< Luka 12 >

1 Hlangping a thawng a sang te tingtun uh tih khat neh khat taelh uh thae. Lamhma kah a hnukbang rhoek te, “Tolrhu te na ngaithuen uh mako, te tah Pharisee kah thailatnah ni.
tadānīṁ lokāḥ sahasraṁ sahasram āgatya samupasthitāstata ekaiko 'nyeṣāmupari patitum upacakrame; tadā yīśuḥ śiṣyān babhāṣe, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭye viśeṣeṇa sāvadhānāstiṣṭhata|
2 Te dongah phah la aka om te tah pumphoe mueh pawt tih a huephael te khaw a ming mueh moenih.
yato yanna prakāśayiṣyate tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyate tad guptaṁ vastu kimapi nāsti|
3 Te yueng la a hmuep ah na thui uh te vangnah khuiah a yaak ni. Imkhui kah a hna ah na thui uh te khaw imphu ah a hoe ni.
andhakāre tiṣṭhanato yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śroṣyante nirjane karṇe ca yadakathayata gṛhapṛṣṭhāt tat pracārayiṣyate|
4 Ka paya rhoek nangmih taengah ka thui coeng. Pumsa te a ngawn uh dae, te phoeiah saithainah pakhat khaw aka khueh pawt te rhih uh boeh.
he bandhavo yuṣmānahaṁ vadāmi, ye śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tebhyo mā bhaiṣṭa|
5 Tedae na rhih uh te kan tueng eh. Pum te a ngawn phoeiah hell la voeih ham saithainah aka khueh te rhih uh. Ue ta, nangmih taengah anih la rhih uh ka ti loel. (Geenna g1067)
tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna g1067)
6 Vahnup phiknga te pe hnih la a yoih uh moenih a? Te rhoek te pakhat khaw Pathen hmaiah a hmaai a om moenih.
pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyante? tathāpīśvarasteṣām ekamapi na vismarati|
7 Na lu kah sam pataeng boeih a tae coeng. Rhih uh boeh, vahnup lakah muep na tiing uh ngai.
yuṣmākaṁ śiraḥkeśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyopi yūyaṁ bahumūlyāḥ|
8 “Nangmih taengah ka thui, kai kawng he hlang hmaiah aka phong boeih te tah hlang capa loh anih te Pathen kah puencawn rhoek hmaiah a phong van ni.
aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkaroti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
9 Tedae hlang hmaiah kai aka hnawt tah Pathen puencawn rhoek hmaiah ka huek uh tak ni.
kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkaroti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
10 Hlang capa te ol aka tha thil boeih te tah tholh a hlah pah pueng ni. Tedae Cim Mueihla taengah aka soehsal te tah tholh hlah pah mahpawh.
anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|
11 Nangmih te tunim la, boeilu rhoek neh saithainah aka khueh taengla n'khuen uh ni. Te vaengah metla na huul uh vetih ba na thui uh ham khaw mawn uh boeh.
yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;
12 Thui ham a kuek te tah amah tue vaengah Cim Mueihla loh nangmih n'thuituen bitni,” a ti nah.
yato yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaeva pavitra ātmā yuṣmān śikṣayiṣyati|
13 Hlangping khuikah pakhat loh Jesuh te, “Saya, ka manuca te thui pah lamtah kai hamla rho ham paek,” a ti nah.
tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda he guro mayā saha paitṛkaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14 Tedae Jesuh loh anih te, “Ka hlang aw, nangmih rhoi soah laitloekkung ham neh tultaelkung la u long kai n'tuek,” a ti nah.
kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?
15 Te phoeiah amih te, “Halhkanah te boeih hmuming uh lamtah cue uh. A khuehtawn om dae a hingnah pakhat khaw a cawt moenih,” a ti nah.
anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16 Te phoeiah amih taengah nuettahnah a thui tih, “Kuirhang hlang pakhat kah lo te cang a thawt pah.
paścād dṛṣṭāntakathāmutthāpya kathayāmāsa, ekasya dhanino bhūmau bahūni śasyāni jātāni|
17 Tedae amah khuiah a poek tih, ‘Ka cang thaih he, ka tung nah ka khueh pawt dongah banim ka saii lah ve,’ a ti.
tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18 Te phoeiah, ‘He tla ka saii eh, ka khai te ka phae vetih a len la ka saii eh, te ah te ka cang neh ka koe te boeih ka tung eh.
tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19 Te phoeiah ka hinglu te, “Ka hinglu nang, kum a sen ham koe muep na khueh coeng dongah duem lamtah, ca lamtah, o lamtah, uum laeh,” ka ti nah ni,’ a ti.
aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20 Tedae anih te Pathen loh, ‘Hlang ang, tu khoyin ah na hinglu te nang taeng lamkah loh a lat pawn ni. Tahae kah na hmoel te u ham nim a om ve?’ a ti nah.
re nirbodha adya rātrau tava prāṇāstvatto neṣyante tata etāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21 Te dongah anih loh amah ham a tung dae a khuehtawn loh Pathen taengla a pawk puei moenih,” a ti nah.
ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|
22 A hnukbang rhoek te khaw, “He dongah ni nangmih taengah ka thui, na caak uh te khaw, pum dongah na bai uh ham te khaw, na hinglu mawn sak uh boeh.
atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
23 hinglu tah buh lakah, pum he khaw himbai lakah olpuei la om.
bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śreṣṭhaṁ bhavati|
24 Vangak ke poek uh lah, tuh uh pawt tih at uh pawh, a im khaw, khai khaw khueh uh pawt dae Pathen loh amih te a khut. Nangmih tah vaa lakah muep na olpuei uh.
kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?
25 Nangmih khuiah unim aka mawn tih a hinglung te dong at khaw aka cong thil thai?
aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknoti, etādṛśo lāko yuṣmākaṁ madhye kosti?
26 A yit dongah na coeng uh pawt atah, ba ham lae a tloe dongah na mawn uh.
ataeva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryye kuto bhāvayatha?
27 Hmat uh lah, rhaipai ke metlam a rhoeng, thakthae pawt tih cunghmui khaw hnuk pawh. Tedae nangmih taengah ka thui, Solomon loh a thangpomnah boeih neh rhaipai pakhat banglam pataeng a bai sak moenih.
anyacca kāmpilapuṣpaṁ kathaṁ varddhate tadāpi vicārayata, tat kañcana śramaṁ na karoti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulemān bahvaiśvaryyānvitopi puṣpasyāsya sadṛśo vibhūṣito nāsīt|
28 Tihnin ah om tih thangvuen ah hmailing khuila a phum lohma kah khopol pataeng Pathen loh a thoeihcam atah nangmih te muep na uepvawt aih mai.
adya kṣetre varttamānaṁ śvaścūllyāṁ kṣepsyamānaṁ yat tṛṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi he alpapratyayino yuṣmāna kiṁ na paridhāpayiṣyati?
29 Te dongah nangmih loh na caak ham neh na ok te toem uh boeh uepvawt uh boeh.
ataeva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? etadarthaṁ mā ceṣṭadhvaṁ mā saṁdigdhvañca|
30 Diklai namtom boeih loh te te a tlap uh. Tedae nangmih kah na kuek te pa loh a ming coeng.
jagato devārccakā etāni sarvvāṇi ceṣṭanate; eṣu vastuṣu yuṣmākaṁ prayojanamāste iti yuṣmākaṁ pitā jānāti|
31 A ram te tlap uh dae lamtah tekah te nangmih ham han thap bitni.
ataeveśvarasya rājyārthaṁ saceṣṭā bhavata tathā kṛte sarvvāṇyetāni dravyāṇi yuṣmabhyaṁ pradāyiṣyante|
32 A ram te nangmih paek ham na pa a lung a tlun coeng dongah, tuping ca aw, birhih boeh.
he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33 Na khuehtawn te yoi uh lamtah, doedannah la pae uh, aka rhuem pawh sungkoi te namamih ham saii uh. khohrhang he vaan ah tah cueng. Te ah te hlanghuen loh muk pawt tih, keet long khaw phae pawh.
ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;
34 Na khohrhang a om nah ah na thinko khaw pahoi om ni.
yato yatra yuṣmākaṁ dhanaṁ varttate tatreva yuṣmākaṁ manaḥ|
35 “Na pumpu te yen tangtae la om saeh lamtah hmaiim khaw vang saeh.
aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
36 Te phoeiah yuluei kung lamkah aka bal a boeipa aka lamtawn hlang rhoek bangla na om uh mako. Te daengah ni ha lo tih a khoek vaengah anih ham pahoi a ong pa thai eh.
prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mocayituṁ yathā bhṛtyā apekṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
37 Boei ha lo vaengah hmuh hamla aka hueltue rhoek tah sal yoethen ni. Nangmih taengah rhep ka thui, amih te cihin a vaep tih a ngolhlung dongah aka pongpa rhoek loh amih te a khut.
yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|
38 Pathum, pabae la ha pawk vaengah aka tawt te a hmuh tangloeng dongah amih tah yoethen la om uh.
yadi dvitīye tṛtīye vā prahare samāgatya tathaiva paśyati, tarhi taeva dāsā dhanyāḥ|
39 Tedae he he ming uh, hlanghuen ha pawk nah khonoek te imkung loh ming koinih, a im te muk hamla hlah sut pawt sue.
aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|
40 Te dongah nangmih loh sikim la om uh, hlang capa tah na poek uh pawt tue ah ni ha pawk eh,” a ti nah.
ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|
41 Peter loh, “Boeipa, he nuettahnah he kaimih ham a? Hlang boeih ham khaw na thui a?” a ti nah.
tadā pitaraḥ papraccha, he prabho bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dṛṣṭāntakathāmimāṁ vadati?
42 Boeipa loh, “Unim uepom neh aka cueih hnokhoem la aka om van? Boeipa loh anih te a imlo soah a tue a tang neh maehham aka tael la a khueh ni.
tataḥ prabhuḥ provāca, prabhuḥ samucitakāle nijaparivārārthaṁ bhojyapariveṣaṇāya yaṁ tatpade niyokṣyati tādṛśo viśvāsyo boddhā karmmādhīśaḥ kosti?
