< Romawa 6 >
1 Zizan ki tre ngye? Kita lah tre chachuu ni du ndindi kagon?
prabhuutaruupe. na yad anugraha. h prakaa"sate tadartha. m paape ti. s.thaama iti vaakya. m ki. m vaya. m vadi. syaama. h? tanna bhavatu|
2 Ana taba ti naki na. Ba ti ni he da tre ndi kita wa ki kwu nimi lah tre, kita cigaba sun nimi ma?
paapa. m prati m. rtaa vaya. m punastasmin katham jiivi. syaama. h?
3 Bina toh ndi bi wa ba ngla ba nimi Almasihu Yesu ba ngla ba hra nimi kwu ma na?
vaya. m yaavanto lokaa yii"sukhrii. s.te majjitaa abhavaama taavanta eva tasya mara. ne majjitaa iti ki. m yuuya. m na jaaniitha?
4 Ba rju ta ni'u, na ngla nimi kwu ma. Nakima ahe na Almasihu a lunde ni be nimi ninkon Iti Ma. Nakima i kita me ki zren nimi rayuwa i sa'a ma.
tato yathaa pitu. h paraakrame. na "sma"saanaat khrii. s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha. m majjanena tena saarddha. m m. rtyuruupe "sma"saane sa. msthaapitaa. h|
5 Naki inde ki si he ni'u nimi kamani ikwu ma, i ki sun ni'u har ni kamani lunde ma.
apara. m vaya. m yadi tena sa. myuktaa. h santa. h sa iva mara. nabhaagino jaataastarhi sa ivotthaanabhaagino. api bhavi. syaama. h|
6 Naki a ki toh ndi ba kpa u ni kunkro, ichiche ndji u mbu i ni'u ma don duba wu kpa u lahtre. Wa i ahe don kina ta hi nimi bautar lahtre.
vaya. m yat paapasya daasaa. h puna rna bhavaamastadartham asmaaka. m paaparuupa"sariirasya vinaa"saartham asmaaka. m puraatanapuru. sastena saaka. m kru"se. ahanyateti vaya. m jaaniima. h|
7 Duk wa a kwu ba you ni matayin nitu ndindi nitu lahtre.
yo hata. h sa paapaat mukta eva|
8 Naki ki kwu ni Almasihu ndi kpa njanji, iki sun ni wu
ataeva yadi vaya. m khrii. s.tena saarddham ahanyaamahi tarhi punarapi tena sahitaa jiivi. syaama ityatraasmaaka. m vi"svaaso vidyate|
9 Ki he ni toh ndi ba nzu Almasihu rju ni be, nakima ana lah ikub ngana, ikwu na he ni gbengblen nitu na.
yata. h "sma"saanaad utthaapita. h khrii. s.to puna rna mriyata iti vaya. m jaaniima. h| tasmin kopyadhikaaro m. rtyo rnaasti|
10 Na ikwu wa a ti ni lahtre, ati kpu riri nitu wawuu. Nzren wa asi zren, asi zren niIrji.
apara nca sa yad amriyata tenaikadaa paapam uddi"syaamriyata, yacca jiivati tene"svaram uddi"sya jiivati;
11 Nakima bi yi me, bika bah tumbi ni matsayin bi kwu ni lahtre, aman bi wa ba he vri ni Irji ni mi Almasihu Yesu.
tadvad yuuyamapi svaan paapam uddi"sya m. rtaan asmaaka. m prabhu. naa yii"sukhrii. s.tene"svaram uddi"sya jiivanto jaaniita|
12 Naki bika na no lahtre gbengblen ni mi kpambi na har ndi woh tre ni sun kpa.
apara nca kutsitaabhilaa. saan puurayitu. m yu. smaaka. m martyadehe. su paapam aadhipatya. m na karotu|
13 Na vu gham kpa mbi no lahtre nitu ikpi u du wa njanji na he na. Naki bika no Irji tumbi ni vri ni kwu. Bika vu ngham kpambi no Irji nitu ikpi du u njanji.
