Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Sanskrit New Testament, ISO, John Chapter 5 https://www.AionianBible.org/Bibles/Sanskrit---ISO-Script/John/5 1) tataḥ paraṁ yihūdīyānām utsava upasthitē yīśu ryirūśālamaṁ gatavān| 2) tasminnagarē mēṣanāmnō dvārasya samīpē ibrīyabhāṣayā baithēsdā nāmnā piṣkariṇī pañcaghaṭṭayuktāsīt| 3) tasyāstēṣu ghaṭṭēṣu kilālakampanam apēkṣya andhakhañcaśuṣkāṅgādayō bahavō rōgiṇaḥ patantastiṣṭhanti sma| 4) yatō viśēṣakālē tasya sarasō vāri svargīyadūta ētyākampayat tatkīlālakampanāt paraṁ yaḥ kaścid rōgī prathamaṁ pānīyamavārōhat sa ēva tatkṣaṇād rōgamuktō'bhavat| 5) tadāṣṭātriṁśadvarṣāṇi yāvad rōgagrasta ēkajanastasmin sthānē sthitavān| 6) yīśustaṁ śayitaṁ dr̥ṣṭvā bahukālikarōgīti jñātvā vyāhr̥tavān tvaṁ kiṁ svasthō bubhūṣasi? 7) tatō rōgī kathitavān hē mahēccha yadā kīlālaṁ kampatē tadā māṁ puṣkariṇīm avarōhayituṁ mama kōpi nāsti, tasmān mama gamanakālē kaścidanyō'grō gatvā avarōhati| 8) tadā yīśurakathayad uttiṣṭha, tava śayyāmuttōlya gr̥hītvā yāhi| 9) sa tatkṣaṇāt svasthō bhūtvā śayyāmuttōlyādāya gatavān kintu taddinaṁ viśrāmavāraḥ| 10) tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavārē śayanīyamādāya na yātavyam| 11) tataḥ sa pratyavōcad yō māṁ svastham akārṣīt śayanīyam uttōlyādāya yātuṁ māṁ sa ēvādiśat| 12) tadā tē'pr̥cchan śayanīyam uttōlyādāya yātuṁ ya ājñāpayat sa kaḥ? 13) kintu sa ka iti svasthībhūtō nājānād yatastasmin sthānē janatāsattvād yīśuḥ sthānāntaram āgamat| 14) tataḥ paraṁ yēśu rmandirē taṁ naraṁ sākṣātprāpyākathayat paśyēdānīm anāmayō jātōsi yathādhikā durdaśā na ghaṭatē taddhētōḥ pāpaṁ karmma punarmākārṣīḥ| 15) tataḥ sa gatvā yihūdīyān avadad yīśu rmām arōgiṇam akārṣīt| 16) tatō yīśu rviśrāmavārē karmmēdr̥śaṁ kr̥tavān iti hētō ryihūdīyāstaṁ tāḍayitvā hantum acēṣṭanta| 17) yīśustānākhyat mama pitā yat kāryyaṁ karōti tadanurūpam ahamapi karōti| 18) tatō yihūdīyāstaṁ hantuṁ punarayatanta yatō viśrāmavāraṁ nāmanyata tadēva kēvalaṁ na adhikantu īśvaraṁ svapitaraṁ prōcya svamapīśvaratulyaṁ kr̥tavān| 19) paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svēcchātaḥ kimapi karmma karttuṁ na śaknōti| pitā yat karōti putrōpi tadēva karōti| 20) pitā putrē snēhaṁ karōti tasmāt svayaṁ yadyat karmma karōti tatsarvvaṁ putraṁ darśayati; yathā ca yuṣmākaṁ āścaryyajñānaṁ janiṣyatē tadartham itōpi mahākarmma taṁ darśayiṣyati| 21) vastutastu pitā yathā pramitān utthāpya sajivān karōti tadvat putrōpi yaṁ yaṁ icchati taṁ taṁ sajīvaṁ karōti| 22) sarvvē pitaraṁ yathā satkurvvanti tathā putramapi satkārayituṁ pitā svayaṁ kasyāpi vicāramakr̥tvā sarvvavicārāṇāṁ bhāraṁ putrē samarpitavān| 