43 Tekah sal tah a yoethen, a saii te a Boeipa ha pawk vaengah a hmuh pah van ni.
prabhurāgatya yam etādṛśe karmmaṇi pravṛttaṁ drakṣyati saeva dāso dhanyaḥ|
44 Nangmih taengah rhep kan thui, a khuehtawn boeih soah anih ni a ngol sak eh.
ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
45 Tedae tekah sal loh a thinko khuiah, ‘Ka boeipa ha pawk ham tah koe pueng ni,’ a ti. Te dongah salnu camoe te koe a boh tih, a caak a ok neh rhui.
kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,
46 Sal kah a boei tah a lamtawn mueh khohnin neh a ming mueh a tue vaengah ha pawk koinih, anih te a tloek vetih a paihmuen te aka tangnahmueh rhoek taengla a khueh pah ni.
tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
47 Tekah sal loh a Boeipa kah kongaih a ming dae, rhuengphong pawt tih amah kongaih bangla a saii dongah a boh dahlawt ni.
yo dāsaḥ prabherājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;
48 Tedae aka ming pawt loh a saii atah nganboh a yook ham tueng te a yool ni a boh eh. A yet a paek hlang boeih te tah a taengah a yet a toem pah vetih, muep a paek hlang taengah khaw muep a hoe pah ni.
kintu yo jano'jñātvā prahārārhaṁ karmma karoti solpaprahārān prāpsyati| yato yasmai bāhulyena dattaṁ tasmādeva bāhulyena grahīṣyate, mānuṣā yasya nikaṭe bahu samarpayanti tasmād bahu yācante|
49 “Diklai dongah hmai pak hamla ka pawk coeng dongah, metla hlae oepsoeh cakhaw ka ngaih mai coeng.
ahaṁ pṛthivyām anaikyarūpaṁ vahni nikṣeptum āgatosmi, sa ced idānīmeva prajvalati tatra mama kā cintā?
50 Baptisma khaw nuem hamla ka om pueng tih, ka coeng hlan atah metlam nim n'nan ve.
kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
51 Diklai ah rhoepnah paek ham ka pawk tila na poek uh a? Moenih ta, nangmih taengah ka thui, paekboenah ham dae ni he.
melanaṁ karttuṁ jagad āgatosmi yūyaṁ kimitthaṁ bodhadhve? yuṣmān vadāmi na tathā, kintvahaṁ melanābhāvaṁ karttuṁm āgatosmi|
52 Tahae lamkah longtah im pakhat ah panga la paek uh thae vetih, panit pathum, panit pathum ah om uh ni.
yasmādetatkālamārabhya ekatrasthaparijanānāṁ madhye pañcajanāḥ pṛthag bhūtvā trayo janā dvayorjanayoḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
53 Pa neh capa, capa neh pa, manu neh canu, canu neh manu, mani neh a langa, langa neh mani paekboe uh ni,” a ti nah.
pitā putrasya vipakṣaḥ putraśca pitu rvipakṣo bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54 Te phoeiah hlangping te khaw, “Khotlak ah khomai a thoeng te na hmuh uh vaengah, ‘Khonal ha pai ni,’ pahoi na ti uh tih pai tangloeng van.
sa lokebhyoparamapi kathayāmāsa, paścimadiśi meghodgamaṁ dṛṣṭvā yūyaṁ haṭhād vadatha vṛṣṭi rbhaviṣyati tatastathaiva jāyate|
55 Tuithim a hli vaengah, ‘Kholing ha pai ni,’ na ti uh tih pai tangloeng.
aparaṁ dakṣiṇato vāyau vāti sati vadatha nidāgho bhaviṣyati tataḥ sopi jāyate|
56 Hlangthai palat rhoek, diklai neh vaan kah maelhmai ke soepsoei ham na ming uh tih a tue he balae tih soepsoei ham na ming uh pawh.”
re re kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ boddhuṁ śaknutha,
57 “Namamih ham khaw balae tih a dueng la lai na tloek uh pawh.
kintu kālasyāsya lakṣaṇaṁ kuto boddhuṁ na śaknutha? yūyañca svayaṁ kuto na nyāṣyaṁ vicārayatha?
58 Na kocaelh neh boei taengla na caeh vaengah anih te a paa nah hamla longpueng ah bi saii laeh, laitloekkung taengla namah n'det ve. Laitloekkung loh namah te palik taengla m'voei vetih palik loh thongim ah n'hla ve.
aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nocet sa tvāṁ dhṛtvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
59 Na taengah kan thui, mucih ca khaw boeih na thuung hlan atah te lamkah loh na loeih loengloeng mahpawh,” a ti nah.
tarhi tvāmahaṁ vadāmi tvayā niḥśeṣaṁ kapardakeṣu na pariśodhiteṣu tvaṁ tato muktiṁ prāptuṁ na śakṣyasi|

< Luka 12 >