< 彼得前书 2 >

1 所以要放弃你们做的所有邪恶之事:所有的不诚实、虚伪和嫉妒,所有你们诽谤别人的方式。
sarvvān dveṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkṛtya
2 你们应该变得像那只需要纯净灵奶的新生婴儿,这样才能在救赎中成长,
yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|
3 现在你们已经品尝到了主是多么的良善。
yataḥ prabhu rmadhura etasyāsvādaṁ yūyaṁ prāptavantaḥ|
4 因为你们来到他面前——他是曾被人们拒绝、视为无用的活石,但被上帝所选和珍视。
aparaṁ mānuṣairavajñātasya kintvīśvareṇābhirucitasya bahumūlyasya jīvatprastarasyeva tasya prabhoḥ sannidhim āgatā
5 你们也要变得像活石一样,被建造成一座灵的家。你们是神圣的祭司,通过耶稣基督向上帝献上他喜欢的灵之献祭。
yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|
6 因为经书上说:“看哪!我在锡安放了一块特别选择、价值非凡的主基石。信他的人必不会失望。”
yataḥ śāstre likhitamāste, yathā, paśya pāṣāṇa eko 'sti sīyoni sthāpito mayā| mukhyakoṇasya yogyaḥ sa vṛtaścātīva mūlyavān| yo jano viśvaset tasmin sa lajjāṁ na gamiṣyati|
7 他对真信的你很有价值。但对于那些不信的人来说,“建造者拒绝的石头成为主要的基石”,
viśvāsināṁ yuṣmākameva samīpe sa mūlyavān bhavati kintvaviśvāsināṁ kṛte nicetṛbhiravajñātaḥ sa pāṣāṇaḥ koṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailo jātaḥ|
8 还说这是“绊倒你的石头和让你跌倒的石头。”人们因为拒绝接受这条信息而走得跌跌撞撞——这对他们来说,是完全可以预见的。
te cāviśvāsād vākyena skhalanti skhalane ca niyuktāḥ santi|
9 恰恰相反,你们是一个特别选中的家庭,拥有皇家祭司的身份,是一个圣洁的国家,是属于上帝的子民。因此,你们可以显化上帝做过的神奇之事,将你们从黑暗中召唤到他神奇的光之中。
kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
10 过去你们是无名之辈,但现在你们是上帝的子民。过去你们未曾获得怜悯,但现在你们获得了怜悯。
pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve|
11 我的朋友们,作为这个世界上的外族人和陌生人,我恳求你们不要屈服于那与灵冲突的物质欲望。
he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye|
12 当你们与非基督徒在一起时,一定行动恰当。只有这样,即使他们指责你做错了,他们也会看到你所做的好事,在上帝来临时荣耀上帝。
devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
13 你们为了主而顺从人的权威,无论是最高权威的君王,
tato heto ryūyaṁ prabhoranurodhāt mānavasṛṣṭānāṁ kartṛtvapadānāṁ vaśībhavata viśeṣato bhūpālasya yataḥ sa śreṣṭhaḥ,
14 还是上帝任命去惩罚罪恶之人,表扬善良的官员。
deśādhyakṣāṇāñca yataste duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tena preritāḥ|
15 通过做良善正确之事,上帝希望你们让那做出无知指控的愚昧之人闭嘴。
itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|
16 是的,你们是自由的人,但不要用自由掩饰邪恶,要像上帝的仆人一样生活。
yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā veṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
17 要尊重众人,向信徒社区表达你的爱,要尊重上帝,尊敬君王。
sarvvān samādriyadhvaṁ bhrātṛvarge prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
18 如果你是仆人,就要听从你的主人——不仅听从那良善的好主人,也要听从那些严厉的主人。
he dāsāḥ yūyaṁ sampūrṇādareṇa prabhūnāṁ vaśyā bhavata kevalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanṛjūnāmapi|
19 因为这就是恩典:忍受生活的痛苦以及不公平带来的苦难,只关注上帝。
yato 'nyāyena duḥkhabhogakāla īśvaracintayā yat kleśasahanaṁ tadeva priyaṁ|
20 但是,如果你是因为做错事而受到惩罚,就没有任何功劳。如果你是做善事和正确的事而受苦,你忍受了它,那么上帝的恩典就与你同在。
pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ|
21 事实上,这是你被召唤要做的,因为基督为你们受苦,给你们竖立榜样,所以你们应该追随他的脚步。
tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|
22 他从不犯罪,从不撒谎;
sa kimapi pāpaṁ na kṛtavān tasya vadane kāpi chalasya kathā nāsīt|
23 当他受到虐待时,没有反击。当他受苦时,并没有威胁要报复。他只是将自己放在那总能正确判断之人的手中。
nindito 'pi san sa pratinindāṁ na kṛtavān duḥkhaṁ sahamāno 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpe svaṁ samarpitavān|
24 他在十字架上,以自己的身体承担了我们罪的后果,以便让我们对于罪而言已经死了,可以良善公正地活着。“因着他的伤,你们得到治愈。”
vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
25 你们过去就像迷路的羊,但现在已经回到看官你们的牧人那里了。
yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|

< 彼得前书 2 >