< Johan 1 >

1 A tongcuek ah Ol om tih ol tah Pathen neh om. Te dongah ol tah Pathen ni.
ādau vāda āsīt sa ca vāda īśvareṇa sārdhamāsīt sa vādaḥ svayamīśvara eva|
2 Anih tah a tongcuek ah Pathen neh om.
sa ādāvīśvareṇa sahāsīt|
3 A cungkuem he anih rhangneh om tih anih pawt atah khat khaw om thai pawh.
tena sarvvaṁ vastu sasṛje sarvveṣu sṛṣṭavastuṣu kimapi vastu tenāsṛṣṭaṁ nāsti|
4 Anih tah hing tih a khuiah hingnah om. Tekah hingnah te khaw hlang kah vangnah la om.
sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyotiḥ
5 Te phoeiah vangnah tah a hmuep khuiah sae tih a hmuep loh anih buem pawh.
tajjyotirandhakāre pracakāśe kintvandhakārastanna jagrāha|
6 Te vaengah Pathen kah hlang tueih, a ming ah Johan te phoe.
yohan nāmaka eko manuja īśvareṇa preṣayāñcakre|
7 Anih tah vangnah kawng te laipai ham, anih rhangneh hlang boeih loh a tangnah ham laipai la ha pawk.
tadvārā yathā sarvve viśvasanti tadarthaṁ sa tajjyotiṣi pramāṇaṁ dātuṁ sākṣisvarūpo bhūtvāgamat,
8 Anih te vangnah la om pawt dae vangnah kawng aka phong ham ni.
sa svayaṁ tajjyoti rna kintu tajjyotiṣi pramāṇaṁ dātumāgamat|
9 Vangnah taktak tah om. Te tah hlang boeih aka tue ham diklai la ha pawk.
jagatyāgatya yaḥ sarvvamanujebhyo dīptiṁ dadāti tadeva satyajyotiḥ|
10 Diklai ah amah om tih anih rhangneh diklai he om dae diklai loh amah te ming pawh.
sa yajjagadasṛjat tanmadya eva sa āsīt kintu jagato lokāstaṁ nājānan|
11 Amah rhoek taengah a pawk pah dae, amah rhoek loh anih te doe uh pawh.
nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgṛhlan|
12 Tedae anih aka doe boeih neh, anih ming te aka tangnah rhoek tah Pathen ca la om ham saithainah a paek coeng.
tathāpi ye ye tamagṛhlan arthāt tasya nāmni vyaśvasan tebhya īśvarasya putrā bhavitum adhikāram adadāt|
13 Amih tah thii kah, pumsa huengaihnah nen moenih, hlang kah huengaihnah nen moenih, tedae Pathen kah a cun rhoek ni.
teṣāṁ janiḥ śoṇitānna śārīrikābhilāṣānna mānavānāmicchāto na kintvīśvarādabhavat|
14 Te phoeiah Ol tah pumsa la coeng tih mamih khuiah om. Te dongah a thangpomnah te m'hmuh uh. Te tah oltak neh lungvatnah aka bae Pa taeng lamkah khueh duen thangpomnah ni.
sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|
15 Johan loh anih kawng te a phong vaengah pang tih, “Kai hnukah aka pawk tah kai hmaiah om tih kai lakah lamhma la om'” ka ti te anih coeng ni,” a ti.
tato yohanapi pracāryya sākṣyamidaṁ dattavān yo mama paścād āgamiṣyati sa matto gurutaraḥ; yato matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa eṣaḥ|
16 A soepnah lamloh lungvatnah sokah lungvatnah khaw mamih loh boeih n'dang uh coeng.
aparañca tasya pūrṇatāyā vayaṁ sarvve kramaśaḥ kramaśonugrahaṁ prāptāḥ|
17 Moses lamloh olkhueng m'paek tih, lungvatnah neh oltak tah Khrih Jesuh lamloh ha thoeng.
mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|
18 Pathen te ana hmuh noek moenih, a napa kah rhang dongah aka om Pathen kah khueh duen amah tah tueng coeng.
kopi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ kroḍastho'dvitīyaḥ putrastaṁ prakāśayat|
19 Jerusalem kah Judah rhoek loh khosoih rhoek neh Levi rhoek te Johan taengah a tueih uh tih, “Nang ulae?” tila a dawt uh. Te vaengah Johan kah a phong tah he coeng ni.
