< Caeltueih 21 >

1 Amih taeng lamloh ka khoe uh tih ka kat ham a om vaengah Koce la, a vuen ah Rhodo la, te lamkah loh Patria la thaeng ka pawk uh.
tai rvisṛṣṭāḥ santo vayaṁ potaṁ bāhayitvā ṛjumārgeṇa koṣam upadvīpam āgatya pare'hani rodiyopadvīpam āgacchāma tatastasmāt pātārāyām upātiṣṭhāma|
2 Te vaengah Phoiniki la aka hlaikan sangpho te ka hmuh uh dongah ka ngol uh tih ka kat uh.
tatra phainīkiyādeśagāminam potamekaṁ prāpya tamāruhya gatavantaḥ|
3 Tedae Kupros a tueng vaengah banvoei la ka phael uh. Syria la ka hlaikan uh tih sangpho te hnopai hal ham a om dongah Tyre ah ka duem uh.
kupropadvīpaṁ dṛṣṭvā taṁ savyadiśi sthāpayitvā suriyādeśaṁ gatvā potasthadravyāṇyavarohayituṁ soranagare lāgitavantaḥ|
4 Te vaengah hnukbang rhoek neh pahoi ka hum uh tih hnin rhih ka om uh. Jerusalem la Paul a kun pawt ham amih te mueihla loh a thui sak.
tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścātte pavitreṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ|
5 Tedae khohnin a cuum tom vaengah kaimih khaw caeh ham ka khoe uh tih kaimih te khopuei vongvoel duela huta camoe boeih loh n'thak uh. Te vaengah tuikaeng ah khuklu cungkueng neh thangthui tih khat neh khat ka phih uh thae.
tatasteṣu saptasu dineṣu yāpiteṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt te sabālavṛddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭe jānupātaṁ prārthayāmahi|
6 Te phoeiah sangpho khuila ka yoeng uh tih amih khaw a im la bal uh.
tataḥ parasparaṁ visṛṣṭāḥ santo vayaṁ potaṁ gatāste tu svasvagṛhaṁ pratyāgatavantaḥ|
7 Tedae Tyre lamloh Patolema ka pha uh vaengah yincaeh te ka khah uh. Te vaengah manuca rhoek te ka voek uh tih amih te hnin at ka om puei uh.
vayaṁ soranagarāt nāvā prasthāya talimāyinagaram upātiṣṭhāma tatrāsmākaṁ samudrīyamārgasyānto'bhavat tatra bhrātṛgaṇaṁ namaskṛtya dinamekaṁ taiḥ sārddham uṣatavantaḥ|
8 A vuen ah ka cet uh tih Kaisarea te ka pha uh. Te vaengah olthangthen aka thui parhih khuikah aka om Philip im khuila ka kun uh tih anih taengah ka rhaeh uh.
pare 'hani paulastasya saṅgino vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ekasya gṛhaṁ praviśyāvatiṣṭhāma|
9 Anih taengah aka tonghma tah canu oila pali om.
tasya catasro duhitaro'nūḍhā bhaviṣyadvādinya āsan|
10 Khohnin a sen a om phoeiah atah Judah tonghma pakhat, a ming ah Agabus te ha suntla,
tatrāsmāsu bahudināni proṣiteṣu yihūdīyadeśād āgatyāgābanāmā bhaviṣyadvādī samupasthitavān|
11 Tedae kaimih taengla ha pawk vaengah Paul kah cihin te hang khuen tih a kut a kho te a yen. Te phoeiah, “‘Hekah cihin kungmah la aka om hlang te Jerusalem ah Judah rhoek loh a pin vetih namtom kut ah a voeih ni,’ tila Mueihla Cim loh a thui,” a ti.
