Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Sanskrit New Testament, Velthuis, Ephesians Chapter 6 https://www.AionianBible.org/Bibles/Sanskrit---Velthuis-Script/Ephesians/6 1) he baalakaa. h, yuuya. m prabhum uddi"sya pitroraaj naagraahi. no bhavata yatastat nyaayya. m| 2) tva. m nijapitara. m maatara nca sammanyasveti yo vidhi. h sa pratij naayukta. h prathamo vidhi. h 3) phalatastasmaat tava kalyaa. na. m de"se ca diirghakaalam aayu rbhavi. syatiiti| 4) apara. m he pitara. h, yuuya. m svabaalakaan maa ro. sayata kintu prabho rviniityaade"saabhyaa. m taan vinayata| 5) he daasaa. h, yuuya. m khrii. s.tam uddi"sya sabhayaa. h kampaanvitaa"sca bhuutvaa saralaanta. hkara. nairaihikaprabhuunaam aaj naagraahi. no bhavata| 6) d. r.s. tigocariiyaparicaryyayaa maanu. sebhyo rocitu. m maa yatadhva. m kintu khrii. s.tasya daasaa iva nivi. s.tamanobhirii"scarasyecchaa. m saadhayata| 7) maanavaan anuddi"sya prabhumevoddi"sya sadbhaavena daasyakarmma kurudhva. m| 8) daasamuktayo ryena yat satkarmma kriyate tena tasya phala. m prabhuto lapsyata iti jaaniita ca| 9) apara. m he prabhava. h, yu. smaabhi rbhartsana. m vihaaya taan prati nyaayyaacara. na. m kriyataa. m ya"sca kasyaapi pak. sapaata. m na karoti yu. smaakamapi taad. r"sa eka. h prabhu. h svarge vidyata iti j naayataa. m| 10) adhikantu he bhraatara. h, yuuya. m prabhunaa tasya vikramayukta"saktyaa ca balavanto bhavata| 11) yuuya. m yat "sayataana"schalaani nivaarayitu. m "saknutha tadartham ii"svariiyasusajjaa. m paridhaddhva. m| 12) yata. h kevala. m raktamaa. msaabhyaam iti nahi kintu kart. rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi. h svargodbhavai rdu. s.taatmabhireva saarddham asmaabhi ryuddha. m kriyate| (aiōn g165) 13) ato heto ryuuya. m yayaa sa. mkule dine. avasthaatu. m sarvvaa. ni paraajitya d. r.dhaa. h sthaatu nca "sak. syatha taam ii"svariiyasusajjaa. m g. rhliita| 14) vastutastu satyatvena "s. r"nkhalena ka. ti. m baddhvaa pu. nyena varmma. naa vak. sa aacchaadya 15) "saante. h suvaarttayaa jaatam utsaaha. m paadukaayugala. m pade samarpya ti. s.thata| 16) yena ca du. s.taatmano. agnibaa. naan sarvvaan nirvvaapayitu. m "sak. syatha taad. r"sa. m sarvvaacchaadaka. m phalaka. m vi"svaasa. m dhaarayata| 17) "sirastra. m paritraa. nam aatmana. h kha"nga nce"svarasya vaakya. m dhaarayata| 18) sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa. m kurudhva. m tadartha. m d. r.dhaakaa"nk. sayaa jaagrata. h sarvve. saa. m pavitralokaanaa. m k. rte sadaa praarthanaa. m kurudhva. m| 19) aha nca yasya susa. mvaadasya "s. r"nkhalabaddha. h pracaarakaduuto. asmi tam upayuktenotsaahena pracaarayitu. m yathaa "saknuyaa. m 20) tathaa nirbhayena svare. notsaahena ca susa. mvaadasya niguu. dhavaakyapracaaraaya vakt. rtaa yat mahya. m diiyate tadartha. m mamaapi k. rte praarthanaa. m kurudhva. m| 21) apara. m mama yaavasthaasti yacca mayaa kriyate tat sarvva. m yad yu. smaabhi rj naayate tadartha. m prabhunaa priyabhraataa vi"svaasya. h paricaaraka"sca tukhiko yu. smaan tat j naapayi. syati| 22) yuuya. m yad asmaakam avasthaa. m jaaniitha yu. smaaka. m manaa. msi ca yat saantvanaa. m labhante tadarthamevaaha. m yu. smaaka. m sannidhi. m ta. m pre. sitavaana| 23) aparam ii"svara. h prabhu ryii"sukhrii. s.ta"sca sarvvebhyo bhraat. rbhya. h "saanti. m vi"svaasasahita. m prema ca deyaat| 24) ye kecit prabhau yii"sukhrii. s.te. ak. saya. m prema kurvvanti taan prati prasaado bhuuyaat| tathaastu| Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!