23) yaḥ putraṁ sat karōti sa tasya prērakamapi sat karōti| 24) yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti| (aiōnios g166) 25) ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mr̥tā īśvaraputrasya ninādaṁ śrōṣyanti yē ca śrōṣyanti tē sajīvā bhaviṣyanti samaya ētādr̥śa āyāti varam idānīmapyupatiṣṭhati| 26) pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān| 27) sa manuṣyaputraḥ ētasmāt kāraṇāt pitā daṇḍakaraṇādhikāramapi tasmin samarpitavān| 28) ētadarthē yūyam āścaryyaṁ na manyadhvaṁ yatō yasmin samayē tasya ninādaṁ śrutvā śmaśānasthāḥ sarvvē bahirāgamiṣyanti samaya ētādr̥śa upasthāsyati| 29) tasmād yē satkarmmāṇi kr̥tavantasta utthāya āyuḥ prāpsyanti yē ca kukarmāṇi kr̥tavantasta utthāya daṇḍaṁ prāpsyanti| 30) ahaṁ svayaṁ kimapi karttuṁ na śaknōmi yathā śuṇōmi tathā vicārayāmi mama vicārañca nyāyyaḥ yatōhaṁ svīyābhīṣṭaṁ nēhitvā matprērayituḥ pituriṣṭam īhē| 31) yadi svasmin svayaṁ sākṣyaṁ dadāmi tarhi tatsākṣyam āgrāhyaṁ bhavati; 32) kintu madarthē'parō janaḥ sākṣyaṁ dadāti madarthē tasya yat sākṣyaṁ tat satyam ētadapyahaṁ jānāmi| 33) yuṣmābhi ryōhanaṁ prati lōkēṣu prēritēṣu sa satyakathāyāṁ sākṣyamadadāt| 34) mānuṣādahaṁ sākṣyaṁ nōpēkṣē tathāpi yūyaṁ yathā paritrayadhvē tadartham idaṁ vākyaṁ vadāmi| 35) yōhan dēdīpyamānō dīpa iva tējasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ| 36) kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyatē pitā māṁ prēṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kr̥taṁ tattat karmma madarthē pramāṇaṁ dadāti| 37) yaḥ pitā māṁ prēritavān mōpi madarthē pramāṇaṁ dadāti| tasya vākyaṁ yuṣmābhiḥ kadāpi na śrutaṁ tasya rūpañca na dr̥ṣṭaṁ 38) tasya vākyañca yuṣmākam antaḥ kadāpi sthānaṁ nāpnōti yataḥ sa yaṁ prēṣitavān yūyaṁ tasmin na viśvasitha| 39) dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati| (aiōnios g166) 40) tathāpi yūyaṁ paramāyuḥprāptayē mama saṁnidhim na jigamiṣatha| 41) ahaṁ mānuṣēbhyaḥ satkāraṁ na gr̥hlāmi| 42) ahaṁ yuṣmān jānāmi; yuṣmākamantara īśvaraprēma nāsti| 43) ahaṁ nijapitu rnāmnāgatōsmi tathāpi māṁ na gr̥hlītha kintu kaścid yadi svanāmnā samāgamiṣyati tarhi taṁ grahīṣyatha| 44) yūyam īśvarāt satkāraṁ na ciṣṭatvā kēvalaṁ parasparaṁ satkāram cēd ādadhvvē tarhi kathaṁ viśvasituṁ śaknutha? 45) putuḥ samīpē'haṁ yuṣmān apavadiṣyāmīti mā cintayata yasmin, yasmin yuṣmākaṁ viśvasaḥ saēva mūsā yuṣmān apavadati| 46) yadi yūyaṁ tasmin vyaśvasiṣyata tarhi mayyapi vyaśvasiṣyata, yat sa mayi likhitavān| 47) tatō yadi tēna likhitavāni na pratitha tarhi mama vākyāni kathaṁ pratyēṣyatha? Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!