sosmākaṁ samīpametya paulasya kaṭibandhanaṁ gṛhītvā nijahastāpādān baddhvā bhāṣitavān yasyedaṁ kaṭibandhanaṁ taṁ yihūdīyalokā yirūśālamanagara itthaṁ baddhvā bhinnadeśīyānāṁ kareṣu samarpayiṣyantīti vākyaṁ pavitra ātmā kathayati|
12 Te te ka yaak uh vaengah kaimih neh khokung khomah rhoek long khaw Jerusalem la caeh pawt ham amah te ka hloep uh.
etādṛśīṁ kathāṁ śrutvā vayaṁ tannagaravāsino bhrātaraśca yirūśālamaṁ na yātuṁ paulaṁ vyanayāmahi;
13 Te vaengah Paul loh, “Rhah te na saii uh tih ka thin paeng, Tedae kai tah Jerusalem ah pin ham bueng pawt tih Boeipa Jesuh ming dongah duek ham khaw sikim la ka om coeng,” a ti nah.
kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanena mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabho ryīśo rnāmno nimittaṁ yirūśālami baddho bhavituṁ kevala tanna prāṇān dātumapi sasajjosmi|
14 Te dongah anih te ngaiyak voel kolla ka paa uh tih Boeipa kah kongaih bangla om ka ti uh.
tenāsmākaṁ kathāyām agṛhītāyām īśvarasya yathecchā tathaiva bhavatvityuktvā vayaṁ nirasyāma|
15 Khohnin te muep a thok phoeiah Jerusalem la caeh ham ka hlah uh.
pare'hani pātheyadravyāṇi gṛhītvā yirūśālamaṁ prati yātrām akurmma|
16 Te vaengah Kaisarea lamkah hnukbang rhoek khaw kaimih taengla m'puei uh tih hnukbang rhuem pakhat, Kuporos hoel Manason taengah pah hamla n'thak uh.
tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kṛprīyena mnāsannāmnā yena prācīnaśiṣyena sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|
17 Te dongah Jerusalem la ka pawk uh vaengah kaimih he manuca rhoek loh hlaehlae n'doe uh.
asmāsu yirūśālamyupasthiteṣu tatrasthabhrātṛgaṇo'smān āhlādena gṛhītavān|
18 A vuen ah Paul tah kaimih neh James taengah ka kun uh tih a ham rhoek khaw boeih ha pawk uh.
parasmin divase paule'smābhiḥ saha yākūbo gṛhaṁ praviṣṭe lokaprācīnāḥ sarvve tatra pariṣadi saṁsthitāḥ|
19 Te vaengah amih te a voek tih a bibi dongah Pathen loh namtom rhoek ham a saii pah te pakhat phoeiah pakhat rhip a thui pah.
anantaraṁ sa tān natvā svīyapracāraṇena bhinnadeśīyān pratīśvaro yāni karmmāṇi sādhitavān tadīyāṁ kathām anukramāt kathitavān|
20 Te dongah aka ya rhoek loh Pathen te a thangpom uh tih anih te, “Manuca nang, Judah khuiah aka tangnah rhoek te a thawng a sang la muep om uh tih olkhueng neh aka hmae la boeih a om uh khaw na hmuh coeng.
iti śrutvā te prabhuṁ dhanyaṁ procya vākyamidam abhāṣanta, he bhrāta ryihūdīyānāṁ madhye bahusahasrāṇi lokā viśvāsina āsate kintu te sarvve vyavasthāmatācāriṇa etat pratyakṣaṁ paśyasi|
21 Nang kawng khaw a thuituen uh. Namtom bangla Judah pum te Moses taeng lamloh a phaelhnah ni na thuituen. Ca rhoek kah a yahvin a rhet pawt neh a khosing dongah a pongpa pawt ni na thui.
śiśūnāṁ tvakchedanādyācaraṇaṁ pratiṣidhya tvaṁ bhinnadeśanivāsino yihūdīyalokān mūsāvākyam aśraddhātum upadiśasīti taiḥ śrutamasti|
22 Namah na pawk he rhep a yaak uh vaengah metlam nim a om ve.
tvamatrāgatosīti vārttāṁ samākarṇya jananivaho militvāvaśyamevāgamiṣyati; ataeva kiṁ karaṇīyam? atra vayaṁ mantrayitvā samupāyaṁ tvāṁ vadāmastaṁ tvamācara|
23 Te dongah ka thui uh bangla nang loh saii laeh. Amamih ah paipi aka khueh hlang pali loh kaimih taengah om.
vrataṁ karttuṁ kṛtasaṅkalpā ye'smāṁka catvāro mānavāḥ santi
24 Te rhoek te khuen lamtah amih neh ciim laeh. A lu a vok vaengkah ham khaw tangka te hnonah thil. Te daengah ni nang kawng a thui uh te a hong ni tila hlang boeih loh a ming eh. Tedae olkhueng aka tuem long tah namah khaw vai van.
