< Hebrews 1 >

1 nisehn irji atre niba titimbu nikohn kanka ninyu anabawa
puraa ya ii"svaro bhavi. syadvaadibhi. h pit. rlokebhyo naanaasamaye naanaaprakaara. m kathitavaan
2 nintohn uklekleyi atrenita nibubuh urema iwandi ayou ndusoninyu kongye iwandi nituma ati gbunglua (aiōn g165)
sa etasmin "se. sakaale nijaputre. naasmabhya. m kathitavaan| sa ta. m putra. m sarvvaadhikaari. na. m k. rtavaan tenaiva ca sarvvajaganti s. r.s. tavaan| (aiōn g165)
3 wawuii hikpawandi ahe imbarji jiji arzy zatima anji kongye ninmyi ngbenglen ilatrema niwandi ayemla latrembutia nakaba kakuson niwokrli utimbu iwandi aheni kongyea ni shulu
sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva. m dhatte ca svapraa. nairasmaaka. m paapamaarjjana. m k. rtvaa uurddhvasthaane mahaamahimno dak. si. napaar"sve samupavi. s.tavaan|
4 nitukima aheni gbengle nitu mataikuba yanda kpewandi indema iwandi asoninyu aheni gbenglen gbugbamu niumba
divyaduutaga. naad yathaa sa vi"si. s.tanaamno. adhikaarii jaatastathaa tebhyo. api "sre. s.tho jaata. h|
5 nitoki ahinyga nimyi malaikurji iwandi atabatrendi uhi vremu iuwa mba mihi tini wuu? ngarli mia hitiniuu wawumeni he vuvrenime?
yato duutaanaa. m madhye kadaacidii"svare. neda. m ka ukta. h? yathaa, "madiiyatanayo. asi tvam adyaiva janito mayaa|" puna"sca "aha. m tasya pitaa bhavi. syaami sa ca mama putro bhavi. syati|"
6 ngarli niwa ndi irji anji iwandi ansoninyua yenin gbunglua alatrendi mailakurji ba mpembau dubaku kyumbarju niu
apara. m jagati svakiiyaadvitiiyaputrasya punaraanayanakaale tenokta. m, yathaa, "ii"svarasya sakalai rduutaire. sa eva pra. namyataa. m|"
7 nitu malaiku ba trendiani iyakababatibrzi bitretrema bahi ilebelu
duutaan adhi tenedam ukta. m, yathaa, "sa karoti nijaan duutaan gandhavaahasvaruupakaan| vahni"sikhaasvaruupaa. m"sca karoti nijasevakaan||"
8 nitu vrea a tre kpauchima iwu irji iwandi anaheni we ukena kpala uchume ahi kpala urju tsratrame unjanji (aiōn g165)
kintu putramuddi"sya tenokta. m, yathaa, "he ii"svara sadaa sthaayi tava si. mhaasana. m bhavet| yaathaarthyasya bhavedda. n.do raajada. n.dastvadiiyaka. h| (aiōn g165)
9 nyemebdu ndu wandi ahindidima a kamendu iwandi usoah nituki ahirji wato irji me gbanye ukinklasro niwu za iwandi uyandi ahidindima umeah
pu. nye prema karo. si tva. m ki ncaadharmmam. rtiiyase| tasmaad ya ii"sa ii"saste sa te mitraga. naadapi| adhikaahlaadatailena secana. m k. rtavaan tava||"
10 nzi tuntur mu ahi bachi iwuyi uti gbunglua ishulu meahindu uwomeyi
puna"sca, yathaa, "he prabho p. rthiviimuulam aadau sa. msthaapita. m tvayaa| tathaa tvadiiyahastena k. rta. m gaganama. n.dala. m|
11 bawatumba hama amawu unaheni klena baye che na kpi usrukpa
ime vina. mk. syatastvantu nityamevaavati. s.thase| idantu sakala. m vi"sva. m sa. mjari. syati vastravat|
12 uchibiba na nganjakon ukasi kla ama iwu uhe una kasrana kase kase iseme bana klena
sa"nkocita. m tvayaa tattu vastravat parivartsyate| tvantu nitya. m sa evaasii rnirantaastava vatsaraa. h||"
13 ama ahinyga ni myi malaiku rjiba atatrendi kuson niwo korh mu uni myi indzi ukrjzume aheninzame?
apara. m duutaanaa. m madhye ka. h kadaacidii"svare. nedamukta. h? yathaa, "tavaariin paadapii. tha. m te yaavannahi karomyaha. m| mama dak. si. nadigbhaage taavat tva. m samupaavi"sa||"
14 ashe ana malaikuba duka ba birjina biandi irji nitobandu douba tini bandi kunbra ni sonsi?
ye paritraa. nasyaadhikaari. no bhavi. syanti te. saa. m paricaryyaartha. m pre. syamaa. naa. h sevanakaari. na aatmaana. h ki. m te sarvve duutaa nahi?

< Hebrews 1 >