Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Sanskrit New Testament, Velthuis, Acts Chapter 9 https://www.AionianBible.org/Bibles/Sanskrit---Velthuis-Script/Acts/9 1) tatkaalaparyyanata. m "saula. h prabho. h "si. syaa. naa. m praatikuulyena taa. danaabadhayo. h kathaa. m ni. hsaarayan mahaayaajakasya sannidhi. m gatvaa 2) striya. m puru. sa nca tanmatagraahi. na. m ya. m ka ncit pa"syati taan dh. rtvaa baddhvaa yiruu"saalamam aanayatiityaa"sayena damme. saknagariiya. m dharmmasamaajaan prati patra. m yaacitavaan| 3) gacchan tu damme. saknagaranika. ta upasthitavaan; tato. akasmaad aakaa"saat tasya caturdik. su tejasa. h prakaa"sanaat sa bhuumaavapatat| 4) pa"scaat he "saula he "saula kuto maa. m taa. dayasi? sva. m prati proktam eta. m "sabda. m "srutvaa 5) sa p. r.s. tavaan, he prabho bhavaan ka. h? tadaa prabhurakathayat ya. m yii"su. m tva. m taa. dayasi sa evaaha. m; ka. n.takasya mukhe padaaghaatakara. na. m tava ka. s.tam| 6) tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki. m karttavya. m? bhavata icchaa kaa? tata. h prabhuraaj naapayad utthaaya nagara. m gaccha tatra tvayaa yat karttavya. m tad vadi. syate| 7) tasya sa"ngino lokaa api ta. m "sabda. m "srutavanta. h kintu kamapi na d. r.s. tvaa stabdhaa. h santa. h sthitavanta. h| 8) anantara. m "saulo bhuumita utthaaya cak. su. sii unmiilya kamapi na d. r.s. tavaan| tadaa lokaastasya hastau dh. rtvaa damme. saknagaram aanayan| 9) tata. h sa dinatraya. m yaavad andho bhuutvaa na bhuktavaan piitavaa. m"sca| 10) tadanantara. m prabhustaddamme. saknagaravaasina ekasmai "si. syaaya dar"sana. m datvaa aahuutavaan he ananiya| tata. h sa pratyavaadiit, he prabho pa"sya "s. r.nomi| 11) tadaa prabhustamaaj naapayat tvamutthaaya saralanaamaana. m maarga. m gatvaa yihuudaanive"sane taar. sanagariiya. m "saulanaamaana. m jana. m gave. sayan p. rccha; 12) pa"sya sa praarthayate, tathaa ananiyanaamaka eko janastasya samiipam aagatya tasya gaatre hastaarpa. na. m k. rtvaa d. r.s. ti. m dadaatiittha. m svapne d. r.s. tavaan| 13) tasmaad ananiya. h pratyavadat he prabho yiruu"saalami pavitralokaan prati so. anekahi. msaa. m k. rtavaan; 14) atra sthaane ca ye lokaastava naamni praarthayanti taanapi baddhu. m sa pradhaanayaajakebhya. h "sakti. m praaptavaan, imaa. m kathaam aham aneke. saa. m mukhebhya. h "srutavaan| 15) kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa. m bhuupatiinaam israayellokaanaa nca nika. te mama naama pracaarayitu. m sa jano mama manoniitapaatramaaste| 16) mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta. m dar"sayi. syaami| 17) tato. ananiyo gatvaa g. rha. m pravi"sya tasya gaatre hastaarpra. na. m k. rtvaa kathitavaan, he bhraata. h "saula tva. m yathaa d. r.s. ti. m praapno. si pavitre. naatmanaa paripuur. no bhavasi ca, tadartha. m tavaagamanakaale ya. h prabhuyii"sustubhya. m dar"sanam adadaat sa maa. m pre. sitavaan| 18) ityuktamaatre tasya cak. surbhyaam miina"salkavad vastuni nirgate tatk. sa. naat sa prasannacak. su rbhuutvaa protthaaya majjito. abhavat bhuktvaa piitvaa sabalobhavacca| 19) tata. h para. m "saula. h "si. syai. h saha katipayadivasaan tasmin damme. sakanagare sthitvaa. avilamba. m 20) sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa. m kathaa. m praacaarayat| 21) tasmaat sarvve "srotaara"scamatk. rtya kathitavanto yo yiruu"saalamnagara etannaamnaa praarthayit. rlokaan vinaa"sitavaan evam etaad. r"salokaan baddhvaa pradhaanayaajakanika. ta. m nayatiityaa"sayaa etatsthaanamapyaagacchat saeva kimaya. m na bhavati? 