< James 2 >

1 be yi mrivayi be ta ji kponji u tibu yesu Almasihu irji u gbirasan be kan tsoro kanka ni bru idi na
he mama bhraatara. h, yuuyam asmaaka. m tejasvina. h prabho ryii"sukhrii. s.tasya dharmma. m mukhaapek. sayaa na dhaarayata|
2 u idiri nita ye ni yi ni mi shubi u bi nda suru zobban zinariya ni ikulon dedema udiri a ye nda suru gbajan kolon
yato yu. smaaka. m sabhaayaa. m svar. naa"nguriiyakayukte bhraaji. s.nuparicchade puru. se pravi. s.te malinavastre kasmi. m"scid daridre. api pravi. s.te
3 u be ta kpa idi ukulon dedema nde no bubu u
yuuya. m yadi ta. m bhraaji. s.nuparicchadavasaana. m jana. m niriik. sya vadeta bhavaan atrottamasthaana upavi"satviti ki nca ta. m daridra. m yadi vadeta tvam amusmin sthaane ti. s.tha yadvaatra mama paadapii. tha upavi"seti,
4 kuson dedema u idi uya anita ye u be hla du kukri ghugbamu n yi ko juma be kahla wu du kuson ni meme ni koshishi u be na toh ade be si yo latre ni kpabina u be hi be turon ni meme sonron na?
tarhi mana. hsu vi"se. sya yuuya. m ki. m kutarkai. h kuvicaarakaa na bhavatha?
5 wori imrivayi mubeyi be na toh ade irji a chu be ya ni mi gbuugblu du mba he be wo ni mi njaaji nda he be wa mba kpa nkon wa yonyu ni be wa mba son wu
he mama priyabhraatara. h, "s. r.nuta, sa. msaare ye daridraastaan ii"svaro vi"svaasena dhanina. h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari. na. h karttu. m ki. m na variitavaan? kintu daridro yu. smaabhiravaj naayate|
6 u be kpa be ya tsiri be na toh a nde be wo yi mba o yi ya na?
dhanavanta eva ki. m yu. smaan nopadravanti balaacca vicaaraasanaanaa. m samiipa. m na nayanti?
7 mba mbayi mba mri yi ni idedede ma be yoa
yu. smadupari parikiirttita. m parama. m naama ki. m taireva na nindyate?
8 ko ni he u tta cika ituron be chu na wa vuvu a tre a u ka sonvayime na wa u sontume u ti dede ma
ki nca tva. m svasamiipavaasini svaatmavat priiyasva, etacchaastriiyavacanaanusaarato yadi yuuya. m raajakiiyavyavasthaa. m paalayatha tarhi bhadra. m kurutha|
9 amma u be ta tsoro kankan ni mi bi be kpaturon tsiri
yadi ca mukhaapek. saa. m kurutha tarhi paapam aacaratha vyavasthayaa caaj naala"nghina iva duu. syadhve|
10 u wa a hu turon wawu da kwubza ni riri a sontuma ni turon a wawu
yato ya. h ka"scit k. rtsnaa. m vyavasthaa. m paalayati sa yadyekasmin vidhau skhalati tarhi sarvve. saam aparaadhii bhavati|
11 udiri ni ta tre na ti ta na nde la tre na wu na u ta na ti fa na u ta wu u he idi u kpa turon tsiri
yato hetostva. m paradaaraan maa gaccheti ya. h kathitavaan sa eva narahatyaa. m maa kuryyaa ityapi kathitavaan tasmaat tva. m paradaaraan na gatvaa yadi narahatyaa. m karo. si tarhi vyavasthaala"nghii bhavasi|
12 nakima be ka tre de ti na be wa mba bla ni mi turon u son tu
mukte rvyavasthaato ye. saa. m vicaare. na bhavitavya. m taad. r"saa lokaa iva yuuya. m kathaa. m kathayata karmma kuruta ca|
13 u hukunci a ni ye ba lonsoron mba ni idi wa ana consonrona. consonron ni ijur ni mi hukunci
yo dayaa. m naacarati tasya vicaaro nirddayena kaari. syate, kintu dayaa vicaaram abhibhavi. syati|
14 dedema a hi ge imrivayimu idan idiri ni ta tre de wa wu he ni njaaji da na ti idu ba na? u njaaji kima ana kpchuwona ko ani ya?
he mama bhraatara. h, mama pratyayo. astiiti ya. h kathayati tasya karmmaa. ni yadi na vidyanta tarhi tena ki. m phala. m? tena pratyayena ki. m tasya paritraa. na. m bhavitu. m "saknoti?