tvaṁ kaḥ? iti vākyaṁ preṣṭuṁ yadā yihūdīyalokā yājakān levilokāṁśca yirūśālamo yohanaḥ samīpe preṣayāmāsuḥ,
20 Te vaengah a phong tih a basa moenih. Te dongah, “Kai tah Khrih moenih,” tila a phong.
tadā sa svīkṛtavān nāpahnūtavān nāham abhiṣikta ityaṅgīkṛtavān|
21 Te vaengah amah te, “Te koinih ulae? Nang Elijah a?” a ti na uh. Tedae, “Kai moenih,” a ti nah. Nang te tonghma nim ca? a ti nah vaengah, “Moenih,” a ti nah.
tadā te'pṛcchan tarhi ko bhavān? kiṁ eliyaḥ? sovadat na; tataste'pṛcchan tarhi bhavān sa bhaviṣyadvādī? sovadat nāhaṁ saḥ|
22 Te dongah amah te, “U nim ca? kaimih aka tueih rhoek taengah ollannah ka paek uh hamla namah kawng te metlam na thui eh?” a ti na uh.
tadā te'pṛcchan tarhi bhavān kaḥ? vayaṁ gatvā prerakān tvayi kiṁ vakṣyāmaḥ? svasmin kiṁ vadasi?
23 Te daengah, “Kai tah tonghma Isaiah loh a thui bangla ‘Boeipa kah longpuei te dueng uh laeh’ tila khosoek ah aka pang ol ni,” a ti nah.
tadā sovadat| parameśasya panthānaṁ pariṣkuruta sarvvataḥ| itīdaṁ prāntare vākyaṁ vadataḥ kasyacidravaḥ| kathāmimāṁ yasmin yiśayiyo bhaviṣyadvādī likhitavān soham|
24 Te phoeiah Pharisee rhoek taengah aka om rhoek te a tueih uh.
ye preṣitāste phirūśilokāḥ|
25 Te vaengah amah a dawt uh tih, “Khrih la na om pawt atah balae tih na nuem? Nang te Elijah moenih, tonghma bal moenih,” a ti uh.
tadā te'pṛcchan yadi nābhiṣiktosi eliyosi na sa bhaviṣyadvādyapi nāsi ca, tarhi lokān majjayasi kutaḥ?
26 Johan loh amih te a doo tih, “Kai loh tui ah kan nuem. Nangmih lakli ah aka pai te na hmat uh moenih.
tato yohan pratyavocat, toye'haṁ majjayāmīti satyaṁ kintu yaṁ yūyaṁ na jānītha tādṛśa eko jano yuṣmākaṁ madhya upatiṣṭhati|
27 Anih te kai hnukah ha pawk dae a khokhom rhui ka hlam ham pataeng a koihhilh la ka om moenih,” a ti nah.
sa matpaścād āgatopi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mocayitumapi nāhaṁ yogyosmi|
28 He rhoek he tah Jordan rhalvangan kah Bethany ah om. Te rhoek ah Johan loh a nuem khaw om coeng.
yarddananadyāḥ pārasthabaithabārāyāṁ yasminsthāne yohanamajjayat tasmina sthāne sarvvametad aghaṭata|
29 A vuenhnin ah a taengla Jesuh ha pawk te a hmuh tih, “Pathen kah tuca ke, anih loh diklai kah tholhnah te a phueih.
pare'hani yohan svanikaṭamāgacchantaṁ yiśuṁ vilokya prāvocat jagataḥ pāpamocakam īśvarasya meṣaśāvakaṁ paśyata|
30 Kai loh, ‘Kai hnukah aka pawk hlang tah kai hmaiah om coeng, kai lakah lamhma la a om dongah,’ ka ti te tah amah coeng ni.
