< Romawa 5 >

1 Ni wa ki fe Barata, ki fe si ni Irji ni nkon Yesu Kristi.
vi"svaasena sapu. nyiik. rtaa vayam ii"svare. na saarddha. m prabhu. naasmaaka. m yii"sukhrii. s.tena melana. m praaptaa. h|
2 Ki fe nkon ni kpanyime mu nimi tie ndindi wa ki kri, ki ngyiri ni yo suron mbu ni Irji ni kpe wa ani tie ni tawu'a.
apara. m vaya. m yasmin anugrahaa"sraye ti. s.thaamastanmadhya. m vi"svaasamaarge. na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama. h|
3 Ana kima migyen na kiga mgban ngame ni ba yambu. Ki toh ndi yah ni nu vu suron.
tat kevala. m nahi kintu kle"sabhoge. apyaanandaamo yata. h kle"saad dhairyya. m jaayata iti vaya. m jaaniima. h,
4 U vu suron nino mgbemgble suron, u mgbemgblen suron ni nno yo suron,
dhairyyaacca pariik. sitatva. m jaayate, pariik. sitatvaat pratyaa"saa jaayate,
5 u yo suron ana nno shan na nitu waa ba ka ison Irji sru tawu ni mi suron Irji ni tsratsra Ruhu, wa ba nnota wu'a
pratyaa"saato vrii. ditatva. m na jaayate, yasmaad asmabhya. m dattena pavitre. naatmanaasmaakam anta. hkara. naanii"svarasya premavaari. naa siktaani|
6 Wa kina he bi kunyire'a ri, u Kristi ka Khwu ni bi lah tre tsra ni nton ndindi.
asmaasu nirupaaye. su satsu khrii. s.ta upayukte samaye paapinaa. m nimitta. m sviiyaan pra. naan atyajat|
7 A he ni dii ndu ri khwu nitu ndji tsratsra, u mi ya indrjo ni ma khwu ni ndji ndindi.
hitakaari. no janasya k. rte kopi pra. naan tyaktu. m saahasa. m karttu. m "saknoti, kintu dhaarmmikasya k. rte praaye. na kopi praa. naan na tyajati|
8 Bachi a tsro son ma ni tawu, wa kina rhi he bi lahtre rhi'a, Kristi khwu nitu mbu.
kintvasmaasu paapi. su satsvapi nimittamasmaaka. m khrii. s.ta. h svapraa. naan tyaktavaan, tata ii"svarosmaan prati nija. m paramapremaa. na. m dar"sitavaan|
9 Zan zizan wa a ngla ta ni yi ma, ani kpata chuwo ni nfu u Irji.
ataeva tasya raktapaatena sapu. nyiik. rtaa vaya. m nitaanta. m tena kopaad uddhaari. syaamahe|
10 Kina he bi ka wo tre, ba kata kabi ni Irji nitu khwu vrenma, zizan wa ki fe katu kabi'a, ba kpata chuwo nitu vrhi ma.
phalato vaya. m yadaa ripava aasma tade"svarasya putrasya mara. nena tena saarddha. m yadyasmaaka. m melana. m jaata. m tarhi melanapraaptaa. h santo. ava"sya. m tasya jiivanena rak. saa. m lapsyaamahe|
11 A na naki megyen na, ki ngyiri ni Irji nitu Bachi mbu Yesu Kristi, wa nitu ma yi ki kabi yi'a.
tat kevala. m nahi kintu yena melanam alabhaamahi tenaasmaaka. m prabhu. naa yii"sukhrii. s.tena saampratam ii"svare samaanandaama"sca|
12 Ni nkon ndji riri lah tre ari ni mgbumbglu, ni nkon kima ikhwu'a ri ni nkon lahtre'a. U khwu rhi ni ndji wawu'u, don ba lahtre wawu mbawuu.