tān gṛhītvā taiḥ sahitaḥ svaṁ śuciṁ kuru tathā teṣāṁ śiromuṇḍane yo vyayo bhavati taṁ tvaṁ dehi| tathā kṛte tvadīyācāre yā janaśruti rjāyate sālīkā kintu tvaṁ vidhiṁ pālayan vyavasthānusāreṇevācarasīti te bhotsante|
25 Aka tangnah namtom rhoek kawng dongah mueirhol buh neh thii, rhawnkhak neh cukhalhnah he rhael ham ol ka tloek uh tih ca ka pat uh coeng,” a ti uh.
bhinnadeśīyānāṁ viśvāsilokānāṁ nikaṭe vayaṁ patraṁ likhitvetthaṁ sthirīkṛtavantaḥ, devaprasādabhojanaṁ raktaṁ galapīḍanamāritaprāṇibhojanaṁ vyabhicāraścaitebhyaḥ svarakṣaṇavyatirekeṇa teṣāmanyavidhipālanaṁ karaṇīyaṁ na|
26 Te dongah hlang rhoek te Paul loh a khuen tih, hnin at a om phoeiah amih te a ciim tih bawkim khuila kun. Ciimnah khohnin kah pahong te a doek nen tah amamih kah hmueih te pakhat rhip ham a nawn pah.
tataḥ paulastān mānuṣānādāya parasmin divase taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇo dineṣu sampūrṇeṣu teṣām ekaikārthaṁ naivedyādyutsargo bhaviṣyatīti jñāpitavān|
27 Hnin rhih a thok tom vaengah Asia lamkah Judah rhoek loh Paul te bawkim ah a hmuh uh. Hlangping te boeih a huek uh tih anih te kut a hlah thil uh.
teṣu saptasu dineṣu samāptakalpeṣu āśiyādeśanivāsino yihūdīyāstaṁ madhyemandiraṁ vilokya jananivahasya manaḥsu kupravṛttiṁ janayitvā taṁ dhṛtvā
28 “Israel hlang rhoek aw n'bom uh lah. Anih he pilnam nen khaw, olkhueng nen khaw, he hmuen nen khaw a kingkalh la om tih khotomrhali ah boeih a thuituen. Te phoeiah Greek rhoek khaw bawkim la hang khuen tih hmuen cim he a poeih bal,” tila pang uh.
proccaiḥ prāvocan, he isrāyellokāḥ sarvve sāhāyyaṁ kuruta| yo manuja eteṣāṁ lokānāṁ mūsāvyavasthāyā etasya sthānasyāpi viparītaṁ sarvvatra sarvvān śikṣayati sa eṣaḥ; viśeṣataḥ sa bhinnadeśīyalokān mandiram ānīya pavitrasthānametad apavitramakarot|
29 Anih neh khopuei ah Ephesa kah Trophimu neh a hmaitang nah om coeng. Te dongah anih te Paul loh bawkim khuila a khuen tila a poek uh.
pūrvvaṁ te madhyenagaram iphiṣanagarīyaṁ traphimaṁ paulena sahitaṁ dṛṣṭavanta etasmāt paulastaṁ mandiramadhyam ānayad ityanvamimata|
30 Te dongah khopuei tah a pum la tuen tih pilnam khuikah a capitnah om. Paul te a tuuk uh tih bawkim poengvoel la a mawt uh phoeiah thohka te tloep a khaih uh.