yo mama paścādāgamiṣyati sa matto gurutaraḥ, yato hetormatpūrvvaṁ so'varttata yasminnahaṁ kathāmimāṁ kathitavān sa evāyaṁ|
31 Kai khaw amah he kana ming pawh. Tedae Israel taengah a tueng ham dongah ni amah ha pawk vaengah kai loh tui ah ka nuem,” a ti.
aparaṁ nāhamenaṁ pratyabhijñātavān kintu isrāyellokā enaṁ yathā paricinvanti tadabhiprāyeṇāhaṁ jale majjayitumāgaccham|
32 Te phoeiah Johan loh a phong tih, “Mueihla tah vahu bangla vaan lamkah ha rhum tih anih soah a om te ka hmuh coeng,” a ti.
punaśca yohanaparamekaṁ pramāṇaṁ datvā kathitavān vihāyasaḥ kapotavad avatarantamātmānam asyoparyyavatiṣṭhantaṁ ca dṛṣṭavānaham|
33 Amah te ka hmat moenih. Tedae tui ah nuem ham kai aka tueih loh kai taengah, “A soah mueihla rhum tih a om thil te na hmuh. Anih tah Mueihla Cim dongah aka nuem la om,” a ti.
nāhamenaṁ pratyabhijñātavān iti satyaṁ kintu yo jale majjayituṁ māṁ prairayat sa evemāṁ kathāmakathayat yasyoparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saeva pavitre ātmani majjayiṣyati|
34 Kai loh ka hmuh coeng dongah Pathen capa tah anih ni tite ka phong coeng.
avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|
35 A vuen ah Johan neh a hnukbang rhoek khuikah panit tah koep pai,
pare'hani yohan dvābhyāṁ śiṣyābhyāṁ sārddheṁ tiṣṭhan
36 Jesuh a caeh te a sawt doeah, “Pathen kah tuca ke,” a ti nah.
yiśuṁ gacchantaṁ vilokya gaditavān, īśvarasya meṣaśāvakaṁ paśyataṁ|
37 Te vaengah hnukbang panit loh anih kah a thui te a yaak rhoi tih Jesuh a vai rhoi.
imāṁ kathāṁ śrutvā dvau śiṣyau yīśoḥ paścād īyatuḥ|
38 Jesuh te a mael vaengah amih rhoi a vai rhoi te a hmuh tih, “Balae na mae?” a ti nah. Te rhoi long khaw amah te, “Rhabbi, “[Te tah saya ni a thuingaih a ti], melam na naeh?” a ti na rhoi.
tato yīśuḥ parāvṛtya tau paścād āgacchantau dṛṣṭvā pṛṣṭavān yuvāṁ kiṁ gaveśayathaḥ? tāvapṛcchatāṁ he rabbi arthāt he guro bhavān kutra tiṣṭhati?
39 Amih rhoi te, “Ha lo lamtah so rhoi lah,” a ti nah. Te dongah cet rhoi tih a rhaeh nah te a hmuh rhoi. Tedae khonoek parha tluk a lo coeng dongah tekah khohnin ah tah amah taengah rhaeh rhoi.
tataḥ sovādit etya paśyataṁ| tato divasasya tṛtīyapraharasya gatatvāt tau taddinaṁ tasya saṅge'sthātāṁ|
40 Johan taengkah a yaak rhoi khuikah pakhat tah Simon Peter kah a manuca Andrew khaw om tih amah a vai rhoi.
yau dvau yohano vākyaṁ śrutvā yiśoḥ paścād āgamatāṁ tayoḥ śimonpitarasya bhrātā āndriyaḥ
41 Te long tah a maya Simon te a hmuh vaengah lamhma la, “Messiah [Te tah Khrih ni a thuingaih], ka hmuh rhoi coeng,” a ti nah.