tathaa sati, ekena maanu. se. na paapa. m paapena ca mara. na. m jagatii. m praavi"sat apara. m sarvve. saa. m paapitvaat sarvve maanu. saa m. rte rnighnaa abhavat|
13 Ni nton wa bana tie sharia na, lahtre ana he ni mgbumgblu, bana ta tre tre lahtre na ninton wa sharia ana hama'a.
yato vyavasthaadaanasamaya. m yaavat jagati paapam aasiit kintu yatra vyavasthaa na vidyate tatra paapasyaapi ga. nanaa na vidyate|
14 Ikhwu a he rji ni nton u Adamu ye ri ni nton Musa, nda he nitu bi wa bana lahtre bibi u Adamu'a na, ahi kpe wa a kati u seka se'a.
tathaapyaadamaa yaad. r"sa. m paapa. m k. rta. m taad. r"sa. m paapa. m yai rnaakaari aadamam aarabhya muusaa. m yaavat te. saamapyupari m. rtyuu raajatvam akarot sa aadam bhaavyaadamo nidar"sanamevaaste|
15 Kyauta na he na lahtre na, a nita he nitu lahtre ndji riri yi'a, ndji gbugbu ba khwu, naki mame, ito tie ma nitu ndji riri ngama Yesu Almasihu, he nitu ndji gbugbuu.
kintu paapakarmma. no yaad. r"so bhaavastaad. rg daanakarmma. no bhaavo na bhavati yata ekasya janasyaaparaadhena yadi bahuunaa. m mara. nam agha. tata tathaapii"svaraanugrahastadanugrahamuulaka. m daana ncaikena janenaarthaad yii"sunaa khrii. s.tena bahu. su baahulyaatibaahulyena phalati|
16 Innoa na he na lahtre ndji riri na. Itron'a hu lahtre ndji riri, nda nji hukunci, inno hu lahtre gbugbuu nda nji kpa chuwo ye.
aparam ekasya janasya paapakarmma yaad. rk phalayukta. m daanakarmma taad. rk na bhavati yato vicaarakarmmaika. m paapam aarabhya da. n.dajanaka. m babhuuva, kintu daanakarmma bahupaapaanyaarabhya pu. nyajanaka. m babhuuva|
17 A nita he nitu lahtre ndji riri ikhwu ri, naki ma me bi wa ba kpa to tie gbugbuu ni nno vrhi ndindi ni mi wawu riri, Yesu Kristi.
yata ekasya janasya paapakarmmatastenaikena yadi mara. nasya raajatva. m jaata. m tarhi ye janaa anugrahasya baahulya. m pu. nyadaana nca praapnuvanti ta ekena janena, arthaat yii"sukhrii. s.tena, jiivane raajatvam ava"sya. m kari. syanti|
18 Nawa lahtre ndji riri nji hukunci ye nitu ndji wawuu, na kimame itie ndindi ndji riri nji wruhle ni vrhi ye ni ndji gbugbuu.
eko. aparaadho yadvat sarvvamaanavaanaa. m da. n.dagaamii maargo. abhavat tadvad eka. m pu. nyadaana. m sarvvamaanavaanaa. m jiivanayuktapu. nyagaamii maarga eva|
19 Na kima me, wa nitu lahtre ndji riri a ndu ndji gbugbuu kati be lahtre'a, na kima me nitu ndji riri ndji gbugbuu ba fe kpa chuwo.
aparam ekasya janasyaaj naala"nghanaad yathaa bahavo. aparaadhino jaataastadvad ekasyaaj naacara. naad bahava. h sapu. nyiik. rtaa bhavanti|
20 Wa sharia ye'a, a ndu lahtre babran, ni wa lahtre babran, liheri he gbugbuu ngame.
adhikantu vyavasthaagamanaad aparaadhasya baahulya. m jaata. m kintu yatra paapasya baahulya. m tatraiva tasmaad anugrahasya baahulyam abhavat|
21 A tie nayi'a, nawa lahtre a mreh (mallaka) hi ni khwu, na kima me, i tie ndindi mreh suron ni vrhi nitu Yesu Almasihu Bachi mbu. (aiōnios g166)
tena m. rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka. m prabhuyii"sukhrii. s.tadvaaraanantajiivanadaayipu. nyenaanugrahasya raajatva. m bhavati| (aiōnios g166)

< Romawa 5 >