apara. m sva. m svam a"ngam adharmmasyaastra. m k. rtvaa paapasevaayaa. m na samarpayata, kintu "sma"saanaad utthitaaniva svaan ii"svare samarpayata svaanya"ngaani ca dharmmaastrasvaruupaa. nii"svaram uddi"sya samarpayata|
14 Na no lahtre nkon ni tumbi na, bina he nimi doka na, naki nimi ndindi bi he.
yu. smaakam upari paapasyaadhipatya. m puna rna bhavi. syati, yasmaad yuuya. m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|
15 To se ngyeh kika ti lahtre don kina he nimi doka na, ama ni ndindi, ana taba he naki na.
kintu vaya. m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavaama, iti kaara. naat ki. m paapa. m kari. syaama. h? tanna bhavatu|
16 Bina toh ndi bi ban tumbi no nitu igran, ni wu bi gran? Wa i ahi najinji, inde bi gran ni lahtre, wa ani nji yi hi ni kwu, ko naki igran ni wo tre ni nji hi ni ndindi.
yato m. rtijanaka. m paapa. m pu. nyajanaka. m nide"saacara. na ncaitayordvayo ryasmin aaj naapaalanaartha. m bh. rtyaaniva svaan samarpayatha, tasyaiva bh. rtyaa bhavatha, etat ki. m yuuya. m na jaaniitha?
17 Naki ma ingyiri a he ni Irji, don ni sen bina gran lahtre, ama bi yi biyaya nimi suron mbi irin koh koyarwa wa ba noyi.
apara nca puurvva. m yuuya. m paapasya bh. rtyaa aasteti satya. m kintu yasyaa. m "sik. saaruupaayaa. m muu. saayaa. m nik. siptaa abhavata tasyaa aak. rti. m manobhi rlabdhavanta iti kaara. naad ii"svarasya dhanyavaado bhavatu|
18 Ba kpa yi chuwo ni mi bautar lahtre, nda kma yi ti gran bi ndindi.
ittha. m yuuya. m paapasevaato muktaa. h santo dharmmasya bh. rtyaa jaataa. h|
19 Misi tre ni yi na ndji wa a ku nyere ni nanma kpa ni yin. Na yadda bika ban nghan kpambi ga ti rji na bi meme du, nakima zizan bika ban ngham kpambi ni tu gran ndindi.
yu. smaaka. m "saariirikyaa durbbalataayaa heto rmaanavavad aham etad braviimi; puna. h punaradharmmakara. naartha. m yadvat puurvva. m paapaamedhyayo rbh. rtyatve nijaa"ngaani samaarpayata tadvad idaanii. m saadhukarmmakara. naartha. m dharmmasya bh. rtyatve nijaa"ngaani samarpayata|
20 Naki ma itoh wa bi hi gran lahtre, bi yi wa ba kpa yi chuwo ni ndindi.
yadaa yuuya. m paapasya bh. rtyaa aasta tadaa dharmmasya naayattaa aasta|
21 Ni toh kima ahi amfani ngye bi samu nitu ndu wa zizan'a bi si klu shan ba? Nakima sakamaki bi ya indu hi kwu.
tarhi yaani karmmaa. ni yuuyam idaanii. m lajjaajanakaani budhyadhve puurvva. m tai ryu. smaaka. m ko laabha aasiit? te. saa. m karmma. naa. m phala. m mara. nameva|
22 Naki zizan wa ba kpa yi chuwo ni lahtre, nda kma yi ti gran Irji, amfani ma, wawu hi tsarkakewar mbi. Sakamanko ki hi ivri u se kakle. (aiōnios )
kintu saamprata. m yuuya. m paapasevaato muktaa. h santa ii"svarasya bh. rtyaa. abhavata tasmaad yu. smaaka. m pavitratvaruupa. m labhyam anantajiivanaruupa nca phalam aaste| (aiōnios )
23 Nakima sakamako lahtre hi kwu, ama kyauta Irji ahi ivri u se kakle nimi Almasihu Yesu. (aiōnios )
yata. h paapasya vetana. m mara. na. m kintvasmaaka. m prabhu. naa yii"sukhrii. s.tenaanantajiivanam ii"svaradatta. m paarito. sikam aaste| (aiōnios )