sa itvā prathamaṁ nijasodaraṁ śimonaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkṛtavantaḥ|
42 Anih te Jesuh taengah a khuen tih amah a hmuh vaengah Jesuh loh, “Nang tah Johan capa Simon ni, nang he Kephas [Te tah Peter tila a thuingaih] la n'khue ni,” a ti nah.
paścāt sa taṁ yiśoḥ samīpam ānayat| tadā yīśustaṁ dṛṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimon kintu tvannāmadheyaṁ kaiphāḥ vā pitaraḥ arthāt prastaro bhaviṣyati|
43 A vuen ah Galilee la caeh hamla a ngaih. Te vaengah Philip a hmuh tih Jesuh loh anih te, “Kai m'vai lah,” a ti nah.
pare'hani yīśau gālīlaṁ gantuṁ niścitacetasi sati philipanāmānaṁ janaṁ sākṣātprāpyāvocat mama paścād āgaccha|
44 Philip tah Peter neh Andrew kah a kho Bethsaida lamkah ni.
baitsaidānāmni yasmin grāme pitarāndriyayorvāsa āsīt tasmin grāme tasya philipasya vasatirāsīt|
45 Philip loh Nathanael te a hmuh vaengah a taengah, “Moses neh tonghma rhoek loh Olkhueng khuiah a daek, Nazareth kah Joseph capa Jesuh te ka hmuh uh coeng,” a ti nah.
paścāt philipo nithanelaṁ sākṣātprāpyāvadat mūsā vyavasthā granthe bhaviṣyadvādināṁ grantheṣu ca yasyākhyānaṁ likhitamāste taṁ yūṣaphaḥ putraṁ nāsaratīyaṁ yīśuṁ sākṣād akārṣma vayaṁ|
46 Te vaengah Nathanael loh Philip taengah, “Nazareth lamkah a then khat khaw om thai a?” a ti nah. Philip loh amah te, “Ha lo lamtah so lah,” a ti nah.
tadā nithanel kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknoti? tataḥ philipo 'vocat etya paśya|
47 Jesuh loh amah taengah Nathanael ha pawk te a hmuh vaengah, “Israel taktak la ke anih dongah tuengkhuepnah om pawh,” tila anih te a thui.
aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dṛṣṭvā vyāhṛtavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyellokaḥ|
48 Nathanael loh, “Metlam kai nan ming?” a ti nah vaengah amah te Jesuh loh a doo tih, “Philip loh nang te n'khue tom kah, thaibu hmuiah na om vaengah ni nang kan hmuh coeng,” a ti nah.
tataḥ sovadad, bhavān māṁ kathaṁ pratyabhijānāti? yīśuravādīt philipasya āhvānāt pūrvvaṁ yadā tvamuḍumbarasya tarormūle'sthāstadā tvāmadarśam|
49 Nathanael loh Jesuh te, “Rhabbi, nang tah Pathen capa ni, namah tah Israel manghai ni,” a ti nah.
nithanel acakathat, he guro bhavān nitāntam īśvarasya putrosi, bhavān isrāyelvaṁśasya rājā|
50 Te vaengah Jesuh loh anih a doo tih, “Thaibu hmuiah nang kan hmuh te nang taengah kan thui dongah na tangnah nama? A tanglue rhoek te na hmuh bitni,” a ti nah.
tato yīśu rvyāharat, tvāmuḍumbarasya pādapasya mūle dṛṣṭavānāhaṁ mamaitasmādvākyāt kiṁ tvaṁ vyaśvasīḥ? etasmādapyāścaryyāṇi kāryyāṇi drakṣyasi|
51 Te phoeiah anih te, “Nangmih taengah rhep rhep ka thui, vaan te ong uh vetih Pathen kah puencawn rhoek loh hlang capa a rhum thil neh a luei tak te na hmuh uh ni,” a ti nah.
anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mocite meghadvāre tasmānmanujasūnunā īśvarasya dūtagaṇam avarohantamārohantañca drakṣyatha|

< Johan 1 >