< 2 Timothy 2 >

1 Te dongah ka ca nang Khrih Jesuh ah lungvatnah neh thaphoh uh.
he mama putra, khrīṣṭayīśuto yo'nugrahastasya balena tvaṁ balavān bhava|
2 Te khaw kai lamloh laipai a yet neh na yaak coeng. He he uepom hlang taengah pae ne. Amih tah a tloe thuituen ham khaw khangmai la om bitni.
aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkṛtāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyeṣu parasmai śikṣādāne nipuṇeṣu ca lokeṣu samarpaya|
3 Jesuh Khrih kah rhalkap then la patang puei.
tvaṁ yīśukhrīṣṭasyottamo yoddheva kleśaṁ sahasva|
4 Aka vathoh loh a khosaknah dongkah khosak rhamok neh a tingtong pawt daengah ni caemthoh te kolo la a om eh.
yo yuddhaṁ karoti sa sāṁsārike vyāpāre magno na bhavati kintu svaniyojayitre rocituṁ ceṣṭate|
5 Khat khat long khaw a loehlang dae a longim pawt la a loehlang atah rhuisam a khuem moenih.
aparaṁ yo mallai ryudhyati sa yadi niyamānusāreṇa na yuddhyati tarhi kirīṭaṁ na lapsyate|
6 Thakthae lotawn te lamhma la a thaih a dang ham a kuek.
aparaṁ yaḥ kṛṣīvalaḥ karmma karoti tena prathamena phalabhāginā bhavitavyaṁ|
7 Ka thui te yakming lah. A cungkuem dongah yakmingnah te Boeipa loh nang ham m'paek bitni.
mayā yaducyate tat tvayā budhyatāṁ yataḥ prabhustubhyaṁ sarvvatra buddhiṁ dāsyati|
8 Kaimih kah olthangthen vanbangla David tiingan lamkah neh duek lamkah aka thoo Jesuh Khrih te poek.
mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mṛtagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara|
9 Te ham te laihmuh bangla thongtlak hilah ka patang dae Pathen kah Olka tah pinyen hlan.
tatsusaṁvādakāraṇād ahaṁ duṣkarmmeva bandhanadaśāparyyantaṁ kleśaṁ bhuñje kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|
10 Te dongah a coelh rhoek ham te boeih ka ueh. Te daengah ni khangnah te amih loh dungyan thangpomnah neh Khrih Jesuh ah a dang uh van eh. (aiōnios g166)
khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe| (aiōnios g166)
11 He ol he a uepom ta. N'duek atah n'hing puei van ni ta.
aparam eṣā bhāratī satyā yadi vayaṁ tena sārddhaṁ mriyāmahe tarhi tena sārddhaṁ jīvivyāmaḥ, yadi ca kleśaṁ sahāmahe tarhi tena sārddhaṁ rājatvamapi kariṣyāmahe|
12 N'ueh uh atah m'manghai uh van ni ta. N'hnawt uh van atah amah loh mamih he n'hnawt van ni.
yadi vayaṁ tam anaṅgīkurmmastarhi so 'smānapyanaṅgīkariṣyati|
13 Amah a hnawt thai pawt dongah n'hnalval uh cakhaw anih tah uepom la naeh ngawn ta.
yadi vayaṁ na viśvāsāmastarhi sa viśvāsyastiṣṭhati yataḥ svam apahnotuṁ na śaknoti|
14 He rhoek he thoelh pah. Pathen hmaiah naenam pawt ham kang uen. A hoeikhang ham pawt he aka ya rhoek kah pocinah ham ni te.
