uttamaḥ saṁvedo bhavatu|
17 因行善而受苦(如果这是上帝想要的)肯定比因做错而受苦更好!
īśvarasyābhimatād yadi yuṣmābhiḥ kleśaḥ soḍhavyastarhi sadācāribhiḥ kleśasahanaṁ varaṁ na ca kadācāribhiḥ|
18 耶稣一次性地为罪而死,那完全真实的、良善的和正确的人,为那些坏人而死,这样他就可以把你带到上帝面前。他的身体被杀害了,但他却以灵死而复生。
yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|
tatsambandhe ca sa yātrāṁ vidhāya kārābaddhānām ātmanāṁ samīpe vākyaṁ ghoṣitavān|
20 当上帝在诺亚时代耐心地等待着建造方舟的时候,那些拒绝相信的人。只有少数人--事实上是八个人-“通过水” 得救。
purā nohasya samaye yāvat poto niramīyata tāvad īśvarasya dīrghasahiṣṇutā yadā vyalambata tadā te'nājñāgrāhiṇo'bhavan| tena potonālpe'rthād aṣṭāveva prāṇinastoyam uttīrṇāḥ|
21 现在正拯救你的洗礼,就是这水的象征。并非通过洗掉你身上的污垢,而是来自无愧的良心,是对上帝的积极回应。耶稣基督的复活,让你的救赎成为可能。
tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati,
22 基督升到天上后,站在上帝的右手边,天使、有权势之人和有能力之人,都服从他。
yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|