Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Sanskrit New Testament, ISO, 3-John Chapter 1 https://www.AionianBible.org/Bibles/Sanskrit---ISO-Script/3-John 1) prācīnō 'haṁ satyamatād yasmin prīyē taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi| 2) hē priya, tavātmā yādr̥k śubhānvitastādr̥k sarvvaviṣayē tava śubhaṁ svāsthyañca bhūyāt| 3) bhrātr̥bhirāgatya tava satyamatasyārthatastvaṁ kīdr̥k satyamatamācarasyētasya sākṣyē dattē mama mahānandō jātaḥ| 4) mama santānāḥ satyamatamācarantītivārttātō mama ya ānandō jāyatē tatō mahattarō nāsti| 5) hē priya, bhrātr̥n prati viśēṣatastān vidēśinō bhr̥tr̥n prati tvayā yadyat kr̥taṁ tat sarvvaṁ viśvāsinō yōgyaṁ| 6) tē ca samitēḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayōgyarūpēṇa tān prasthāpayatā tvayā satkarmma kāriṣyatē| 7) yatastē tasya nāmnā yātrāṁ vidhāya bhinnajātīyēbhyaḥ kimapi na gr̥hītavantaḥ| 8) tasmād vayaṁ yat satyamatasya sahāyā bhavēma tadarthamētādr̥śā lōkā asmābhiranugrahītavyāḥ| 9) samitiṁ pratyahaṁ patraṁ likhitavān kintu tēṣāṁ madhyē yō diyatriphiḥ pradhānāyatē sō 'smān na gr̥hlāti| 10) atō 'haṁ yadōpasthāsyāmi tadā tēna yadyat kriyatē tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tēnāpi tr̥ptiṁ na gatvā svayamapi bhrātr̥n nānugr̥hlāti yē cānugrahītumicchanti tān samititō 'pi bahiṣkarōti| 11) hē priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yō duṣkarmmācārī sa īśvaraṁ na dr̥ṣṭavān| 12) dīmītriyasya pakṣē sarvvaiḥ sākṣyam adāyi viśēṣataḥ satyamatēnāpi, vayamapi tatpakṣē sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyamēvēti yūyaṁ jānītha| 13) tvāṁ prati mayā bahūni lēkhitavyāni kintu masīlēkhanībhyāṁ lēkhituṁ nēcchāmi| 14) acirēṇa tvāṁ drakṣyāmīti mama pratyāśāstē tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahē| tava śānti rbhūyāt| asmākaṁ mitrāṇi tvāṁ namaskāraṁ jñāpayanti tvamapyēkaikasya nāma prōcya mitrēbhyō namaskuru| iti| Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!