< 2 Timothy 1 >

1 Jesuh Khrih ah hingnah olkhueh vanbangla Pathen kah kongaih neh Jesuh Khrih kah caeltueih kai Paul loh ka ca thintlo Timothy taengah kan yaak sak.
khrīṣṭena yīśunā yā jīvanasya pratijñā tāmadhīśvarasyecchayā yīśoḥ khrīṣṭasyaikaḥ preritaḥ paulo'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 A pa Pathen neh mamih Boeipa Jesuh Khrih kah lungvatnah, rhennah, ngaimongnah om saeh.
tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 Pathen taengah lungvatnah ka khueh. Amah te manu napa lamloh mingcimnah neh a caih la ka bawk. Nang ham poekkoepnah te khoyin khothaih kamah kah rhenbihnah dongah puet ka khueh.
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā seve taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahorātraṁ prārthanāsamaye tvāṁ nirantaraṁ smarāmi|
4 Nang kah mikphi te ka poek vaengah omngaihnah neh ka baetawt hamla nang hmuh ka rhingda.
yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye
5 Na khuikah tangnah taktak te thoelhnah la ka loh. Te tah na numca Lois neh na nu Euniki khuiah ana hing lamhma coeng. Te dongah namah khuikah te ni ka pang van.
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandena praphallo bhaveyaṁ tadarthaṁ tava darśanam ākāṅkṣe|
6 Te paelnaehnah dongah Pathen kah kutdoe te huek hamla nang kan thoelh. Te tah kai kah kut tloengnah lamloh nang soah om coeng.
ato heto rmama hastārpaṇena labdho ya īśvarasya varastvayi vidyate tam ujjvālayituṁ tvāṁ smārayāmi|
7 Pathen loh mamih ham rhalyawpnah mueihla m'pae pawt tih thaomnah, lungnah neh kuemsuemnah ni m'paek.
yata īśvaro'smabhyaṁ bhayajanakam ātmānam adattvā śaktipremasatarkatānām ākaram ātmānaṁ dattavān|
8 Te dongah mamih Boeipa kah laipai ham amah kah thongtla la kai ka om khaw yak boeh. Tedae Pathen kah thaomnah tarhing ah olthangthen te patang puei.
ataevāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kṛte duḥkhasya sahabhāgī bhava|
9 Mamih n'khang tih aka cim khuenah neh n'khue te mamih kah bibi nen pawt tih Pathen amah kah mangtaengnah neh lungvatnah rhangnen ni. Te te khosuen tue hlanah ni Jesuh Khrih ah mamih m'paek coeng. (aiōnios g166)
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios g166)
10 Tedae mamih khangkung Khrih Jesuh kah a phoenah dongah tah phoe coeng. Dueknah te a hmil ngawn coeng, hingnah neh aka nguel te khaw olthangthen lamloh a yaal coeng.
kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|
11 Te ham ni olhoe neh caeltueih neh saya la kai m'hmoel.
tasya ghoṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyukto'smi|
12 He paelnaehnah dongah ka patang van coeng he. Tedae ka tangnah te ka ming tih ka yak pawh. Ka hnokhueh he te khohnin due dawndah ham a coengthai la a om te ka ngaitang coeng.
tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 Jesuh Khrih ah tangnah, lungnah neh kai lamkah na yaak aka soep olka kah a ninglam te muk lah.
hitadāyakānāṁ vākyānām ādarśarūpeṇa mattaḥ śrutāḥ khrīṣṭe yīśau viśvāsapremnoḥ kathā dhāraya|
14 A then hnokhueh te mamih ah aka hing Mueihla Cim lamloh tuem ne.
aparam asmadantarvāsinā pavitreṇātmanā tāmuttamām upanidhiṁ gopaya|
15 Asia kah rhoek loh kai boeih n'nong tak uh te na ming. Amih khuiah Phikelu neh Harmokene khaw om.
āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|
16 Onesiphor im ah Boeipa loh rhennah han khueh saeh. Kai he n'caih sak taitu tih kai kah kuelrhui te yah puei pawh.
prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 Tedae Rom ah aka om loh kai te ngahngah n'toem tih m'hmuh.
mama śṛṅkhalena na trapitvā romānagare upasthitisamaye yatnena māṁ mṛgayitvā mamoddeśaṁ prāptavān|
18 Tekah khohnin ah Boeipa kah rhennah dang sak ham Boeipa loh anih ham pae saeh. Rhep na ming bangla Ephisa ah khaw bahoeng n'bomcen.
ato vicāradine sa yathā prabhoḥ kṛpābhājanaṁ bhavet tādṛśaṁ varaṁ prabhustasmai deyāt| iphiṣanagare'pi sa kati prakārai rmām upakṛtavān tat tvaṁ samyag vetsi|

< 2 Timothy 1 >