22) kintu "saula. h krama"sa utsaahavaan bhuutvaa yii"surii"svare. naabhi. sikto jana etasmin pramaa. na. m datvaa damme. sak-nivaasiyihuudiiyalokaan niruttaraan akarot| 23) ittha. m bahutithe kaale gate yihuudiiyalokaasta. m hantu. m mantrayaamaasu. h 24) kintu "saulaste. saametasyaa mantra. naayaa vaarttaa. m praaptavaan| te ta. m hantu. m tu divaani"sa. m guptaa. h santo nagarasya dvaare. ati. s.than; 25) tasmaat "si. syaasta. m niitvaa raatrau pi. take nidhaaya praaciire. naavaarohayan| 26) tata. h para. m "saulo yiruu"saalama. m gatvaa "si. syaga. nena saarddha. m sthaatum aihat, kintu sarvve tasmaadabibhayu. h sa "si. sya iti ca na pratyayan| 27) etasmaad bar. nabbaasta. m g. rhiitvaa preritaanaa. m samiipamaaniiya maargamadhye prabhu. h katha. m tasmai dar"sana. m dattavaan yaa. h kathaa"sca kathitavaan sa ca yathaak. sobha. h san damme. saknagare yii"so rnaama praacaarayat etaan sarvvav. rttaantaan taan j naapitavaan| 28) tata. h "saulastai. h saha yiruu"saalami kaala. m yaapayan nirbhaya. m prabho ryii"so rnaama praacaarayat| 29) tasmaad anyade"siiyalokai. h saarddha. m vivaadasyopasthitatvaat te ta. m hantum ace. s.tanta| 30) kintu bhraat. rga. nastajj naatvaa ta. m kaisariyaanagara. m niitvaa taar. sanagara. m pre. sitavaan| 31) ittha. m sati yihuudiyaagaaliil"somiro. nade"siiyaa. h sarvvaa ma. n.dalyo vi"sraama. m praaptaastatastaasaa. m ni. s.thaabhavat prabho rbhiyaa pavitrasyaatmana. h saantvanayaa ca kaala. m k. sepayitvaa bahusa. mkhyaa abhavan| 32) tata. h para. m pitara. h sthaane sthaane bhramitvaa "se. se lodnagaranivaasipavitralokaanaa. m samiipe sthitavaan| 33) tadaa tatra pak. saaghaatavyaadhinaa. s.tau vatsaraan "sayyaagatam aineyanaamaana. m manu. sya. m saak. sat praapya tamavadat, 34) he aineya yii"sukhrii. s.tastvaa. m svastham akaar. siit, tvamutthaaya sva"sayyaa. m nik. sipa, ityuktamaatre sa udati. s.that| 35) etaad. r"sa. m d. r.s. tvaa lod"saaro. nanivaasino lokaa. h prabhu. m prati paraavarttanta| 36) apara nca bhik. saadaanaadi. su naanakriyaasu nitya. m prav. rttaa yaa yaaphonagaranivaasinii. taabithaanaamaa "si. syaa yaa. m darkkaa. m arthaad hari. niimayuktvaa aahvayan saa naarii 37) tasmin samaye rugnaa satii praa. naan atyajat, tato lokaastaa. m prak. saalyoparisthaprako. s.the "saayayitvaasthaapayan| 38) lodnagara. m yaaphonagarasya samiipastha. m tasmaattatra pitara aaste, iti vaarttaa. m "srutvaa tuur. na. m tasyaagamanaartha. m tasmin vinayamuktvaa "si. syaga. no dvau manujau pre. sitavaan| 39) tasmaat pitara utthaaya taabhyaa. m saarddham aagacchat, tatra tasmin upasthita uparisthaprako. s.tha. m samaaniite ca vidhavaa. h svaabhi. h saha sthitikaale darkkayaa k. rtaani yaanyuttariiyaa. ni paridheyaani ca taani sarvvaa. ni ta. m dar"sayitvaa rudatya"scatas. r.su dik. svati. s.than| 40) kintu pitarastaa. h sarvvaa bahi. h k. rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava. m prati d. r.s. ti. m k. rtvaa kathitavaan, he. taabiithe tvamutti. s.tha, iti vaakya ukte saa strii cak. su. sii pronmiilya pitaram avalokyotthaayopaavi"sat| 41) tata. h pitarastasyaa. h karau dh. rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te. saa. m nika. te sajiivaa. m taa. m samaarpayat| 42) e. saa kathaa samastayaaphonagara. m vyaaptaa tasmaad aneke lokaa. h prabhau vya"svasan| 43) apara nca pitarastadyaaphonagariiyasya kasyacit "simonnaamna"scarmmakaarasya g. rhe bahudinaani nyavasat| Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!