tvametāni smārayan te yathā niṣphalaṁ śrotṛṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhoḥ samakṣaṁ dṛḍhaṁ vinīyādiśa|
15 Oltak olka te aka paekhlae, aka birhih pawh bibikung tih namah te Pathen taengah ueppang koi la pai hamla haam lah.
aparaṁ tvam īśvarasya sākṣāt svaṁ parīkṣitam anindanīyakarmmakāriṇañca satyamatasya vākyānāṁ sadvibhajane nipuṇañca darśayituṁ yatasva|
16 Tedae a rhonging kah olhong te rhael, hlangrhong khuila muep cungphoek uh ve.
kintvapavitrā anarthakakathā dūrīkuru yatastadālambina uttarottaram adharmme varddhiṣyante,
17 Amih kah olka te khaw hmapuek manrhaicak bangla cet ni. Te khuiah Hymenaeus neh Philetu om rhoi.
teṣāñca vākyaṁ galitakṣatavat kṣayavarddhako bhaviṣyati teṣāṁ madhye humināyaḥ philītaścetināmānau dvau janau satyamatād bhraṣṭau jātau,
18 Amih rhoi loh oltak te a hlihloeh sak rhoi tih thohkoepnah om coeng a ti rhoi. Te vaengah hlangvang kah tangnah te a palet rhoi.
mṛtānāṁ punarutthiti rvyatīteti vadantau keṣāñcid viśvāsam utpāṭayataśca|
19 Tedae Pathen kah khoengim tah khangmai la pai. Hekah kutnoek aka om dongah amah kah la aka om rhoek te Boeipa loh aming. Te dongah Boeipa ming aka phoei boeih long tah boethae lamloh nong saeh.
tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁśceyaṁ lipi rmudrāṅkitā vidyate| yathā, jānāti parameśastu svakīyān sarvvamānavān| apagacched adharmmācca yaḥ kaścit khrīṣṭanāmakṛt||
20 Tahae kah im puei ah sui neh caben hnopai bueng pawt tih thing neh diklai umam khaw om. Te dongah a ngen tah thangpomnah ham om dae a tloe te tah yahpohnah la om.
kintu bṛhanniketane kevala suvarṇamayāni raupyamayāṇi ca bhājanāni vidyanta iti tarhi kāṣṭhamayāni mṛṇmayānyapi vidyante teṣāñca kiyanti sammānāya kiyantapamānāya ca bhavanti|
21 Te dongah khat khat loh he lamkah amah a cilpoe atah boeikung kah a congpang koi neh bibi then boeih ham a hmoel tih a ciim thangpomnah hnopai la om ni.
ato yadi kaścid etādṛśebhyaḥ svaṁ pariṣkaroti tarhi sa pāvitaṁ prabhoḥ kāryyayogyaṁ sarvvasatkāryyāyopayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|
22 Te dongah cadongcaloe kah hoehhamnah te rhaelrham tak lamtah duengnah, tangnah, lungnah, thinko a caih la Boeipa aka phoei rhoek neh rhoeprhoinah te huul lah.
yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmo viśvāsaḥ prema ye ca śucimanobhiḥ prabhum uddiśya prārthanāṁ kurvvate taiḥ sārddham aikyabhāvaścaiteṣu tvayā yatno vidhīyatāṁ|
23 Tedae aka ang neh angvawk kah olpungnah te hnawt lamtah rhalthohnah ni a saii uh tila ming lah.
aparaṁ tvam anarthakān ajñānāṁśca praśnān vāgyuddhotpādakān jñātvā dūrīkuru|
24 Te dongah Boeipa kah sal loh hnueih ham a kuek moenih. Tedae a cungkuem ham kodo la khala neh ueh ham a kuek.
yataḥ prabho rdāsena yuddham akarttavyaṁ kintu sarvvān prati śāntena śikṣādānecchukena sahiṣṇunā ca bhavitavyaṁ, vipakṣāśca tena namratvena cetitavyāḥ|
25 Thimkalh rhoek muelhtuetnah neh toel mai. Amih te Pathen loh oltak mingnah dongla yutnah khaw a paek khaming.
tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt,
26 Te daengah ni amah loh amah kongaih la a tuuk khaw rhaithae kah thaang lamloh a sae uh eh.
tarhi te yena śayatānena nijābhilāṣasādhanāya dhṛtāstasya jālāt cetanāṁ prāpyoddhāraṁ labdhuṁ śakṣyanti|

< 2 Timothy 2 >