15 misali idan vayime lilo ko vayi me vrewa ana suru ikolo meme ma da wa ila hama u cha chuki
ke. sucid bhraat. r.su bhaginii. su vaa vasanahiine. su praatyahikaahaarahiine. su ca satsu yu. smaaka. m ko. api tebhya. h "sariiraartha. m prayojaniiyaani dravyaa. ni na datvaa yadi taan vadet,
16 misali du irirbi du hla ni mba hi ni si sonron son ni hruhu ni hwt u tana no mba kpi wa ikpamba ni sona na u demema a hige?
yuuya. m saku"sala. m gatvo. s.nagaatraa bhavata t. rpyata ceti tarhyetena ki. m phala. m?
17 ni kon kima njaaji ni tuma idan ana tiduna a hi kuboma
tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekaakitvaat m. rta evaaste|
18 e idri ani tre u he ni kpouji ti du na tsoro me kpohji me wa ana he ni iduana u me mi tsoro ikpohji mu ni idum
ki nca ka"scid ida. m vadi. syati tava pratyayo vidyate mama ca karmmaa. ni vidyante, tva. m karmmahiina. m svapratyaya. m maa. m dar"saya tarhyahamapi matkarmmabhya. h svapratyaya. m tvaa. m dar"sayi. syaami|
19 u ka kpakyeme ande irji a hi riri u ti bi u ko ibrji me mba kpakyemi ni mi sisiri
eka ii"svaro. astiiti tva. m pratye. si| bhadra. m karo. si| bhuutaa api tat pratiyanti kampante ca|
20 u son toh u na he idi u mre na de njaaji wa ana he ni iduna a hi mege
kintu he nirbbodhamaanava, karmmahiina. h pratyayo m. rta evaastyetad avagantu. m kim icchasi?
21 ana hi itibu Ibrahim wa mba giri ni duma wa a ban ivrema Ishaku no ni bagadi irji na?
asmaaka. m puurvvapuru. so ya ibraahiim svaputram ishaaka. m yaj navedyaam uts. r.s. tavaan sa ki. m karmmabhyo na sapu. nyiik. rta. h?
22 u ka tohde njaji a ni tidu ni duma mba nidu u njaaji ani kpau gboru
pratyaye tasya karmma. naa. m sahakaari. ni jaate karmmabhi. h pratyaya. h siddho. abhavat tat ki. m pa"syasi?
23 u vuvu a kle tre de Ibrahim a kpakyeme ni irji u a bla yo ni be tsatsara u mba ka yo de ikpa irji
ittha nceda. m "saastriiyavacana. m saphalam abhavat, ibraahiim parame"svare vi"svasitavaan tacca tasya pu. nyaayaaga. nyata sa ce"svarasya mitra iti naama labdhavaan|
24 be toh ade a he ni tu idu mba gbiradisa ana ni kpakyeme na
pa"syata maanava. h karmmabhya. h sapu. nyiikriyate na caikaakinaa pratyayena|
25 ni ko kma me Rahab ghughu wa mba gbirasa ni tu du wa a kpa be tsiri da tsoro mba ikorikha na?
tadvad yaa raahabnaamikaa vaaraa"nganaa caaraan anug. rhyaapare. na maarge. na visasarja saapi ki. m karmmabhyo na sapu. nyiik. rtaa?
26 na ikpa wa ana he ni ibrji na a hi ikobuma kpoji wa ana he ni du na a hi kobon ma.
ataevaatmahiino deho yathaa m. rto. asti tathaiva karmmahiina. h pratyayo. api m. rto. asti|

< James 2 >