ataeva sarvvasmin nagare kalahotpannatvāt dhāvanto lokā āgatya paulaṁ dhṛtvā mandirasya bahirākṛṣyānayan tatkṣaṇād dvārāṇi sarvvāṇi ca ruddhāni|
31 Anih ngawn hamla a toem uh dongah Jerusalem pum loh a puen te olthang loh caem kah rhalboeipa taengla a pha.
teṣu taṁ hantumudyateṣu yirūśālamnagare mahānupadravo jāta iti vārttāyāṁ sahasrasenāpateḥ karṇagocarībhūtāyāṁ satyāṁ sa tatkṣaṇāt sainyāni senāpatigaṇañca gṛhītvā javenāgatavān|
32 Anih long te rhalkap neh rhalboei rhoek tlek a khuen tih amih te a suntlak thil. Rhalboeipa neh rhalkap rhoek te a hmuh uh daengah Paul a boh uh te a toeng uh.
tato lokāḥ senāgaṇena saha sahasrasenāpatim āgacchantaṁ dṛṣṭvā paulatāḍanāto nyavarttanta|
33 Te vaengah rhalboeipa loh ham paan tih a tuuk tih thirhui panit neh pin ham ol a paek. Te phoeiah anih te metla om tih a saii tholh ba a om khaw a cae pueng.
sa sahasrasenāpatiḥ sannidhāvāgamya paulaṁ dhṛtvā śṛṅkhaladvayena baddham ādiśya tān pṛṣṭavān eṣa kaḥ? kiṁ karmma cāyaṁ kṛtavān?
34 Tedae hlangping khuiah khat khat loh a paluep paluep a o uh tih, olpung kacan kongah a thuem a ham la a ming thai pawt dongah Paul te rhalkap im la khuen ham ol a paek.
tato janasamūhasya kaścid ekaprakāraṁ kaścid anyaprakāraṁ vākyam araut sa tatra satyaṁ jñātum kalahakāraṇād aśaktaḥ san taṁ durgaṁ netum ājñāpayat|
35 Tedae kuihlak ah a om vaengah hlangping kah thaehuetnah te a om dongah Paul te rhalkap rhoek loh a koh uh.
teṣu sopānasyopari prāpteṣu lokānāṁ sāhasakāraṇāt senāgaṇaḥ paulamuttolya nītavān|
36 Pilnam rhaengpuei loh a vai uh tih, “Anih te hang khuen,” tila pang uh.
tataḥ sarvve lokāḥ paścādgāminaḥ santa enaṁ durīkuruteti vākyam uccairavadan|
37 Rhalkap im la a khuen tom vaengah Paul loh rhalboeipa te, “A tueng atah nang taengah ol pakhat khaw ka thui dae ni,” a ti nah. Te long khaw, “Greek ol na ming nama?
paulasya durgānayanasamaye sa tasmai sahasrasenāpataye kathitavān, bhavataḥ purastāt kathāṁ kathayituṁ kim anumanyate? sa tamapṛcchat tvaṁ kiṁ yūnānīyāṁ bhāṣāṁ jānāsi?
38 Hnukbuet tue vaengkah boe aka koek tih hlangrhet la tongpa thawngli te khosoek la aka mawt, Egypt hoel te nang pawt nim?” a ti nah.
yo misarīyo janaḥ pūrvvaṁ virodhaṁ kṛtvā catvāri sahasrāṇi ghātakān saṅginaḥ kṛtvā vipinaṁ gatavān tvaṁ kiṁ saeva na bhavasi?
39 Te dongah Paul loh, “Kai tah Kilikia Tarsus kah Judah hlang la ka om tih kho mailai kah pilnam moenih. Te dongah pilnam taengah thui ham khaw kai nan paek ham nang kan dawt,” a ti nah.
tadā paulo'kathayat ahaṁ kilikiyādeśasya tārṣanagarīyo yihūdīyo, nāhaṁ sāmānyanagarīyo mānavaḥ; ataeva vinaye'haṁ lākānāṁ samakṣaṁ kathāṁ kathayituṁ māmanujānīṣva|
40 Anih long khaw a paek dongah kuihlak dongah aka pai Paul loh pilnam te kut a cavoih thil. Kamkhuemnah neh boeih a om vaengah Hebrew ol la a thui tih,
tenānujñātaḥ paulaḥ sopānopari tiṣṭhan hasteneṅgitaṁ kṛtavān, tasmāt sarvve susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,

< Caeltueih 21 >